atha saptaviṃśo 'dhyāyaḥ |

AS.Sū.27.1 athāto vamanavirecanavidhiṃ nāmādhyayaṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayo maharṣayaḥ ||

AS.Sū.27.2 doṣaharaṇamūrdhvabhāgaṃ vamanākhyamadhobhāgaṃ virecanākhyamubhayaṃ vā malavirecanādvirecanamityucyate ||

AS.Sū.27.3 tatroṣṇatīkṣṇasūkṣmavyavāyivikāṣīṇyauṣadhāni svavīryeṇa hṛdayamupetya saukṣmyāt vyavāyitvācca dhamanīranusṛtya snehena mṛdūkṛte 'ntaśśarīre svedoṣmaṇārdradāruvadviṣyaṇṇe sthūlāṇusrotebhyaḥ sakalamapi doṣasaṅghātamauṣṇyāt punarviṣyandayanti |

taikṣṇyādvikāṣitvācca vicchindayanti |

sa viṣyaṇṇavicchinno doṣasaṅghātaḥ pāriplavaḥ snehāktabhājanastha ivodakāñjalirasajjannanupnasaraṇabhāvādāmāśayamanugamya udānapraṇunnaḥ agnivāyvātmakatvāt ūrdhvabhāgaprabhāvāccauṣadhasyordhvaṃ pravartate |

slilapṛthivyātmakatvādadhobhāgaprabhāvācca auṣadhasyādhaḥ |

ubhayataścobhayaguṇātmakatvādubhayabhāgaprabhāvācca ||

AS.Sū.27.4 tatrotkṛṣṭe śleṣmaṇi pittasaṃsṛṣṭe vā tatsthānagate vā pitte anile vā śleṣmottare ca vamanamācaret |

pitte tu virekaṃ śleṣmasaṃsṛṣṭe vā tatsthānagate vā śleṣmaṇīti ||

AS.Sū.27.5 tatra vamanasādhyā viṣapītadaṣṭadigdhaviddhaviruddhājīrṇānnanavajvararājayakṣmātīsārādhoraktapittaviṣūcikālasakāvipākārocakāpacigranthyarbudaślīpadamedogadagaronmādāpasmāraśvāsakāsahṛllāsavīsarpapramehakuṣṭhapāṇḍuvartmamukhaghrāṇakapālarogakarṇarodhaśophastanyadoṣādayo doṣabhedīyoktāśca śleṣmavyādhayo viśeṣeṇa |

ete hi paraṃ vamanena nāśamupayānti salilāpagamanenāniṣpannaśālyādivat ||

AS.Sū.27.6 avāmyāstu garbhiṇīsukumārānyakāryavyagrarūkṣarūkṣāśanaprāyātidīptāgnibhārādhvakarmanityaklāntakṣatakṣīṇātisthūlakṛśavṛddhabāladurbalaśramabhayaśokakrodhamadamūrchākṣutpipāsārttopavāsavyavāyavyāyāmādhyayanacintāprasaktacchardirūrdhvaraktapittavātāsthāpitānuvāsitasaṃvṛtakoṣṭhaduścharditahṛdrogodāvartamūtrāghātagulmaplīhodarāṣṭhīlārśaḥsvaropaghātatimirabhramānilārtārditākṣepakākṣiṇiraḥśaṅkhakarṇapārśvaśūlino 'nāsthāpitakṛmiṇakoṣṭha iti |

anyatrāmagarīvaṣaviruddhābhyavahorabhyaḥ śīghrakāritvādeṣām |

tatra garbhiṇyā garbhavyāpadāmagarbhabhraṃśācca dāruṇarogaprāptiḥ syāt |

sukumārasya hṛdayavikarṣaṇādūrdhvamadho vā rudhirapravṛttiḥ |

anyakāryavyagrasyauṣadhaṃ na pravartate |

kṛcchreṇa vā pravartamānamayogadoṣān kuryāt |

rūkṣasya vāyuraṅgagrahaṇam |

rūkṣāśanaprāyasyaṃ vāyunā kṣapitadehatvād balakṣayaḥ syāt |

tathātidīptāgneragnibalena bhārādhvakarmanityayānaklāntānāṃ cāyāsena kṣatasya bhūyaḥkṣaṇanādraktātipravṛttiḥ |

kṣīṇādīnāmauṣadhabalākṣamatvāddehabaloparodho 'ntaḥkṣatabhayaṃ ca |

prasaktacchardyūrdhvaraktapittayorudāna utkṣipya prāṇān haredraktaṃ cātipravartayet |

