prathamādhyāyaḥ

AS.Sū.1.1 rāgādirogāḥ sahajāḥ samūlā yenā 'śusarve jagato 'pyapāstāḥ |

tamekavaidyaṃ śirasā namāmi vaidyāgamajñāṃśca pitāmahādīn ||

AS.Sū.1.2 athāta āyuṣkāmīyaṃ nāmādhyāyaṃ vyākhyāsyāmaḥ iti ha smā+āhurātreyādayo maharṣayaḥ ||

AS.Sū.1.3 āyuḥ kāmayamānena dharmārthasukhasādhanam |

āyurvedopadeśeṣu vidheyaḥ paramādaraḥ ||

AS.Sū.1.4 āyurvedāmṛtaṃ sārvaṃ brahmā sanātanam |

dadau dakṣāya so 'śvibhyāṃ tau śatakratave tataḥ ||

AS.Sū.1.5 dharmārthakāmamokṣāṇāṃ vighnakāribhirāmayaiḥ |

nareṣu pīḍyamāneṣu puraskṛtya punarvasum ||

AS.Sū.1.6 dhanvantaribharadvājanimikāśyapakaśyapāḥ |

mahardhayo mahātmānastathā lambāyanādayaḥ ||

AS.Sū.1.7 śatakratumupājagmuḥ śaraṇyamamareśvaram |

tāndṛṣṭvaiva sahasrākṣo nijagāda yathāgamam ||

AS.Sū.1.8 āyuṣaḥ pālanaṃ vedamupavedamatharvaṇaḥ |

kāyabālagrahordhvāṅgaśalyadaṃṣṭrājarāvṛṣaiḥ ||

AS.Sū.1.9 gatamaṣṭāṅgatāṃ puṇyaṃ bubudhe yaṃ pitāmahaḥ |

gṛhītvā te tamāmrāyaṃ prakāśya ca parasparam ||

AS.Sū.1.10 āyayurmānuṣaṃ lokaṃ muditāḥ paramarṣayaḥ |

sthityarthamāyurvedasya te 'tha tantrāṇi cakrire ||

AS.Sū.1.11 kṛtvā 'gniveśahārītabheḍamāṇḍavyasuśrutān |

karālādīṃśca tacchiṣyān grāhayāmāsurādṛtāḥ ||

AS.Sū.1.12 svaṃ svaṃ tantraṃ tataste 'pi cakrustāni kṛtāni ca |

gurūn saṃśrāvayāmāsuḥ sarṣisaṅghānsumedhasaḥ ||

AS.Sū.1.13 taiḥ praśastāni tānyeṣāṃ pratiṣṭhāṃ bhuvi lebhire |

teṣāmekaikamavyāpi samastavyādhisādhane ||

AS.Sū.1.14 pratitantrābhiyoge tu puruṣāyuṣasaṃkṣayaḥ |

bhavatyadhyayanenaiva yasmāt proktaḥ punaḥ punaḥ ||

AS.Sū.1.15 tantrakāraiḥ sa eva 'rthaḥ kvacit kścidviśeṣataḥ |

te 'rthapratyāyanaparā vacane yacca nādṛtāḥ ||

AS.Sū.1.16 sarvatantrāṇyataḥ prāyaḥ saṃhṛtyā 'ṣṭāṅgasaṅgrahaḥ |

asthānavistarākṣepapunaruktādivarjitaḥ ||

AS.Sū.1.17 hetuliṅgauṣadhaskandhatrayamātranibandhanaḥ |

vinigūḍhārthatatvānāṃ pradeśānāṃ prakāśakaḥ ||

AS.Sū.1.18 svānyatantravirodhānāṃ bhūyiṣṭhaṃ vinivartakaḥ |

yugānurūpasandarbho vibhāgena kariṣyate ||

AS.Sū.1.19 nityopayogi durbodhaṃ sarvāṅgavyāpi bhāvataḥ |

saṅgṛhītaṃ viśeṣeṇa yatra kāyacikitsitam ||

AS.Sū.1.20 na mātrāmātramapyatra kiccidāgamavarjitam |

te 'rthāḥsa granthabandhaśca saṅkṣepāya kramo 'nyathā ||

AS.Sū.1.21 vāyuḥ pittaṃ kaphaśceti trayo doṣāḥ samāsataḥ |

pratyekaṃ te tridhā vṛddhikṣayasāmyavibhedayaḥ ||

AS.Sū.1.22 utkṛṣṭamadhyālpatayā tridhā vṛddhikṣayāvapi |

