atha ṣaṭtriṃśo 'dhyāyaḥ |

AS.Sū.36.1 athātaḥ sirāvyadhavidhiṃ nāmādhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Sū.36.2 bahavo hi raktāvasecanopāyāḥ prāgabhihitāsteṣāmanyeṣāṃ ca virekādīnāmupakramāṇāṃ tatsādhyeṣvāmayeṣu sirāvyadhaḥ pradhānam |

amunā hi te samūlāḥ śoṣamāyānti kedārasetubhedena śālyādaya iva |

tathā ca ||

AS.Sū.36.3 sirāvyadhaścikitsārdhaṃ saṃpūrṇaṃ vā cikitsitam |

śalyatantre smṛto yadvadbastiḥ kāyacikitsite ||

AS.Sū.36.4 yathā raktamadhiṣṭhānaṃ vikārāṇāṃ vikāriṇām |

anyanna hi tathā dūṣyaṃ karmedaṃ prathamaṃ tataḥ ||

AS.Sū.36.5 tatrāmbu śārīramāhārasārabhūtaṃ rasākhyamavikṛtamavikṛtena tejasā rañjitamindragopākāraṃ ca śaśaśoṇitaguñjāphalālaktapadmasuvarṇavarṇaṃ dhautaṃ ca virajyamānaṃ madhuramīṣallavaṇaṃ snigdhamasaṃhatamaśītoṣṇaṃ guru pittaikacayaprakopopaśamaṃ saumyāgreyaṃ prakṛtyā raktamāhuḥ |

tathā doṣam |

dūṣyamiti kecit |

ubhayātmakamanye ||

AS.Sū.36.6 taccaivaṃvidhameva vidhivadāhāravihārābhyāsādviśuddhaṃ balavarṇasukhāyuṣāṃ yoniḥ |

itarathā punaḥ śaratkālasvabhāvādeva vā praduṣṭamabhiṣyandādhimanthaśuklārmatimiraraktarājīśirastodabhedadāhakaṇḍūkarṇarogamukhapākapūtighrāṇāsyopadehatvagulmaplīhavidradhivīsarpajvararaktapittakuṣṭhapiṭakāślīpadopadaṃśaśaṅkhaśophavātaśoṇitaraktamehakṣudrarogāgnisvaranāśāṅgagauravasādārocakāmlodgāralavaṇāsyatākrodhamohasvedamadamūrchāyasanyāsakampatandrādīnām |

ye ca śītoṣṇasnigdharūkṣādyaiḥ sarvadoṣapratipakṣaiḥ samyagapyupakrāntāḥ sādhyā api na sidhyanti |

te ca raktaprakopajāḥ tasmātteṣvatyudriktaraktavisrāvaṇāya yathāsvaṃ sirāṃ vidhyet ||

AS.Sū.36.7 na tu snehapītakṛtapañcakarmānyatamagarbhiṇīsūtikājīrṇakāmalāklībonaṣoḍaśātītasaptativarṣābhighātātisrutaraktāduṣṭaraktāsnigdhātisnigdhāsvinnākṣepakapakṣāghātātisāracchardiśvāsakāsodararaktapittārśaḥpāṇḍurogasarvāṅgaśophapīḍitānām |

na cāvyadhanīyāścāyantritānutthitāḥ sirāḥ na tiryaṅna cātiśītoṣṇavarṣavātābhreṣu |

tatra snehapītādiṣu samyagviddhā api sirā na sravantyatisravanti vā samyaksnigdhasvinnasya punardravībhūtā doṣāḥ śoṇitamanupraviṣṭāḥ samyak pracyavante |

na tveṣa niṣedho viṣasaṃsṛṣṭopasargātyayikavyādhiṣu |

pratirogaṃ tu vyadhaṃ prati vibhāgaḥ ||

AS.Sū.36.8 śironetrarogeṣu lālāṭyāmupanāsyāmapāṅgyāṃ vā karṇarogeṣu paritaḥ karṇau |