ūrdhvavātāsthāpitānuvāsitānāmūrdhvaṃ vātātipravṛttiḥ |

saṃvṛtakoṣṭhasya duścharditasya vātimātrapravāhaṇādantaḥ koṣṭhasamutkliṣṭairdoṣairvisarpastambhajāḍyavaicityāni maraṇaṃ vā |

hṛdrogiṇo hṛdayoparodhaḥ |

udāvartādibhirārtānāmarditādibhiśca yathāyathamāmayapravṛddhirmaraṇaṃ vā |

kṛmiṇakoṣṭhasyāsthāpanenādhaḥpūrvamanirhṛtaiḥ kṛmibhiratibahutvādaśeṣānissaraṇena hṛdayamatikarṣadbhiśchardiṣo 'tipravṛttiḥ syāt ||

AS.Sū.27.7 garbhiṇyādicintāprasaktāntāścātra dhūmāntaiḥ prāyaḥ sarvakarmabhirvakṣyamāṇaḥ parihartavyāḥ |

ajīrṇī tu sarvaireva ca vamanavarjjairāmadoṣabhayāt |

navajvarasya doṣastambhabhayāditi ||

AS.Sū.27.8 atha virecanasādhyā jīrṇajvarordhvaraktapittagulmavidradhiplīhārśobhagandarodarakṛmiṇakoṣṭhamūtrāghātaretoyonidoṣavātaśoṇitahalīmakavyaṅgatimirakācābhiṣyandākṣipākakṣārāgnidagdhakuṣṭavraṇaśiraḥpakvāśayaśūlodāvartavibandhacchardivisphoṭādayo vāmyoktāśca viṣūcikādayo doṣabhedīyoktāśca pittavyādhayaḥ |

viśeṣeṇaite hi paraṃ virecanena nāśamupayāntyagnyapanayanenāgnigṛhatāpavat ||

AS.Sū.27.9 avirecyāḥ punarnavajvarātisāryadhoraktapittakṣatagudalaṅghatarātrijāgaritāsthāpitālpāgnirājayakṣmamadātyayārtādhmātasaśalyābhihatatisnigdharūkṣakrūrakoṣṭhāḥ tatra navajvarasyāvipakvān doṣānna nirharet |

vātameva ca kopayet |

atīsāryadhoraktapittayoratipravṛttyā hanyāt |

kṣatagudasya gude prāṇoparodhakarīṃ rājayakṣmārtasya kṣīṇadhātutayā malabalattvam |

tadabhāvāddehanāśaḥ syāt |

madātyayārtasya madyakṣīṇe dehe vāyuḥ prāṇoparodhāya |

ādhmātasya purīṣāśaye nicito vāyurvisarpan sahasā tīvrataramādhmānaṃ maraṇaṃ vā janayet |

saśalyābhihatayoḥ kṣate vāyurāśrito jīvitaṃ hiṃsyāt |

atisnigdhasyātiyogo bhavet |

krūrakoṣṭhasyauṣadhoddhatā doṣā hyapravartamānā hṛdayaśūlaparvabhedānāhacchardimūrcchāklamān janayitvā prāṇān hanyuḥ |

garbhiṇyādīnāṃ pūrvoktadoṣaḥ syāt ||

AS.Sū.27.10 atha sādhāraṇe kāle samyaksnigdhasvinnamanupahatamānasaṃśvaḥ cchardayitavyamiti grāmyānūpaudakaśṛtamāṃsarasakṣīradadhimāṣatilapalalaśākādibhirdravaprāyaiḥ samutkleśitaśleṣmāṇaṃ sukhoṣitaṃ jīrṇāhāraṃ pūrvāhṇe snātānuliptaṃ sragviṇamahatavāsasaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantaṃ kṛtahomabalimaṅgalaprāyaścittasvastivacanaṃ jānusamasaṃstṛtasopadhānopāśrayāsanopaviṣṭaṃ nirannabhīṣatsnigdhaṃ vā yavāgū maṇḍena ghṛtamātrāṃ pītavantaṃ bhīrukṛśabālavṛddhasukumārān vā doṣānurodhenākaṇṭhaṃ pītakṣīratakrayūṣekṣumāṃsarasamadyatuṣodakayavāgūmaṇḍānyatamaṃ nakṣatratithikaraṇamuhūrtodaye praśaste yathāvyādhidoṣadūṣyādivihitāmauṣadhamātrāṃ madhusaindhavayuktāṃ sukhoṣṇāṃ brāhmaṇaprayuktābhirāśīrbhirābhimantritāṃ

