atha tṛtīyo 'dhyāyaḥ |

AS.Śā.3.1 athāto garbhopacaraṇīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti hasmāhurātreyādayo maharṣayaḥ ||

AS.Śā.3.2 prathame māsi garbhiṇī kṣīramanupasaṃskṛtaṃ mātrāvacchītaṃ kāle kāle pivet |

tasminnapi cādyaṃ dvādaśarātraṃ kṣīrodbhavaṃ sarpiśśāliparṇīpalāśābhyāṃ śṛtaṃ kanakarajatakvathitaṃ śītodakānupānaṃ pibet |

svādu śītaṃ dravaprāyaṃ sātmyaṃ ca sāyaṃprātarāhārayet |

na cābhyaṅgodvartanāni seveta |

yathoktāni ca doṣakarāṇi pariharedāpañcamānmāsādviśeṣeṇa ||

AS.Śā.3.3 dvitīye madhurauṣadhasiddhaṃ payaḥ pibet |

tṛtīye tadeva sarpirmadhubhyām |

caturthe 'kṣamātranavanītayuktam |

pañcame kṣīrasarpiḥ |

ṣaṣṭhe tadeva madhurauṣadhasiddham |

saptame ca |

tasmiṃstu garbhasya keśotpattyā māturvidāho bhavatīti striyo bhāṣante |

neti bhagavānātreyaḥ |

garbhotpīḍanāttu doṣā hṛdayaṃ prāpya vidahanti tataḥ kaṇḍūrjāyate kaṇḍvā kikkisam ||

AS.Śā.3.4 tatra kolodakena navanītasya madhurauṣadhasiddhasya pāṇitalamātramasyai dadyāt |

candanamṛṇālakalkaiśca stanodaraṃ mṛdnīyāt |

śirīṣadhātakīsarṣapamadhukacūrṇairvā |

kuṭajārjakabījamustāharidrākalkairvā |

nimbakolasurasamañjiṣṭhākalkairvā |

śaśahariṇapṛṣatarudhirayuktayā vā triphalayā |

karavīrakarañjapatrakalkasiddhena ca tailenābhyaṅgaḥ |

pariṣekaḥ punarmālatīmadhukasiddhenāmbhasā |

kaṇḍūyanaṃ varjayet |

tvagbhedavairūpyaparihārārthaṃ snānodvartanaṃ ca śīlayet |

madhuraṃ cāhāramalpamalpasnehalavaṇamalpodakānupānaṃ bhuñjīta ||

AS.Śā.3.5 aṣṭame kṣīrayavāgūṃ sarpiṣmatīṃ pibet |

neti khaṇḍakāpyaḥ garbhasya paiṅgalyābādhabhayāt |

astu paiṅgalyābādhastathāpyevaṃ kurvīta |

nīrujaṃ balavarṇasatvasaṃhananasampadupetaṃ jñātīnāmagragaṇyamapatyaṃ janayatīti bhagavānātreyaḥ ||

AS.Śā.3.6 badarodakena palalapayodadhimastutailalavaṇaphalaghṛtamadhuyuktenāsthāpayet |

purāṇaviḍviśudhyarthaṃ madhukādimadhurauṣadhasiddhena ca tailenānuvāsayedanulomanāya vāyoḥ |

anulome hi mārute sā sukhamanupadravā prasūte ||

AS.Śā.3.7 garbhiṇīṃ tu nyubjāmāsthāpayedanuvāsayedvā |

tathāsyā vivṛtamārgatayā samyagauṣadhamanupraviśati ||

AS.Śā.3.8 tata ūrdhvaṃ snigdhābhiryavāgūbhirjāṅgalarasaiścopācaredāprasavakālāditi bhagavān dhanvantariḥ ||

