atha catustriṃśo 'dhyāyaḥ |

AS.Sū.34.1 athāto yantraśastravidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.34.2 manaḥśarīrābādhakarāṇi śalyāni |

teṣāṃ nānāvidhānāṃ śalyānāṃ nānādeśaniviṣṭānāmāharaṇe 'bhyupāyo yantrāṇyarśobhagandarādiṣu śastrakṣārāgnyavacāraṇe śeṣāṅgarakṣaṇe ca |

tathā bastipraṇayanādau śṛṅgālābughaṭikādayo jāmbavauṣṭhādīni |

anyānyapi cānekarūpāṇyanekakarmāṇi svasthāturopakaraṇāni |

ataḥ karmavaśātteṣāmiyattāvadhāraṇamaśakyam ||

AS.Sū.34.3 anye punarekottaraṃ yantraśatamityācakṣate |

iha punaḥ samāsataḥ ṣoḍhā nirdiśyante |

tadyathā svastikasandaṃśatālanāḍīśalākākhyānyanuyantrāṇi ca ||

AS.Sū.34.4 tatra svastikayantrāṇi kaṅkasiṃhagṛdhrakurarādivividhavyālamukhānyākārānugatābhidhānāni prāyaśo lauhānyaṣṭādaśāṅgulāni |

masūrākāraprāntaiḥ kaṇṭhe kīlairavabaddhāni mūle 'ṅkuśavadāvṛttavāraṅgāṇyasthivinaṣṭaśalyoddharaṇārthāni |

teṣāṃ siṃhavyāghrabhujaṅgamakarādimukhāni dṛśyavāraṅgeṣu śalyeṣu prayojayet |

itareṣu tu yathāyogaṃ vraṇākārānurodhena kaṅkakākakurarādimukhāni ||

AS.Sū.34.5 sanibandhano nirnibandhanaśca ṣoḍaśāṅgulau sandaṃśau dvau bhavataḥ |

tau tvaṅmāṃsasirāsnāyugataśalyoddharaṇārthamupadiśyete |

tathānyaḥ sandaṃśaḥ ṣaḍaṅgulo 'rdhāṅgulavistṛto vakradvibāhuraṅguṣṭhāṅguliprāntasamāgamākṛtiḥ sūkṣmaśalyākṣipakṣmavraṇādhimāṃsāharaṇe ||

AS.Sū.34.6 tadvacca mucuṭī |

sā tu sūkṣmadantarjurdvibhujā mūle rucakanaddhā valayapīḍanāt chinnārmaśeṣagambhīravraṇādhimāṃsāharaṇe ||

AS.Sū.34.7 tālayantre api dve dvādaśāṅgule matsyagalatālakavadekatālakadvitālake karṇanāḍīśalyāharaṇārthe ||

AS.Sū.34.8 nāḍīyantrāṇi suṣirāṇyanekaprakārāṇyanekaprayojanānyenakatomukhānyekatomukhāni ca bhavanti |

srotogataśalyadarśanārthamāharaṇārthaṃ kriyāsaukaryārthamācūṣaṇārthaṃ ceti |

tāni srotodvārapariṇāhāni tathāyogapradīrghāṇi ca kuryāt ||

AS.Sū.34.9 kaṇṭhaśalyadarśanārthaṃ nāḍīṃ daśāṅgulāyatāṃ pañcāṅgulapariṇāhāṃ dvikarṇasya tu vāraṅgasya saṅgrahārthaṃ tricchidramukhāṃ nāḍīṃ tatpramāṇataḥ kuryāt |

tathā catuṣkarṇasya pañcacchidramukhām |

śalyanirghātinīṃ tu padmakarṇikākāraśīrṣāṃ dvādaśāṅgulāṃ tryaṅgulasuṣirām ||

AS.Sū.34.10 ārśoyantraṃ trividham |

tāmrāyohaimaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ hastatalāyatamekaṃ pañcāṅgulāni pariṇāhena puṃsāṃ ṣaṅgulāni strīṇām |