punaśca ||

AS.Sū.27.11 brahmadakṣāśvirudrendrabhūcandrārkānilānalāḥ |

ṛṣayaḥ sauṣadhigrāmā bhūtasaṅghāśca pāntu vaḥ ||

AS.Sū.27.12 rasāyanīmavarṣīṇāmamarāṇābhivāmṛtam |

sudhevottamanāgānāṃ bhaiṣajyabhidamastu te ||

AS.Sū.27.13 aum nāmo bhagavate bhaiṣajyagurave vaiḍūryaprabharājāya tathāgatāyārhate samyaksambuddhāya |

tadyathā |

aum |

bhaiṣajye bhaiṣajye mahābhaiṣajye bhaiṣajyasamudgate svāhā |

ityevamabhimantryodagmukhaḥ prāṅmukhamāturaṃ pāyayet ||

AS.Sū.27.14 tataḥ pītavānūrunyastabhujo vamanānugatamānasognitaptaiḥ pāṇibhirupatapyamāno muhūrtamanupālayet |

sa yadā jānīyāt svedaprādurbhāvena doṣaṃ pravilayamāpadyamānaṃ

romaharṣeṇa ca sthānebhyaḥ pravicalitaṃ

kukṣyādhmānena ca kukṣimanusṛtaṃ ca kramāt hṛdayopamardahṛllāsāsyasaṃsravaṇaiścordhvamabhimukhībhūtam |

atha samupasthitānekapratigrāhaḥ pārśvalalāṭopagrahaṇe nābhiprapīḍane pṛṣṭhapratilomonmardane ca pravṛttāvyapatrapaṇīyapuruṣo vivṛtoṣṭhatālukaṇṭho nātimahatā vyāyāmena vegānudīrayan nāpravṛttān na pravarttayan pravṛttāṃścānupravartayan suparilikhitanakhābhyāmaṅgulībhyāmutpalakumudairaṇḍanālairvā kaṇṭhamabhimṛśan vamet |

nātyunnato nātvavanato na pārśvāpavṛtto vā |

tatrātyunnatasya pṛṣṭhahṛdayapīḍā bhavati |

atyavanatasya śiraḥkoṣṭhapīḍā |

pārśvāpavṛttasya pārśvakoṣṭhahṛdayordhvajatrupīḍeti ||

AS.Sū.27.15 evaṃ kaṭutīkṣṇoṣṇaiḥ kaphe chardayet |

svādubhiḥ pittayukte |

amlaiḥ sasnehairanilasaṃsṛṣṭe |

yāvat kaphacchedaḥ kevalamauṣadhapravṛttiḥ pittadarśanaṃ vā ||

AS.Sū.27.16 hīnavegastu pippalyāmalakasarṣapakalkalavaṇoṣṇodakaiḥ punaḥpunaḥ pravartayet |

prabhūtavamanāsahiṣṇurdvyahaṃ tryahaṃ vā viśramya |

asātmyabībhatsadurdarśadurgandhāni vamanāni vidadhyāt |

viparītāni tu virecanāni |

sarveṣu ca vamaneṣu saindhavaṃ madhu ca vidadhyātkaphavilayanavicchedanārtham |

vegāṃścāsya pratigrāhagatānāvekṣeta ||

AS.Sū.27.17 tatrāpravṛttiḥ kevalasya vā bheṣajasya pravṛttirvibandho vā vegānāmayogalakṣaṇam |

tataścārocakagauravādhmānakaṇḍūsphoṭakoṭhālasyaśūlapratiśyāyalomaharṣaprasekaśophaśītajvarādayaḥ ||

AS.Sū.27.18 yogalakṣaṇaṃ punaḥ kāle kramāt kaphapittānilapravṛttirnātimahatī vyathā svayaṃ cāvasthānaṃ tataśca svasthatā manaḥprasādaḥ svaraviśuddhirarocakādivaiparītyaṃ ca ||