nāsārogeṣu nāsāgre |

pratiśyāye tu nāsālalāṭasthāḥ |

mukharogeṣu jihvauṣṭhahanutālugāḥ |

jatrūrdhvagranthiṣu grīvākarṇaśaṅkhamūrdhagāḥ |

apasmāre hanusandhimadhyagāḥ |

unmādetūro 'pāṅgalalāṭagāḥ |

vidradhau pārśvaśūle ca pārśvakakṣāstanāntarasthāḥ |

caturthake skandhādhogatāmanyatarapārśvāśrayām |

tṛtīyake 'ṃsayorantare trikasandhimadhyagatām |

pravāhikāyāṃ śūlinyāṃ śroṇyāḥ samantāt dvyaṅgule |

nirvṛttopadaṃśaśukravyāpatsu meḍhre |

galagaṇḍaḥ ūrmūlasaṃśritām |

gṛddhrasyāṃ jānusandheruparyadho vā caturaṅgule |

apacyāmindrabasteradhastāt dvyaṅgule |

kroṣṭukaṇīrṣe sakthivātarujāsu ca gulphasyopariṣṭāccaturaṅgule |

ślīpadeṣu yathāsvaṃ vakṣyate |

dāhaharṣacippavātaśoṇitavātakaṇṭakavidārikāpādadārīprabhṛtiṣu pādarogeṣu kṣipramarmaṇa upariṣṭāt dvyaṅgule |

etenetarasakthibāhū vyākhyātau |

viśeṣatastu vāmabhāgābhyantarato bāhumadhye plīhodare |

evameva dakṣiṇe bāhau yakṛdākhye |

tathā kāsaśvāsayorapyādiśanti |

gṛdhrasyāmiva viśvācyām |

bāhuśoṣāpabāhukayorapyeke |

adṛśyamānāsu tvetāsvativṛddhasya vyādheranyavyādhyuktānāmapi yathāsannaṃ vyadhaḥ ||

AS.Sū.36.9 prāgeva copakalpayecchayanāsanodakumbhavastrapaṭṭādi |

tathā yathālābhaṃ ca tagarailāśītaśivakuṣṭhapāṭhāviḍaṅgabhadradārutrikaṭukāgāradhūmaharidrārkāṅkuranaktamālacūrṇamasṛksrāvaṇāya |

asṛk sthāpanāya ca loddhramadhukapriyaṅgupattaṅgagairikarasāñjanaśālmalīśaṅkhayavagodhūmamāṣacūrṇam |

vaṭAaśvatthāśvakarṇapalāśabibhītakasarjārjunadhanvanadhātakīsālasārārimedatindukatvagaṅkuraniryāsaśrīveṣṭakamṛtkapālamṛṇālāñjanacūrṇam |

kṣaumamaṣīlākṣāsamudraphenacūrṇaṃ vā |

tathānyaccātisrutaraktavyāpatpratīkāropakaraṇam |

sajjopakaraṇo hi vidyo na mohamāpneti ||

AS.Sū.36.10 atha kṛtasvastyayanamāturaṃ vyādhibalasātmyādyavekṣya snigdhaṃ jāṅgalarasaṃ yavāgūṃ vā pāyayitvā muhūrtamātramāśvāsitaṃ pūrvāhṇe 'parāhve vāṅgāratāpoṣṇabāṣpānyatareṇa svinnaṃ jānūcchrite mṛdāvāsane jānunihitakūrparaṃ samasthitapādaṃ pratyādityamupaveśayet |

keśānte ca plotacarmavalkalapaṭṭānyatamena badhnīyāt |

tataścāyatena vastrāṅguṣṭhagarbheṇa muṣṭidvayenāturo yathāsvaṃ manye nipīḍayeddantaiśca dantān |

gaṇḍau cādhmāpayet |

puruṣaścainaṃ pṛṣṭhata ūrdhvasthaḥ vastrakṛkāṭikāntaranyastayanvastraṃ prāṇānabādhamāno yantrayedityeṣo 'ntarmukhavarjyānāṃ sirāṇāṃ vyadhane yantravidhiḥ |

tataścāsya vaidyo 'ṅguṣṭhaviṣṭabdhayā madhyamayāṅgulyā sirāṃ tāḍayet |

utthitāñca spandamānāṃ sparśadāṃ vābhilakṣya vāmahastena kuṭhārikāmūrdhvadaṇḍāṃ kṛtvā sirāmadhyenyasya lakṣayitvā ca tathaiva ca madhyamayāṅgulyā tāḍayedaṅguṣṭhodareṇa vā pīḍayet |

