atha pañcaviṃśo 'dhyāyaḥ |

AS.Sū.25.1 athātaḥ snehavidhimadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.25.2 snehādiṣūpayogāya tadvyāpacchamanāya ca |

kuryāt prāgeva tadyogidravyasambhārasaṅgraham ||

AS.Sū.25.3 guruśītasarasnigdhamandasūkṣmamṛdudravam |

auṣadhaṃ snehanaṃ prāyo viparītaṃ virūkṣaṇam ||

AS.Sū.25.4 sarpirmajjā vasā tailaṃ sneheṣu pravaraṃ matam |

tatrāpi cottamaṃ sarpiḥ saṃskārasyānuvartanāt ||

AS.Sū.25.5 mādhuryādavidāhitvājjanmādyeva ca śīlanāt |

pittaghnāste yathāpūrvamitaraghnā yathottaram |

AS.Sū.25.6 ghṛtāttailaṃ guru vasā tailānmajjā tato 'pi ca |

dvādhyāṃ tribhiścaturbhistairyamakastrivṛto mahān ||

AS.Sū.25.7 snehāśayā dadhikṣīraṃ māṃsāsthiphaladāru ca |

svedyasaṃśodhyamadyastrīvyāyāmāsaktacintakāḥ |

vṛddhabālāvalakṛśā rūkṣāḥ kṣīṇāsraretasaḥ ||

AS.Sū.25.8 vātārtasyandatimiradāruṇapratibodhinaḥ |

snehyāḥ na tvatimandāgnitīkṣṇāgnisthūladurbalāḥ |

ūrustambhātisārāmagalarogagarodaraiḥ ||

AS.Sū.25.9 mūrchārchadyaruciśleṣmatṛṣṇāmadyaiśca pīḍitāḥ |

apaprasūtā yukte ca nasye bastau virecane ||

AS.Sū.25.10 tatra dhīsmṛtimedhāgnikāṅkṣiṇāṃ śasyate ghṛtam |

granthināḍīkṛmiśleṣmamedomārutarogiṣu ||

AS.Sū.25.11 tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu |

vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu ||

AS.Sū.25.12 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca |

śeṣau vasā tu sandhyasthimarmakoṣṭharujāsu ca ||

AS.Sū.25.13 tathādagdhāhatabhraṣṭayonikarṇāśiroruji |

tailaṃ prāvṛṣi varṣānte sarpiranyau tu mādhave |

sarvaṃ sarvasya ca snehaṃ yuñjyāt bhāsvati nirmale ||

AS.Sū.25.14 ṛtau sādhāraṇe doṣasāmye 'nilakaphe kaphe |

divā niśyanile pitte saṃsarge pittavatyapi ||

AS.Sū.25.15 tvaramāṇe tu śīte 'pi divā tailaṃ ca yojayet |

uṣṇe 'pi rātrau sarpiśca doṣādīnvīkṣya cānyathā ||

AS.Sū.25.16 niśyaśnute vātakaphādrogānahani pittataḥ |

yukyāvacārayet snehaṃ bhakṣyādyannena bastibhiḥ |

nasyābhyañjanagaṇḍūṣamūrdhakarṇākṣitarpaṇaiḥ ||

AS.Sū.25.17 rasabhedaikakatvābhyāṃ catuṣṣaṣṭirvicāraṇāḥ |

snehasyānyābhibhūtatvādalpatvācca kramātsmṛtāḥ ||

AS.Sū.25.18 yathoktahetvabhāvācca nācchapeyo vicāraṇā |

snehasya kalpaḥ sa śreṣṭhaḥ snehakarmāśusādhanāt ||