AS.Sū.27.19 atiyoge tu phenilaraktacandrikodgamanam |

tataśca kṣāmatāsvarakṣayadāhakaṇṭhaśoṣabhramamohonmādamūrcchāśiraḥśūnyatāhṛddhūmāyanagātraśūlasuptitṛṣṇordhvānilaprakopakarṇaśūlārdditavāksaṅgahanusaṃhananajihvāpraveśanirgamākṣivyāvṛttivisaṃjñatānidrābalāgnihānayo bhavanti |

jīvaśoṇitapravṛttyā maraṇaṃ vā |

eṣāṃ siddhiṣu sādhanaṃ vakṣyate ||

AS.Sū.27.20 yogena tu khalvenaṃ charditavantaṃ suviśodhitapāṇipādamukhaṃ muhūrtamāśvāsya dhūmatrayasyānyatamaṃ sāmarthyataḥ pāyayitvā punarupaspṛṣṭodakaṃ sammānitasurabhitāmbūlaṃ nivātāgāraśayyāsthitaṃ snehoktenācāravidhinānuśiṣyāt ||

AS.Sū.27.21 tatognibalamavekṣya kṣudhaṃ ca sāyāhne apare vāhni sukhodakapariṣiktaḥ purāṇānāṃ raktaśālitaṇḍulānāṃ susiddhamannamasnehalavaṇakaṭukamalpasnehalavaṇakaṭukaṃ vā dravaprāyamuṣṇodakānuprāyaṃ sāyaṃ prātarupabhuñjāno vidhimimamavekṣeta peyādīnām ||

AS.Sū.27.22 peyāṃ vilepīmakṛtaṃ kṛtaṃ ca yūṣaṃ rasaṃ trīnubhayaṃ tathaikam |

krameṇa seveta naro 'nnakālān pradhānamadhyāvaraśuddhiśuddhaḥ ||

AS.Sū.27.23 yathāṇuragnistṛṇagomayādyaiḥ sandhukṣyamāṇo bhavati krameṇa |

mahān sthiraḥ sarvapacastathaiva śuddhasya peyādibhirantarāgniḥ ||

AS.Sū.27.24 jaghanyamadhyapravare tu vegāścatvāra iṣṭā vamane ṣaḍaṣṭau |

daśaiva te dvitriguṇā vireke prasthastathāsyād dvicaturguṇaśca ||

AS.Sū.27.25 pittāvasānaṃ vamanaṃ virekādarddhaṃ kaphāntaṃ ca virekamāhuḥ |

dvitrān saviṭkānapanīya vegān meyaṃ vireke vamane tu pītam ||

iti

AS.Sū.27.26 atha vamitavantaṃ punarevaṃ snehasvedābhyāmupapādyaśvo virecayitavya iti sujaramaśleṣmalaṃ snigdhaṃ phalāmlamuṣṇamuṣṇodakānupānaṃ jāṅgalarasaudanaṃ bhojayet |

tataḥ sukhoṣitaṃ pūrvoktena vidhinātīte śleṣmakāle nirannaṃ vibhajya koṣṭhaṃ yathārhauṣadhamātrāṃ pāyayet |

na tvakṛtavamanamanyatrātikrūrakoṣṭhāt ||

AS.Sū.27.27 akṛtavamanasya hi śleṣmaṇopahatamauṣadhamūrdhvaṃ pravartate |

urasi vāvaruddhamavatiṣṭhate |

tato nālaṃ virekāya |

samyagviriktasyāpi cādhaḥsrastaḥ śleṣmā grahaṇīṃ chādayitvā gauravamāpādayati |

pravāhikāṃ vā |

na tveṣa doṣo 'tukrūrakoṣṭhasya vāyvātmakatvāt ||

AS.Sū.27.28 śleṣmakāle tvakṛtavamanoktadoṣāḥ śūlādhmānagauravāṇi vā kṛtvā chardikṣīṇe śleṣmaṇyaparāhṇe rātrau vā virecayet |

tenānnāvṛtamapi tulyam |

chardriṃ ca punastajjanayati |

aviriktasya tu śleṣmakāle ca vamanaṃ nirannaṃ yojyam |

tathordhvaṃ sukhena nirharaṇāt ||

AS.Sū.27.29 koṣṭhastu trividho bhavati |

mṛduḥ krūro madhyamaśca |

tatra bahupitto mṛduḥ |

sa viricyate kṣīrekṣurasāmlatakramastuguḍakṛsarasarpirnavamadyoṣṇodakapīludrākṣāpūgaphalādibhirapi |