dvicchidraṃ darśanārthamekacchidraṃ karmaṇi |

tathā hi sukhena darśanaṃ śastrakṣārāgnyanatikramaśca |

chidraṃ tu tryaṅgulāyatamaṅguṣṭhodaravistāram |

yadaṅgulamavaśiṣṭaṃ tasyādho 'rdhāṅgulamupari tathārdhāṅgulocchritodvṛttakarṇikam |

tṛtīyaṃ tu tādṛśameva śamyākhyaṃ pārśvacchidrarahitaṃ pīḍanārtham |

bhagandare tu chidrādūrdhvamoṣṭhamapanīya kurvīta |

tadvacca ghrāṇārśo 'rbudayantraṃ nāḍyākāraṃ dvyaṅgulāyatamekacchidraṃ pradeśinīparīṇāham ||

AS.Sū.34.11 tathāṅgulītrāṇakamaṅgulīpraveśitaṃ kiñcitsthūlavṛttauṣṭhamūrdhvādhaśchidraṃ gostanākṛti caturaṅgulaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā |

taddṛḍhena sūtreṇa maṇibandhapratibaddhamāsyavisrāvaṇe yojyam ||

AS.Sū.34.12 yonivraṇadarśane yantraṃ ṣoḍaśāṅgulam |

madhye suṣiraṃ caturbhittaṃ catuśśalākaṃ sañcāriṇyāmudrayordhvaṃ nibaddhamutpalamukulavaktraṃ mūle śalākākramaṇādūrdhvavikāsi ca |

nāḍīvraṇaprakṣālanābhyañjanayantre ṣaḍaṅgule bastiyantrākāre mukhato 'karṇike mūlamukhayoraṅguṣṭhakalāyapraveśasrotasī |

dakodare nāḍīmubhayatodvārāṃ picchanāḍīṃ vā yuñjyāt |

snehabastyuttarabastipradhamanadhūmamūtravṛddhiniruddhamaṇiprabhṛtiṣu yathāsvameva yantrāṇyuktāni ||

AS.Sū.34.13 śṛṅgaṃ tu hrasvamadhyadīrghamaṣṭādaśadvādaśāṅgulāyataṃ tryaṅgulapraveśamukhamagre sarṣapopalacchidraṃ tanucarmanaddhaṃ cūcukākāramukhaṃ ca |

tadvātaviṣaraktāmbuduṣṭastanyacūṣaṇārtham |

śleṣmaraktācūṣaṇārthastvalābuḥ |

sa dvādaśāṅguladīrgho 'ṣṭādaśāṅgulapariṇāhastricaturaṅgulavṛttasamucchritamukhaḥ pariveṣṭitadīptakuśabalvajapicugarbhaśca prayojyaḥ |

tadvadeva ca mānakarmābhyāṃ ghaṭī |

sā tu gulmonnamanavilayanārthaṃ ca ||

AS.Sū.34.14 śalākāyantrāṇyapi nānākṛtīni nānārthāni yathāyogaṃ dairghyapariṇāhāni ca bhavanti |

teṣāmeṣaṇakarmaṇī dve gaṇḍūpadamukhe |

srotogataśalyāharaṇārthe 'ṣṭāṅgulanavāṅgule dve masūradalamukhe |

ṣaṭ śaṅkavaḥ |

teṣāṃ vyūhanakriyau dvādaśaṣoḍaśāṅgulau dvāvahiphaṇāmukhau |

tathā cālanārthe daśadvādaśāṅgulau śarapuṅkhamukhau |

āharaṇārthe baḍiśamukhau |

tathā garbhaśaṅkuḥ śaṅkutulyo 'ṣṭādaśāṅgulaḥ praṇatāgro mūḍagarbhāharaṇe |

tathā sarpaphaṇāvadevāgravakraṃ tadākhyamaśmaryāharaṇārtham |

tathā dantanirghātanaṃ caturaṅgulaṃ śarapuṅkhamukhaṃ sthūlavṛttaprāntam ||

AS.Sū.34.15 ṣaṭ kārpāsakṛtoṣṇīṣāṇi vividhavraṇakledakṣārapramārjanakriyāsu |

teṣāmapi dūrāsannaghrāṇavraṇopayoginī ṣaṭ saptāṅgule dve |

pāyau daśadvādaśāṅgule |

karṇaśodhanaṃ sruvamukhamaśvatthapatrāgram |

tathā kṣārāgnikarmārthe jāmbavoṣṭhāni dvādaśāṣṭāṅgulāni kramādvyaṅgulāṅgulārddhāṅgulaphalāni ||