AS.Sū.25.19 dvābhyāṃ caturbhiraṣṭābhiryāmairjīryanti yāḥ kramāt |

hrasvamadhyottamā mātrāstāstābhyaśca hrāsīyasīm ||

AS.Sū.25.20 kalpayedvīkṣya doṣādīn prāgeva tu hrasīyasīm |

ajñātakoṣṭhe hi bahuḥ kuryājjīvitasaṃśayam ||

AS.Sū.25.21 tatra durbalamandāgnibālavṛddhasukhātmakaiḥ |

apathyariktakoṣṭhatvajvarātīsārakāsibhiḥ ||

AS.Sū.25.22 hrasvā peyā sukhā sā hi parihāre 'nuvartate |

cirācca balyā na ruje vyāpannāpi prakalpate ||

AS.Sū.25.23 mehoruḥpiṭakākuṣṭhavātaśoṇitapīḍitaiḥ |

madhyamā mṛdukoṣṭhaiśca snehanī syātsukhena sā ||

AS.Sū.25.24 na balakṣapaṇī mandavibhraṃśā śuddhaye 'pyalam |

mahādohānalabalakṣuttṛṭkleśasahiṣṇubhiḥ |

gulmodāvartavīsarpadaṃśābhipīḍitaiḥ ||

AS.Sū.25.25 unmattaiḥ kṛcchramūtraiśca mahatī śīghrameva sā |

sarvamārgānusāreṇa jayed vyādhīn suyojitā ||

AS.Sū.25.26 hyastena jīrṇa evānne snehocchaḥ śuddhaye bahuḥ |

śamanaḥ kṣudvayo 'nanno madhyamātraśca śasyate ||

AS.Sū.25.27 bṛṃhaṇo rasamadyādyaiḥ sabhakto 'lpo hitaḥ sa ca |

bālavṛddhapipāsāartasnehadviṇmadyaśīliṣu ||

AS.Sū.25.28 strīsnehanityamandāgnisukhitakleśabhīruṣu |

mṛdukoṣṭhālpadoṣeṣu kāle coṣṇe kṛśeṣu ca ||

AS.Sū.25.29 snehaḥ prāgbhojanāt kuryādūrujaṅghākaṭībalam |

vegānulomyamārogyamadhaḥkāyagadakṣayam ||

AS.Sū.25.30 madhye bṛhattvāgnibalasthiratākukṣirukśamān |

indriyasthiratāmūrdhvamūrdhvajatrugadakṣayam ||

AS.Sū.25.31 vāte salavaṇaṃ sarpiḥ pitte kevalamiṣyate |

vaidyo dadyāt bahukaphe kṣāratrikaṭukānvitam ||

AS.Sū.25.32 vāryuṣṇamacche 'nupibetsnehe tatsukhapaktaye |

āsyopalepaśuddhyai ca tauvarāruṣkare na tu ||

AS.Sū.25.33 uṣṇopacāraḥ snehe syāduṣṇo hyuṣṇairvirudhyate |

tato guruprāvaraṇo nivātaśayanasthitaḥ |

jaraṇāntaṃ pratīkṣeta tṛṣyannuṣṇālpavāripaḥ ||

AS.Sū.25.34 śirorugbhramaniṣṭhīvamūrcchāsādāratiklamaiḥ |

jānīyād bheṣajaṃ jīryajjīrṇaṃ tacchāntilāghāvāt ||

AS.Sū.25.35 anulomanilasvāsthyakṣuttṛṣṇodgāraśuddhibhiḥ |

jīrṇājīrṇaviśaṅkāyāṃ punaruṣṇodakaṃ pibet |

tenodgāraviśuddhiḥ stāttataśca laghutā ruciḥ ||

AS.Sū.25.36 bhojyo 'nnaṃ mātrayā pāsyan śvaḥpiban pītavānapi |

dravoṣṇamanabhiṣyandi nātisnigdhamasaṅkaram ||

AS.Sū.25.37 uṣṇodakopacārī syāt brahmacārī kṣapāśayaḥ |