vikṛtā 'vikṛtā dehaṃ ghnanti te varttayanti ca ||

AS.Sū.1.23 te vyāpino 'pi hṛnnābhyoradhomadhyordhvasaṃśrayāḥ |

vayohorātribhuktānāṃ te 'ntamadhyādigāḥ kramāt ||

AS.Sū.1.24 tairbhavedviṣamastīkṣṇo mandaścāgniḥ samaiḥ samaḥ |

koṣṭhaḥ krūro mṛdurmadhyo madhyaḥ syāttaiḥ samairapi ||

AS.Sū.1.25 śukrārtavasthairjanmādau viṣeṇeva viṣakrimeḥ |

taiśca tisraḥ prakṛtayo hīnamadhyottamāḥ pṛthak ||

AS.Sū.1.26 samadhātuḥ samastāsu śreṣṭhā nindyā dvidoṣajāḥ |

tatra rūkṣo laghu śītaḥ kharaḥ sūkṣmaścalo 'nilaḥ ||

AS.Sū.1.27 pittaṃ sasnehatīkṣṇoṣṇaṃ laghu visraṃ saraṃ dravam |

snigdhaḥ śīto gururmandaḥ ślakṣṇo mṛtsnaḥ sthiraḥ ||

AS.Sū.1.28 saṃsargaḥ sannipātaśca tadvitrikṣayakopataḥ |

tau ṣoḍhā daśadhā coktāvutkarṣādivikalpanāt ||

AS.Sū.1.29 rasāsṛṅmāṃsamedosthimajjaśukrāṇi dhātavaḥ |

sapta dūṣyā malā mūtraśakṛtsvedādayo 'pi ca ||

AS.Sū.1.30 rasādistheṣu doṣeṣu vyādhayaḥ sambhavanti ye |

tajjānityupacāreṇa tānāhurghṛtadāhavat ||

AS.Sū.1.31 prīṇanaṃ jīvanaṃ lepaḥ sneho dhāraṇapūraṇe |

garbhotpādaśca karmāṇi dhātūnāṃ kramaśo viduḥ ||

AS.Sū.1.32 śarīraṃ dhārayantyete dhātvāhāraśca sarvadā |

vṛddhiḥ samānaiḥ sarveṣāṃ viparītairviparyayaḥ ||

AS.Sū.1.33 rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ |

ṣaḍ dravyamāśritāste ca yathāpūrvaṃ balāvahāḥ ||

AS.Sū.1.34 tatrādyā mārutaṃ ghnanti trayastiktādayaḥ kapham |

kaṣāyatiktamadhurāḥ pittamanye tu kurvate ||

AS.Sū.1.35 śamanaṃ kopanaṃ svasthahitaṃ dravyamiti tridhā |

uṣṇaśītaguṇotkarṣāttatra vīryaṃ dvidhā smṛtam ||

AS.Sū.1.36 tridhā vipāko dravyasya svādvamlakaṭukātmakaḥ |

gurumandahimasnigdhaślakṣṇasāndramṛdusthirāḥ ||

AS.Sū.1.37 guṇāḥ sasūkṣmaviśadā viṃśatiḥ saviparyayāḥ |

indriyārthā vyavāyī ca vikāṣī cāpare guṇāḥ ||

AS.Sū.1.38 vyavāyī dehamakhilaṃ vyāpya pākāya kalpate |

vikāṣī vikaṣan dhātūn sandhibandhān vimuñcati ||

AS.Sū.1.39 saratīkṣṇaprakarṣau tu kaiścittau parikīrttitau |

sattvaṃ rajastamaśceti trayaḥ proktā mahāguṇāḥ ||

AS.Sū.1.40 kālārthakarmaṇāṃ yogo hīnamithyātimātrakaḥ |

samyagyogaśca vijñeyo rogārogyaikakāraṇam ||

AS.Sū.1.41 rogastu doṣavaiṣamyaṃ doṣasāmyamarogatā |

nijāgantuvibhāgena rogāśca dvividhā matāḥ ||

AS.Sū.1.42 teṣāṃ kāyamanobhedādadhiṣṭhānamapi dvidhā |

rajastamaśca manaso dvau ca doṣavudāhṛtau ||

AS.Sū.1.43 darśanasparśanapraśnaiḥ parīkṣeta ca rogiṇam |