AS.Sū.34.16 śalākāśca sthūlasūkṣmadīrghahrasvamadhyāḥ |

āntravṛddhau tvardhenduvakrā madhyordhvanirgataśalākāḥ |

dahane nāsārśo 'rbudayoḥ kolāsthidalamātramukhā vellitauṣṭhā |

kṣāraviṣauṣadhapraṇidhānāya ca darvyastisro 'ṣṭāṅgulā darvyākārāḥ kaniṣṭhikānāmikāmadhyamāṅgulinakhaparimāṇanimnamukhāstathāñjalisaṃsthānāḥ |

uttarabastyañjanādiṣu yathāyathamevopadiṣṭāni ||

AS.Sū.34.17 anuyantrāṇyayaskāntarajjucarmāntravastrāśmamudgarapāṇipādatalāṅgulijihvādantamukhaśākhānakhabālāśvakālapākaharṣabhayāni ||

AS.Sū.34.18 etāni dehe sarvasmin dehasyāvayave 'pi vā |

sandhau koṣṭhadhamanyāṃ ca yathāyogaṃ prayojayet ||

AS.Sū.34.19 yantrakarmāṇi tu nirghātanapūraṇabandhanavyūhanaparivartanacālanavivaraṇapīḍanamārgaśodhanavikarṣaṇāharaṇavyathanonnamanavinamanabhañjanonmathanācūṣaṇaiṣaṇadāraṇaujūkaraṇaprakṣālanapradhamanāñjanapramārjanāni bāhulyenacaturviṃśatirbhavanti ||

AS.Sū.34.20 vivartate sādhvavagāhate ca grāhyaṃ gṛhītvoddharate ca yasmāt |

yantreṣvataḥ kaṅkamukhaṃ pradhānaṃ sthāneṣu sarveṣvadhikāri yacca ||

AS.Sū.34.21 śastrāṇi tu ṣaḍviṃśatirbhavanti |

tadyathā dantalekhanamaṇḍalāgravṛddhipatrotpalapatrādhyardhadhāramudrikākartarīsarpavaktrakarapatrakuśāpatrāṭīmukhāntarmukhaśarārīmukhatrikūrcakuṭhārikāvrīhimukhaśalākāvetasapatrārākarṇavyadhanasūcīsūcīkūrcakhajaiṣiṇībaḍiśanakhaśastrāṇi ceti |

prāyaśca tāni ṣaḍaṅgulāni sudhmātāvartitāyoghaṭitānyutpalapatranīlāni sugrahāṇi surūpāṇi sudhārāṇi susamāhitamukhāgrāṇyakarālāni pratyekaṃ ca prāyo dvitrāṇi svapramāṇārdhacaturthabhāgaphalāni |

tāni vyādhideśavaśāt prayuñjīta |

teṣāṃ nāmabhirevākṛtayaḥ prāyeṇa yantravadvyākhyātāḥ ||

AS.Sū.34.22 tatra trayamādyaṃ lekhane |

vṛddhipatrādīni trīṇi pāṭane |

catvāri bhedane |

maṇḍalāgrādīnyaṣṭau chedane |

kuśapatrādīni pañca pracchāne |

kuṭhārikādīni ṣaṭ vyadhane |

teṣāmārāvrīhimukhe bhedane chedane ca |

sūcyaḥ sīvane |

sūcīkūrcaḥ kuṭṭane |

khajo mathane |

eṣiṇyeṣaṇe bhedane ca |

baḍiśo grahaṇe |

nakhaśastramuddharaṇe |

chedyabhedyalekhyapracchāneṣu ca |

iti dvādaśāvidhe śastrakarmaṇyupayogaḥ ||

AS.Sū.34.23 viśeṣatastu dantalekhanaṃ suprabandhavaccaturasramekadhāraṃ dantaśarkarālekhane |

maṇḍalāgraṃ pradeśinyantarnakhavistṛtaphalaṃ tallekhanacchedanayorvartmarogotsannadantamāṃsadurniviṣṭavraṇagalaśuṇḍikādiṣu prayojyam ||