AS.Śā.3.9 navame tu tata evānuvāsanatailāt picuṃ yonaupraṇayedgarbhamārgāśayayoḥ snehanārthamiti |

anena prathamamāsādārābhya krameṇa garbhiṇyāḥ prasavakāle garbhadhāriṇīkukṣikaṭīpārśvapṛṣṭhaṃ mṛdu bhavati |

vāyuścānulomaḥ sampadyate |

mūtrapurīṣaṃ ca prakṛtibhūtaṃ jarāyuśca mārgaṃ pratipadyate |

putraṃ ceṣṭaṃ kalyamāyuṣmantaṃ sukhinaṃ sukhena kāle balavatī prasūte ||

AS.Śā.3.10 bilvakārpāsīpaphphaṇāpāṭalīpicumandāgnimanthamāsīvardhamānakapatrabhaṅgakvāthena śītena sarvagandhodakena vā garbhiṇyāḥ pratyahaṃ snānamupadiśet ||

AS.Śā.3.11 prāk caivāsyā navamānmāsādapahṛtāsthiśarkarākapāle praśaste deśe vāstuvidyāpraśastaṃ sarvartusukhamupahṛtasarvopakaraṇaṃ sannihitajvalanaṃ prāgdvāramudagdvāraṃ vā sūtikāgāraṃ kārayet ||

AS.Śā.3.12 tatrānukūleṣu nakṣatrādiṣu puṇyāhaśabdena gobrāhmaṇavṛddhān natvā++āvartamānā pradakṣiṇaṃ praviśya bahuśaḥ prasūtābhiranuraktābhiraviṣādābhiḥ kleśakṣamābhiḥ parivṛtā svastyayanaparānulomanairāhāravihārairanulomitavātamūtrapurīṣā prasavakālamudīkṣeta |

svalpe 'pi ca viṇmūtravibandhe phalavartīḥ praṇidadyāt ||

AS.Śā.3.13 tatrāsannaprasavāyāḥ klamo glānirmuktabandhane ivākṣiṇī niṣṭhīvikā mūtrapurīṣabāhulyaṃ śithilakukṣitādhogurutvamannānabhilāṣo vedanodarahṛdayakaṭībastivaṅkṣaṇeṣu todabhedaśūlasphuraṇasravaṇāni ca yonyāṃ bhavanti |

tadanantaramāvīnāṃ prādurbhāvo garbhodakapravāhaśca ||

AS.Śā.3.14 athaināmupasthitagarbhāṃ kṛtakautukamaṅgalāṃ punnāmaphalahastāṃ svabhyaktāmuṣṇodakapariṣiktāṃ saghṛtāṃ yavāgūṃ pāyayet |

tataḥ suraktārṣabhacarmapracchade mṛduni bhūmiśayane śayānāmuttānāmābhugnasakthipṛṣṭhāmahatavāsaso 'śaṅkanīyāḥ priyadarśanāḥ pariṇatavayasaḥ prajananakuśalāḥ pragalbhāḥ kṛttanakhāḥ striyaḥ sūtikāṃ sūnṛtābhirvāṇībhirāśvāsayantyaḥ paryupāsīran ||

AS.Śā.3.15 athāsyai dadyāt kuṣṭhailālāṅgalīvacācavyacitrakaciribilvacūrṇamupāghrātuṃ muhurmuhuḥ |

tathā bhūrjapatraśiṃśapāsarjarasānyatamadhūmamantarāntarā ca pārśvapṛṣṭhakaṭīsakthideśān koṣṇena tailenābhyajyānusukhamasyā mṛdnīyāt ||

AS.Śā.3.16 ekamavāk parivartate garbhaḥ |

tasya lakṣaṇam |

vimucya hṛdayamudaramāviśati |

bastiśiro 'vagṛhṇāti |

tvarayantyenāmāvyaḥ |

na cedevaṃ parivartate tato muhurmuhurjṛmbhaṇaṃ caṅkramaṇaṃ ca kārayitavyānantaroktaṃ vidhim ||