rogaṃ nidānaprāgrūpalakṣaṇopaśayāptibhiḥ ||

AS.Sū.1.44 bhūmidehaprabhedena deśamāhuriha dvidhā |

jāṅgalaṃ vātabhūyiṣṭhamānūpaṃ tu kapholbaṇam |

AS.Sū.1.45 sādhāraṇaṃ samamalaṃ tridhā bhūdeśamādiśet |

kṣaṇādivyārdhyavasthā ca kālo bhaiṣajyayogakṛt ||

AS.Sū.1.46 śodhanaṃ śamanaṃ ceti samāsādauṣadhaṃ dvidhā |

śarīrajānāṃ doṣāṇāṃ krameṇa paramauṣadham ||

AS.Sū.1.47 vastirvireko vamanaṃ tathā tailaṃ ghṛtaṃ madhu |

dhīdhairyātmādivijñānaṃ manodoṣauṣadhaṃ param ||

AS.Sū.1.48 tantrasyāsya paraṃ cāto vakṣyate 'dhyāyasaṅgrahaḥ |

āyuṣkāmīyaśiṣyārthadinartuvyādhyasambhavāḥ ||

AS.Sū.1.49 dravānnajñānasaṃrakṣāviruddhānnānnapānikāḥ |

mātrāśitauṣadhajñānaśreṣṭhaśudhyādisaṅgrahāḥ ||

AS.Sū.1.50 mahākaṣāyavividhadravyādirasabhedakāḥ |

doṣādijñānatadbhedatatkriyā rogabheṣajam ||

AS.Sū.1.51 vdyaiṣadhasnehanasvedaśudhyāsthāpananāvanam |

dhūmagaṇḍūṣadṛksekatṛptiyantrajalaukasaḥ ||

AS.Sū.1.52 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmakāḥ |

catvāriṃśadime 'dhyāyaḥ sūtram śārīramucyate ||

AS.Sū.1.53 putrārthagarbhāvakrānticaryāvyāpaccharīrajāḥ |

sirāmarmaprakṛtyākhyā vikṛtāṅgehitāmayāḥ ||

AS.Sū.1.54 sadūtā dvādaśādhyāyāḥ nidānaṃ sārvaraugikam |

jvarāsṛkśvāsayakṣmādimadādyarśotisāriṇām ||

AS.Sū.1.55 mūtrāghātapramehāṇāṃ vidradhyādyudarasya ca |

pāṇḍukuṣṭhānilārttānāṃ vātāsrasya ca ṣoḍaśa ||

AS.Sū.1.56 cikitsājvarayorasrakāsayoḥ śvāsayakṣmaṇoḥ |

vamau madātyaye 'rśassu viśi dvau dvau ca mūtrite ||

AS.Sū.1.57 vidradhau gulmajaṭharapāṇḍuśophavisarpiṣu |

kuṣṭaśvitrānilavyādhivātāsreṣu cikitsitam ||

AS.Sū.1.58 caturviśatiradhyāyāḥ kalpasiddhirataḥparam |

kalpo vamervirekasya tatsiddhirbāstikalpanā ||

AS.Sū.1.59 kalpaśca siddhabastīnāṃ siddhirbastyanuvāsayoḥ |

dravyakalpo 'ṣṭamaḥ sthānamata uttaramuttaram ||

AS.Sū.1.60 bālopacaraṇe vyādhigrahajñānaniṣedhane |

snāne pṛthaggrahe bhūte dvāvunmāde smṛtikṣaye ||

AS.Sū.1.61 vartmasandhigatau dvau dvau dṛktamoliṅganāśiṣu |

sarvadṛksyandadṛkpāke karṇanāsāmukheṣu ca ||

AS.Sū.1.62 mūrdhni vraṇe tathā dvau dvau sadyobhaṅge bhagandare |

granthyādau kṣudrarogeṣu guhyaroge pṛthagdvayam ||

AS.Sū.1.63 viṣe dvau bhujage kīṭe dvau ca lūtāsu mūṣike |

viṣe viṣopayoge ca tathā 'dhyāyo rasāyane ||

AS.Sū.1.64 vājīkaraṇamuddiśya pañcāśo 'ṣṭāṅgapūraṇaḥ |

pañcāśadadhyāyaśataṃ ṣaḍbhiḥ sthānaiḥ samīritam ||

iti prathamo 'dhyāyaḥ