gūḍabahalatvakpraticchannāyāmaṅguṣṭhapīḍanādunnamanamupalakṣayet |

utkasanena krodhasaṃrambheṇa cāpūryante sirāḥ |

aṅguṣṭhena tu nāsāgramunnamayya vrīhimukhenopanāsikāṃ vidhyet ||

AS.Sū.36.11 unnamitavidaṣṭāgrajihvasyādho jihvāyāḥ |

vivṛtāsyasya tāluni dantamūle ca |

grīvāsirāsu stanayorupari yantrayet |

udarorasoḥ prasāritoraskasyonnamitaśirasaḥ |

bāhubhyāmavalambamānasya pārśvayoḥ |

unnatameḍhrasya meḍhre |

śroṇipṛṣṭhaskandheṣūnnamitapṛṣṭhasyāvākśirasa upaviṣṭasya |

viśvācīgṛdhrasyoranākuñcite kūrpare jānuni ca sukhopaviṣṭasya gūḍhāṅguṣṭhabaddhamuṣṭervyadhanīyapradeśasyopari caturaṅgule plotādyanyatamena ca badhvā hastasirām |

evamekapādaṃ susaṃsthitaṃ sthāpayitvānyapādamīṣatsaṅkucitaṃ tasyopari nidhāya jānusandheradhohastābhyāmāgulphaṃ nipīḍya pūrvavadbadhvā pādasirāṃ vidhyet |

tatra tatra ca taistairupāyairvikalpya yantrayet ||

AS.Sū.36.12 tatra māṃsaleṣvavakāśeṣu yavamātraṃ vrīhimukhena |

ato 'nyathārdhayavamātraṃ vrīhimātraṃ vā |

asthnāmuparikuṭhārikayārdhayavamātram |

sarvatra cānuttānāvagāḍhamṛjvasaṅkīrṇaṃ marmādyanupaghātisirāmadhye śastramāśu pātayet ||

AS.Sū.36.13 ekaprahārābhihatā dhārayā yā sravedasṛk |

muhūrtaruddhā tiṣṭhecca samyagviddheti tāṃ viduḥ ||

AS.Sū.36.14 alpakālaṃ vahatyalpaṃ durviddhā tailacūrṇanaiḥ |

saśabdamatividdhā tu sravedduḥkhena dhāryate ||

AS.Sū.36.15 samyagviddhānāmapi ca sirāṇāmavahanakāraṇāni mūrchā bhayaṃ yantraśaithilyamatigāḍhatvamatyāśitatā kṣāmatvaṃ kuṇṭhaśastravyadho mūtritoccāritatvaṃ duḥsvinnatā kaphāvṛtavraṇadvāratā ceti |

athāpravṛttikāraṇaṃ yathāsvamupalakṣya pratikuryāt |

tagarādicūrṇena ca tailalavaṇapragāḍhena sirāmukhamavacūrṇayet |

pṛṣṭhamadhye cāturaṃ pīḍayet |

evaṃ sādhu vahati |

samyak pravṛtte kaphānilopaśamanaraktāvicchedanārthaṣmuṇalavaṇatailabindubhiḥ sirāmukhaṃ siñcet ||

AS.Sū.36.16 agre sravati duṣṭāsraṃ kusumbhādiva pītikā |

samyaksrutvā svayaṃ tiṣṭhecchuddhaṃ taditi nāharet ||

AS.Sū.36.17 yasya tu sravati rakte mūrchā jāyate tasya vimucya yantraṃ śītasalilārdrapāṇisparśena vyajanavāyunā śrotrasukhena vacasā ca samāśvāsayannupaśamayya mūrchāṃ punaḥ srāvayet |

punarmūrchatyaparedyustryahe 'pi vā |

paraṃ tu rudhirāvasecanapramāṇaṃ prasthaḥ |

ato 'nyathā vyādhidehartubalamapekṣeta ||

AS.Sū.36.18 tatra phenilamaruṇaṃ śyāvamacchaṃ rūkṣamaskandi kaṣāyānurasaṃ lohagandhi vegasrāvi śītaṃ ca raktaṃ vātāt |