vyāyāmavegasaṃrodhaśokavarṣahimātapān ||

AS.Sū.25.38 pravātayānayānādhvabhāṣyātyāsanasaṃsthitīḥ |

nīcātyuccopadhānāhassvapnadhūmarajāṃsi ca ||

AS.Sū.25.39 yānyahāni pibettāni tāvantyanyānyapi tyajet |

sarvakarmasvayaṃ prāyo vyādhikṣīṇeṣu ca kramaḥ ||

AS.Sū.25.40 upacārastu śamane kāryaḥ snehe viriktavat |

snehasya pānāt pūrvaṃ ca dātavyaṃ mṛdubheṣajam |

uttejanaṃ hutāśasya koṣṭhalāghavakāri ca ||

AS.Sū.25.41 tryahamacchaṃ mṛdau koṣṭhe krūre saptadinaṃ pibet |

samyaksnigdho 'thavāyāvadataḥsātmībhavet param ||

AS.Sū.25.42 sātmībhūto hi kurute na malānāmudīraṇam |

atiyogena vā vyādhīn yathāmbbodhotiyojanāt ||

AS.Sū.25.43 vihatya setuṃ mṛtkoṣṭhāt sravati kṣapayan mṛdam |

sneho 'pyagniṃ tathā hatvā sravati kṣapayaṃstanum ||

AS.Sū.25.44 vātānulomyaṃ dīpto 'gnirvarcaḥ snigdhamasaṃhatam |

mṛdusnigdhāṅgatāglāniḥsnehodvego 'thalāghavam ||

AS.Sū.25.45 vimalendriyatā samyak snigdhe rūkṣe viparyayaḥ |

pāṇḍvāmayāggasadanaghrāṇavaktragudasravāḥ |

gudadāhāruciśchardimūrchātṛṣṇāpravāhikāḥ ||

AS.Sū.25.46 śuktodgārabhramaśvāsakāsāḥ snehātisevanāt |

amātrayāhito 'kāle mithyāhāravihārataḥ |

snehaḥ karoti śophārśastandrānidrāvisaṃjñatāḥ ||

AS.Sū.25.47 kaṇḍūkuṣṭhajvarotkleśaśūlānāhabalakṣayān |

jaṭharendriyadaurbalyajāḍyāmastambhavāggrahān ||

AS.Sū.25.48 tāṃstān svadoṣahetūtthān pāṇḍvādīṃścātiyojanāt |

kṣuttṛṣṇoklekhanasvedarūkṣapānānnabheṣajam |

takrāriṣṭakhaloddālayavaśyāmākakodravāḥ ||

AS.Sū.25.49 pippalītriphalākṣaudrapathyāgomūtraguggulu |

yathāsvaṃ pratirogaṃ ca snehavyāpadi sādhanam ||

AS.Sū.25.50 virūkṣaṇe laṅghanavat kṛtātikṛtalakṣaṇam |

snehena paittikasyāgniryadā tīvratarīkṛtaḥ |

snehamāśu jarāṃ nītvā punarojo 'bhitaścaran ||

AS.Sū.25.51 udīrayet sopasargāṃ pipāsāmasya bādhikām |

so 'sūṃstyajedyadyudakaṃ na pibedāśu śītalam ||

AS.Sū.25.52 śītasekāvagāhān vā tattṛṣṇāpīḍito bhajet |

snehāgninā dahyamānaḥ svaviṣeṇeva pannagaḥ ||

AS.Sū.25.53 ajīrṇe balavatyā tu śītairdihyācchiromukham |

chardayettadaśāntau ca pītvā śītodakaṃ punaḥ ||

AS.Sū.25.54 rūkṣānnamullikhedbhuktvā tādṛśyāṃ tu kaphānile |

samadoṣaśca niḥśeṣaṃ snehamuṣṇāmbunoddharet ||