bahuvātaḥ krūraḥ |

sa durvirecyastriphalātilvakatrivṛnnīlinīphalādibhirapi |

bahuśleṣmāsamadoṣaśca madhyaḥ sa sādhāraṇaḥ |

ye ca snihyantyacchapānena prāyaśaḥ trisaptapañcarātrairiti ||

AS.Sū.27.30 tatra kaṣāyamadhuradravyaiḥ pitte virecanam |

mūtrakaṭūṣṇaiḥ kaphe |

snigdhoṣṇalavaṇairvāte |

pītamātra eva cauṣadhe chardivighātāya śītāmbunā mukhamasya sahasā siñcet |

tataścoṣṇodakena so 'ntarmukhaṃ viśodhyārdrasurabhimṛnmātuluṅgajambīrasumanaḥsaugandhikādihṛdyagandhānupajighret |

nivātasukhaśayyāsthitaścāvibandhārthamalpālpamuṣṇodakamanukaṇṭhayaṃstanmanā vegānna dhārayan īrayamāṇāśca śayyāsanne pratigrāhe 'śītaspṛgviricyeta |

yathā ca vamane svedaprasekauṣadhakaphapittānilāḥ krameṇa pravartante tathā virecane vātamūtrapurīṣapittakaphāḥ |

punaścānte vāyuḥ |

doṣāṇāṃ hi dehe tathā sanniveśānmārgavaiparītyācca śodhanayoriti ||

AS.Sū.27.31 apravṛttau tu bheṣajottejanārthamuṣṇodakaṃ pāyayet |

pāṇitāpaiśca jaṭharaṃ svedayet |

pravṛtte ca dīptāgneḥ snigdhavapuṣā bahudoṣasyālpadoṣe naiva vā pravṛtte 'lpadoṣasyāpi jīrṇabhaiṣajyasyāhaḥśeṣaṃ balaṃ cāpekṣya bhūyo mātrāṃ vidadhyāt |

na tvajīrṇauṣadhasyātiyogabhayāt ||

AS.Sū.27.32 tadaharvā bhuktavato 'nyedyuradṛḍhasnehaṃ vā daśarātrādūrdhvamupaskṛtadehamavahito bhūyaḥ pāyayet ||

AS.Sū.27.33 hrībhayalobhaiśca vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaśca bhavanti |

tasmādete vegadhāraṇapravṛddhavātatvātsadāturā durvirecyāśca |

tān susnigdhān śodhayet ||

AS.Sū.27.34 anyānapi cākālanirhāravihārāhārān |

tataścaiṣāṃ sadāturatvādalpo 'pyāmayo duḥsādhyo bhavati |

teṣāṃ punaḥ kriyāvidhiḥ snehavyāpatsiddhāvupadekṣyate ||

AS.Sū.27.35 tatrāsamyagvirekāt kukṣihṛdayāviśuddhirādhmānamaruciḥ prasekaḥ kaphapittotkleśachardibhramāḥ kaṇḍū piṭakā vidāho gauravamagnisādastandrā staimityaṃ pratiśyāyo vātaviṇmūtrasaṅgaśca |

samyagvirekāt vyādhyupaśamo yathoktaviparyayaśca |

ativirekāttu kevalaṃ doṣarahitamudakaṃ raktaṃ vā medomāṃsadhāvanopamaṃ kṛṣṇaṃ vā pravartate |

parikartikā hṛdayodveṣṭanaṃ gudanissaraṇaṃ nayanapraveśaḥ pipīlikāsañcāra ivāṅge vamanātiyogatulyatā ca ||