AS.Sū.34.24 vṛddhipatraṃ kṣurākāraṃ tattūnnate gambhīre vā śvayathāvṛjusūcyagramiṣṭam |

viparīte tu pṛṣṭhato 'vanatadhāram ||

AS.Sū.34.25 aṅguliśastrakaṃ mudrikānirgatamukhaṃ vṛddhipatramaṇḍalāgrādhyardhadhārānyatamatulyārdhāṅgulāyatadhāraṃ pradeśinīprathamaparvapramāṇārpaṇavṛttamudrikaṃ dṛḍhasūtrapratibandhaṃ kaṇṭharogeṣu prayujyate ||

AS.Sū.34.26 kartarī tribhāgapāśā vraṇasnāyukeśasūtracchedanārthā |

sarpavaktraṃ vakramardhāṅgulaphalaṃ ghrāṇakarṇārśo 'rbudacchedanārtham |

karapatraṃ daśāṅgulaṃ dvyaṅgulavistāraṃ sūkṣmadantaṃ kharadhāraṃ sutsarunibaddhamasthicchedanārtham |

kuśapatrāṭīmukhe dvyaṅgulaphale |

antarmukhamardhacandrākāramadhyardhāṅgulaphalam ||

AS.Sū.34.27 kuṭhārikā pṛthudaṇḍā godantākārā ardhāṅgulaphalāsthyāśritasirāvyadhārthā |

vrīhimukhamadhyardhāṅgulaphalaṃ māṃsalapradeśasirāvyadhārthaṃ vardhmodaragulmavidradhyādivyadhanabhedanārthaṃ ca |

śalākobhayatomukhī kurabakamukulāgrā tāmramayī liṅganāśavyadhanārthā ||

AS.Sū.34.28 ārā caturasrārdhāṅgulavṛttamukhā tāvatpraveśā bahalakarṇapālīvyathārthā pakvāmaśophasandehabhedanārthā ca |

karṇavyadhanaṃ tryaṅgulāyatamaṅgulasuṣiraṃ ghanaṃ yūthikāmukulāgram ||

AS.Sū.34.29 sūcyastisro vṛttā nigūḍhadṛḍhapāśāḥ |

tatra māṃsaleṣvavakāśeṣu tryaṅgulā tryasrā |

sandhyasthivraṇeṣvalpamāṃseṣu ca dvyaṅgulā vṛttā pakvāmāśayayormarmasu ca sārdhadvyaṅgulā dhanurvakrā vrīhimukhā ca ||

AS.Sū.34.30 sūcīkūrco vṛttaikamūlo 'gre sunibaddhasaptāṣṭasūcikaḥ kuṣṭaśvitravyaṅgendraluptasuptādiṣu |

khajastvardhāṅgulāyatāṣṭakaṇṭakamukhastāmro lauho vā nāsābhyantaragataśoṇitamokṣaṇārthaḥ |

eṣaṇyā dve suślakṣṇasparśe tayorekāṣṭāṅgulā gatikothaśalyasrāvavatsu vraṇeṣu suṣirānveṣaṇe |

anyā sūcīsaṃsthānā kṣārāktasūtrapratibaddhā nāḍīnāṃ bhagandaragatīnāṃ ca bhedane |

baḍiśo 'tyavanatamukhaḥ sūcītīkṣṇāgro grahaṇe galaśuṇḍikārmādeḥ |

nakhaśastramaṣṭāṅgulamekato 'śvakarṇamukhamanyato vatsadantamukhaṃ sūkṣmaśalyod vṛtau ||