gṛhadhūmāñjanodakakṛṣṇaṃ pītaṃ haritaṃ visraṃ matsyagandhi kaṭutvānmakṣikāniṣṭamauṣṇyādaskandi sacandrakaṃ gomūtrābhaṃ ca pittāt |

kovidārapuṣpagairikodakāpāṇḍu śītaṃ snigdhaṃ skandi ghanaṃ picchilaṃ tantumad vraṇadvārāvasādi lavaṇarasaṃ vasāgandhi ca kaphāt |

dvandvasaṅkīrṇaṃ saṃsargāt |

kaṃsanīlamāvilaṃ durgandhaṃ ca sannipātāt |

śuddhamuktaṃ prāk |

tataḥ srutaraktasya vyadhamanulomamaṅguṣṭhenoparudhya śanaiśśanairyantramapanīyāśvāsayet |

satailaṃ ca plotaṃ sirāmukhe datvā badhnīyāt |

saṃveśayeccainam ||

AS.Sū.36.19 atiṣṭhati tu rakte sirāmukhaṃ sandhātuṃ pūrvoktaiścūrṇairavacūrṇyāṅgulyagreṇa pīḍayet |

śālmalyupodakāpicchāṃ vā vraṇamukhe datvā gāḍhaṃ badhnīyāt |

madhūcchiṣṭapraliptaṃ vā paṭṭam |

śītāmbunāvasiñcet |

śītamadhurakaṣāyānnapānasekapradehapravātaveśmabhirvā skandanāyopacaret |

padmakādikvāthaṃ śarkarāmadhumadhuraṃ kṣīramikṣurasameṇahariṇājorabhramahiṣavarāhāṇāmanyatamasya sirāṃ vidhvā rudhiramāmaṃ ghṛtabhṛṣṭaṃ vā pānaṃ dadyāt |

tenaiva vā darbhapādamṛditenānuvāsayet |

snigdhaiśca yūṣarasairbhojayet |

vyadhādanantaraṃ vā punastāmeva sirāṃ vidhyet |

sarvathā cānavatiṣṭhamāne pācanāya kṣāraṃ dadyāt |

saṅkocayituṃ vā sirāmukhaṃ taptaśalākayā dahet |

na ca kṣaṇamapyupekṣeta |

kṣīṇaraktasya hi vāyurmarmāṇyupasaṅgṛhya mūrchāsaṃjñānāśāśiraḥkampabhramamanyāstambhāpatānakahanubhraṃśahidhmāpāṇḍutvabādhiryadhātukṣayākṣepakādīn karoti |

maraṇaṃ vā ||

AS.Sū.36.20 prāṇaḥ prāṇabhṛtāṃ raktaṃ tatkṣayāt kṣīyate 'nalaḥ |

vardhanaṃ cānilastasmādyuktyā bṛṃhaṇamācaret ||

AS.Sū.36.21 aśuddhaṃ tu raktamaparāhṇe 'nyedyurvā punaḥ srāvayet |

tato 'pi śeṣaṃ sarvathā vāpyavisrāvyaraktasya śītasekapradehavirekopavāsasnigdhamadhurānnapānaiḥ prasādayet |

māsamātraṃ vā snehādibhirupacarya punarvidhyet |

durvyadhātivyadhakuṭitatiryagvyadhādervyadhadoṣādvyāpado yāḥ syustā yathāsvaṃ sādhayediti |

bhavati cātra ||

AS.Sū.36.22 unmārgagā yantranipīḍanena svasthānamāyānti punarna yāvat |

doṣāḥ praduṣṭā rudhiraṃ prapannāstāvaddhitāhāravihārabhāk syāt ||

AS.Sū.36.23 nātyuṣṇaśītaṃ laghu dīpanīyaṃ rakte 'panīte hitamannapānam |

tadā śarīraṃ hyanavasthitāsṛgagnirviśeṣāditi rakṣitavyaḥ ||

AS.Sū.36.24 prasannavarṇendriyamindrithārthānicchantamavyāhatapaktṛvegam |

sukhānvitaṃ puṣṭibalopapannaṃ viśuddharaktaṃ puruṣaṃ vadanti ||

iti ṣaṭtriṃśo 'dhyāyaḥ |