AS.Śā.3.17 anye tu musalenolūkhalaṃ dhānyapūrṇamāhananīyamityāhuḥ |

tattu na samyak |

dāruṇavyāyāmavarjanaṃ hi garbhiṇyāḥ satatamupadiśyate |

viśeṣataśca prasavakāle pracalitasarvadhātudoṣāyāḥ saukumāryatvānnāryā musalavyāyāmenerito vāyurantaraṃ labdhvā prāṇān hiṃsyāditi ||

AS.Śā.3.18 atha parivṛttagarbhāṃ paryaṅkamenāmāropya kuśalā strī pādato 'syā niṣaṇṇāyā yonimanulomamanusukhamabhyajjya sphijau pādābhyāṃ pīḍayet |

yoniṃ ca punaḥ punaḥ prasādhayet |

brūyācca subhage śanaiśśanaiḥ pravāhayasva suprasannaste mukhavarṇaḥ putraṃ janayiṣyatīti ||

AS.Śā.3.19 anyā tu vāmakarṇe 'syā mantramimaṃ japet ||

AS.Śā.3.20 kṣitirjalaṃ viyattejo vāyurviṣṇuḥ prajāpatiḥ |

sagarbhāṃ tvāṃ sadā pātu vaiśalyaṃ vā dadhātvapi ||

AS.Śā.3.21 prasūṣva tvamavikliṣṭamavikliṣṭā śubhānane |

kārtikeyadyutiṃ putraṃ kārtikeyādirakṣitamiti ||

AS.Śā.3.22 tathā---

ihāmṛtañca somaśca citrabhānuśca bhāmini |

uccaiśścavāśca turago mandire nivasantu te ||

AS.Śā.3.23 idamamṛtamapāṃ samudvṛtaṃ vai tava laghugarbhamimaṃ pramuñcatu strī |

tadanalapavanārkavāsavāste saha lavaṇāmbudharairdiśantu śāntimiti ||

AS.Śā.3.24 tathā parā 'nuśiṣyāt anāgatāyāṃ vedanāyāṃ mā pravāhiṣṭhāḥ |

akālapravāhaṇaṃ hi viṇmūtrādivegānāmivodīraṇamanarthakaramahitaṃ ca garbhasya śvāsakāsaśoṣakubjatādikāritvāt |

tathā teṣāmeva vidhāraṇamiva vedanāyāmapravāhaṇamupaghātāya tato yathoktaṃ kuruṣva ||

AS.Śā.3.25 śanaiśśanaiśca pūrvaṃ pravāhiṣṭhāḥ |

nirgame bāḍhaṃ garbhasya yonimukhapratipattau bāḍhataramāprasavāditi |

tasyāstu pravāhamānāyāḥ striyaḥ śabdaṃ kuryuḥ prajātā prajātā dhanyaṃ dhanyaṃ putramiti |

tathāsyā harṣeṇa prāṇā āpyāyante ||

AS.Śā.3.26 garbhasaṅge tu yoniṃ dhūpayet kṛṣṇasarpanirmokena |

piṇḍītakena vā |

badhnīyācca hiraṇyapuṣpīmūlaṃ hastapāde dhārayecca suvarcalāṃ viśalyāṃ vā ||

AS.Śā.3.27 atha prasūtāyā na cedaparā patati tato dakṣiṇena pāṇinā nābherupariṣṭādbalavadupapīḍya anyena pṛṣṭhata upasaṅgṛhya vidhunuyāt ||

AS.Śā.3.28 pārṣṇyā vā śroṇīmākoṭayet |

sphijau vopasaṃgṛhya supīḍitaṃ nipīḍayet |

veṇyāṅgulyā vā keśaveṣṭitayā ca kaṇṭhatālū parāmṛśet ||

AS.Śā.3.29 bhūrjapatrakācamaṇisarpanirmokaiśca yoniṃ dhūpayet |

bhūrjaguggulubhyāṃ vā |

śālimūlasiddhena vā sarpiṣā yonimabhyajya kaṭukālābujālinīnimbasarpanirmokairdhūpayet |