AS.Sū.34.31 aṇuśastrāṇi tu jalaukaḥkṣārāgnisūryakāntakācasphaṭikakurucindanakhaśākaśophālikādikharapatrasamudraphenaśuṣkagomayādīni |

svabuddhyā ca vikalpya vividhāni yantraśastrāṇi tatkarmāṇi copakalpayet |

hasta eva cātra pradhānatamastadadhīnatvādyantraśastrāṇām ||

AS.Sū.34.32 tatra dīrghahrasvasthūlatanuvakraviṣamagrāhyagrāhiśithilatā ityaṣṭau yantradoṣāḥ |

atrādyāḥ pañca kuṇṭhakhaṇḍakharadhārāścetyaṣṭāveva śastradoṣāḥ |

anyatra karapatrāt ||

AS.Sū.34.33 tatra kṣāreṇa pāyitaṃ śastraṃ śaraśalyāsthicchedaneṣu udakena māṃsacchedaneṣu |

tailena pāṭanabhedaneṣu sirāvyadhasnāyucchedaneṣu ca prayuñjīta ||

AS.Sū.34.34 dhārā punaḥ chedanānāṃ māsūrī lekhanānāmardhamāsūrī |

vyadhanānāṃ visrāvaṇānāṃ ca kaiśikī ||

AS.Sū.34.35 teṣāṃ chedanabhedanalekhanāni vṛntasādhāraṇe bhāge pradeśinīmadhyamāṅguṣṭhaiḥ susamāhito gṛhṇīyāt |

vṛntāgre visrāvaṇāni pradeśinyaṅguṣṭhāṅgulībhyām |

hastatalapracchāditavṛntāgraṃ vrīhimukhaṃ mukhe |

mūleṣvāharaṇārthāni |

pāśasyopari madhye laghusandaṃśaṃ kartarīṃ ca |

śeṣāṇyapi yathāyogaṃ kriyāsaukaryeṇa ||

AS.Sū.34.36 niśātanī tu teṣāṃ suślakṣṇā śilā māṣamudgaprabhā |

dhārāsaṃsthāpanaṃ ca śālmalīphalakam ||

AS.Sū.34.37 na cādhigataśāstropyakṛtayogyaḥ subahuśo vāpyadṛṣṭakarmā śastrakarmāṇi pravartteta |

sirāsnāyumarmādivyāptatvāddehasya |

tasmāt saromacarmapuṣpaphalālābutrapusodakapaṅkapūrṇadṛtibastivardhmamāṃsapeśikotpalanālādiṣu yathārhamāharaṇādiyogyāṃ kuryāt |

tathā ghaṭapārśvasrotasyambhobhiḥ pūrṇena netreṇa bastipīḍAnayogyām mṛdumāṃsakhaṇḍeṣvagnikṣārāvacaraṇayogyām |

pustamayapuruṣāṅgapratyaṅgeṣu bandhanayogyām |

api ca ||

AS.Sū.34.38 yuktakārī bhiṣag bubhūṣuḥ puruṣaṃ saṃpūrṇagātramaviṣahatamadīrghavyādhipīḍitaṃ niṣkṛṣṭadṛṣṭāntramāvahantyāmāpagāyāṃ muñjabalbajaveṣṭitaṃ pañjarasthamaprakāśe deśe kothayet |

taṃ samyakprakuthitaṃ codghṛtyāyatadehaṃ kṛtvośīraveṇukūrcādīnāmanyatamena śanaiśśanairavaghṛṣya tvagādīn sarvāneva bāhyābhyantarānaṅgasirāsnāyvādīnavayavānācāryopadarśitenāgamena cakṣuṣā ca lakṣayet ||

AS.Sū.34.39 iti śāstreṇa yaddṛṣṭaṃ dṛṣṭaṃ pratyakṣataśca yat |

samāgataṃ tadubhayaṃ bhūyo jñānaṃ vivardhayet ||

AS.Sū.34.40 syānnavāṅgulavistāraḥ sughano dvādaśāṅgulaḥ |

kṣaumapatrorṇakauśeyadukūlamṛducarmajaḥ ||

AS.Sū.34.41 vinyastapāśaḥ susyūtaḥ sāntarorṇāsthaśastrakaḥ |

śalākāpihitāsyaśca śastrakośaḥ susañcayaḥ ||

iti catustriṃśo 'dhyāyaḥ |