AS.Sū.27.36 samyagviriktaṃ cainaṃ vamanoktena dhūmavarjyena vidhinopapādayet |

atha vamitavāniva krameṇānnānyupayuñjānaḥ prakṛtibhojanamāgacchediti |

bhavati cātra ||

AS.Sū.27.37 jīrṇe 'nne vamanaṃ yojyaṃ kaphe jīrṇe virecanam |

mandavahnimasṃśuddhamakṣāmaṃ doṣadurbalam ||

AS.Sū.27.38 adṛṣṭajīrṇaliṅgaṃ ca laṅghayet pītabheṣajam |

snehasvedauṣadhotkleśasaṅgairiti na bādhyate ||

AS.Sū.27.39 saṃśodhanāsravisrāvasnehayojanalaṅghanaiḥ |

yātyagnirmandatāṃ tasmāt kramaṃ peyādimācaret ||

AS.Sū.27.40 srutālpapittaśleṣmāṇaṃ madyapaṃ vātapaittikam |

peyāṃ na pāyayetteṣāṃ tarpaṇādikramo hitaḥ ||

AS.Sū.27.41 apakvaṃ vamanaṃ doṣān pacyamānaṃ virecanam |

nirharedvamanasyātaḥ pākaṃ na pratipālayet ||

AS.Sū.27.42 ūrdhvādhorecanaṃ yuktaṃ vaiparītyena jāyate |

yadā tadā chardayataḥ siñceduṣṇena vāriṇā |

pādau śītena cordhvāṅgaṃ viparītaṃ virecane ||

AS.Sū.27.43 durbalo bahudoṣaśca doṣapākena yaḥ svayam |

viricyate bhedanīyairbhojyaistamupapādayet ||

AS.Sū.27.44 durbalaḥ śodhitaḥ pūrvamalpadoṣaḥ kṛśo naraḥ |

aparijñātakoṣṭhaśca pibenmṛdvalpamauṣadham |

varaṃ tadasakṛt pītamanyathā saṃśayāvaham ||

AS.Sū.27.45 hared bahūṃścalān doṣānalpānalpān punaḥpunaḥ |

durbalasya mṛdudravyairalpān saṃśamaye ttutān |

kleśayanti ciraṃ te hi hanyurvainamanirhṛtāḥ ||

AS.Sū.27.46 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇairghṛtaiḥ |

sandhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet ||

AS.Sū.27.47 rūkṣabahvanilakrūrakoṣṭhavyāyāmaśīlinām |

dīptāgnīnāṃ ca bhaiṣajyamavirecyaiva jīryati ||

AS.Sū.27.48 tebhyo bastiṃ puro dadyāttataḥ snigdhaṃ virecanam |

śakṛnnirhṛtya vā kiñcittīkṣṇābhiḥ phalavarttibhiḥ |

pravṛttaṃ hi malaṃ sigdho vireko nirharetsukham ||

AS.Sū.27.49 viṣābhighātapiṭakākuṣṭhaśophavisarpiṇaḥ |

kāmalāpāṇḍumehārtān nātisnigdhān viśodhayet ||

AS.Sū.27.50 sarvān snehavirekaiśca rūkṣaistu snehabhāvitān ||

AS.Sū.27.51 karmaṇāṃ vamanādīnāṃ punarapyantare 'ntare |

snehasvedau prayuñjīta snehamante balāya ca ||

AS.Sū.27.52 ūṣādibhiryathotkleśya hriyate vāsaso malaḥ |

tathaiva vapuṣaḥ snehasvedamāṣatilādibhiḥ ||

AS.Sū.27.53 snehasvedāvanabhyasya kuryātsaṃśodhanaṃ tu yaḥ |

dāruśuṣkamivānāme śarīraṃ tasya dīryate ||

AS.Sū.27.54 sukhaṃ kṣipraṃ mahāvegamasaktaṃ yat pravartate |

nātiglānikaraṃ nāpi hṛdi pāyau ca rukkaram ||

AS.Sū.27.55 antarāśayagaṃ klinnaṃ kṛtsnaṃ doṣaṃ nirasyati |

virecanaṃ nirūhaṃ vā tattīkṣṇamiti nirdiśet ||

AS.Sū.27.56 jalāgnikīṭairaspṛṣṭaṃ deśakālaguṇānvitam |

navaṃ mātrādhikaṃ kiñcit tulyavīryaiḥ subhāvitam ||

AS.Sū.27.57 snehasvedopapannasya tīkṣṇatvaṃ yāti bheṣajam |

ato viparyaye mandaṃ mandatāṃ ca prapadyate ||

AS.Sū.27.58 tīkṣṇo madhyo mṛdurvyādhiḥ sarvamadhyālpalakṣaṇaḥ |

balāpekṣaṃ hitaṃ teṣu tīkṣṇaṃ madhyaṃ mṛdu kramāt ||

AS.Sū.27.59 apravartya malān dravyaṃ sātmībhūtaṃ hi jīryati |

vamanaṃ vā virekaṃ vā tasmātsātmyaṃ na yojayet ||

AS.Sū.27.60 vibhraṃśo viṣavatsamyagyogo yasyāmṛtopamaḥ |

kāle 'vaśyaṃ prayojyaṃ ca yasmādyatnena tat pibet ||

AS.Sū.27.61 buddhiprasādaṃ balamindriyāṇāṃ dhātushtiratvaṃ jvalanasya dīptim |

cirācca pākaṃ vayasaḥ karoti saṃśodhanaṃ samyagupāsyamānam ||

iti saptaviṃśo 'dhyāyaḥ ||