AS.Sū.25.55 tato doṣādibalataḥ pūrvoktaṃ ca vidhiṃ śrayet |

na sarpiḥ kevalaṃ pitte peyaṃ sāme viśeṣataḥ |

sarvaṃ hyanuvrajeddehaṃ hatvā saṃjñāṃ ca mārayet ||

AS.Sū.25.56 snigdhadravoṣṇadhanvottharasabhuksvedamācaret |

snigdhastryahaṃ sthitaḥ kuryādvirekaṃ vamanaṃ punaḥ ||

AS.Sū.25.57 ekāhaṃ dinamanyacca kaphamutkleśya tatkaraiḥ |

tilamāṣadadhikṣīraguḍamatsyarasādibhiḥ ||

AS.Sū.25.58 māsalā medurā bhūriśleṣmāṇo viṣamāgnayaḥ |

snehocitāśca ye snehyāstān pūrvaṃ rūkṣayettataḥ ||

AS.Sū.25.59 saṃsnehya śodhayedevaṃ snehavyāpanna jāyate |

alaṃ malānīrayituṃ snehaścāsātmyatāṃ gataḥ ||

AS.Sū.25.60 bālavṛddhādiṣu snehaparihārāsahiṣṇuṣu |

yogānimānanudvegān sadyaḥsnehān prayojayet ||

AS.Sū.25.61 prabhūtamāṃsaniṣkvāthān jāṅgalānūpajān rasān |

snehabhṛṣṭeṣu vā teṣu yavāgūṃ nātisaṃhatām ||

AS.Sū.25.62 tilacūrṇaṃ ca sasnehaṃ phāṇitaṃ kṛsarāṃ tathā |

tilakāmbalikaṃ bhūrisnehaṃ sarpiṣmatīmapi ||

AS.Sū.25.63 peyāṃ sukhoṣṇā kṣaireyīṃ pātre vā sasitāghṛte |

sarpirlavaṇayuktaṃ vā sadyodugdhaṃ tathā payaḥ ||

AS.Sū.25.64 peyāṃ ca pañcaprasṛtāṃ snehaistaṇḍulapañcamaiḥ |

pāyasaṃ māṣamiśraṃ ca bahusnehasamūyutam |

tailaśuṇṭhīguḍarasaṃ jīrṇe māṃsarasāśinaḥ ||

AS.Sū.25.65 snehaṃ vaikaṃ surācchena dadhno vā saguḍaṃ saram |

vasāṃ varāhajāṃ sarpiḥ pippalīṃ lavaṇaṃ tilān ||

AS.Sū.25.66 pippalīṃ lavaṇaṃ snehāṃścaturo dadhimastukam |

dadhnā siddhaṃ vyoṣagarbhaṃ dhātrīdrākṣārase ghṛtam ||

AS.Sū.25.67 yavakolakulatthāmbukṣārakṣīrasurādadhi |

ghṛtaṃ ca siddhaṃ tulyāṃśaṃ sadyaḥsnehanamuttamam ||

AS.Sū.25.68 siddhāṃśca caturaḥ snehān badaratriphalārasaiḥ |

yoniśukrāmayaharān sadyaḥsnehān prayojayet ||

AS.Sū.25.69 lavaṇopahitāḥ snehāḥ snehayantyacirānnaram |

taddhi viṣyandyarūkṣaṃ ca sūkṣmamuṣṇaṃ vyavāyi ca ||

AS.Sū.25.70 guḍānūpāmiṣakṣīratilamāṣasurādadhi |

kuṣṭaśophaprameheṣu snehārthaṃ na prakalpayet ||

AS.Sū.25.71 triphalāpippalīpathyāguggulvādivipācitān |

snehānyathāsvameteṣāṃ yojayedavikāriṇaḥ ||

AS.Sū.25.72 kṣīṇānāṃ tvāmayairagnidehasandhukṣaṇakṣamān |

dīptāntarāgniḥ pariśuddhakoṣṭhaḥ pratyagradhāturbalavarṇayuktaḥ |

dṛḍhendriyo mandajaraḥ śatāyuḥ snehopasevī puruṣaḥ pradiṣṭaḥ ||

iti pañcaviṃśo 'dhyāyaḥ ||