anabhyaktāṃ vā kaṭutailamiśraiḥ kalkīkṛtairvā tailāktairālimpet |

guḍanāgarakalkena vā |

tadeva vā bhakṣayet |

lāṅgalīmūlakalkena vā pāṇimudaraṃ cālimpet |

mahāvṛkṣakṣīraṃ vā mūrdhanyanuṣecayet ||

AS.Śā.3.30 kuṣṭhatālīsakalkaṃ bilvabalvajayūṣamaireyāsavasurāmaṇḍānyatamena vyoṣatīkṣṇoṣṇena vāmlena kulattharasena madhukapippalīsampākena vā pāyayet |

pippalyelākolavibiḍacavyacitrakopakuñcikākalkaṃ vā |

kharasya vṛṣabhasya vā jīvato dakṣiṇaṃ karṇamuddhṛtya bilvakulatthabalvajayūṣādīnāmāplāvanānāmanyatame prakṣipya muhūrtasthitamuddhṛtya tadāplāvanaṃ pāyayet ||

AS.Śā.3.31 kuṣṭhailākalkaṃ vā surayā |

arkālarkakaṣāyaṃ vā prajātāṃ suronmiśram |

kuṣṭhalāṅgalikīmūlakakalkaṃ vā madyamūtrānyatamena |

vatsakādicūrṇaṃ vā madyena |

śatapuṣpākuṣṭhamadanahiṅgusiddhasya ca tailasya picuṃ grāhayet |

tataścaināmanuvāsanakāle 'nuvāsayet ||

AS.Śā.3.32 bilvabalbajayūṣādyāplāvanaiśca phalajīmūtakekṣvākudhāmārgavakuṭajārkakṛtavedhanahastiparṇyabhīrūpahitairāsthāpayet |

siddhārthakakuṣṭhalāṅgalikīmahāvṛkṣakṣīramiśreṇa vā surāmaṇḍena |

śālmalīvṛntāni vā svinnānyāpothya pañcamūlakaṣāye vimardayet |

tena ca pūtena snehavatā phalādiyuktena ||

AS.Śā.3.33 yathoktāsthāpanadravyasiddhena kaṭutailottarabastiṃ dadyāt |

śigrusumukhamaricājājīcitrakakalkakṣīragomūtrasiddhena vā kaṭutailenānuvāsayet |

umāśālmalīpicchayā vā saghṛtayā yoniṃ pūrayitvā vidhunuyāt |

snigdhena vā kṛttanakhena pāṇinā nālānusārato 'paharet ||

AS.Śā.3.34 prajātāyāṃ cedbastimūrdhodareṣu śūlaṃ makkalākhyaṃ syāttatra yavakṣāracūrṇaṃ sarpiṣā sukhoṣṇodakena vā pibet |

varaṇādiṃ vā sapañcakolamelāpratīvāpam ||

AS.Śā.3.35 athavā vīratarādimūṣarādipratīvāpam |

lavaṇacūrṇaṃ vā vatsakādiniryūheṇa |

vatsakādiṃ vā madirayā |

aṃśumatīdvayakvāthena vā maricabhadradārukalkam |

bhārṅgīnāgaradevadārukalkaṃ voṣṇāmbhasā |

purāṇaguḍaṃ vā trikaṭutrijātakadhanikācūrṇasaṃsṛṣṭaṃ bhakṣayet ||

AS.Śā.3.36 tasyāścet svasthānato yonirbhraśyet |

tato yasya kasyacicchoṇitenābhyajya yoniṃ yathāsthānaṃ kuśalā strī niveśayet |

niviṣṭāṃ cāśokarohiṇībarhiṣośīrapriyaṅgudevadārukalkavipakvena tailena bahuśaḥ svedayet pūrayet brūyācca gaccha subhage svasthānamiti ||

AS.Śā.3.37 tadvaccānyatamā strī jātamātrameva bālaṃ bālopacaraṇīyena vidhinopapādayet |

tamupadekṣyate tūtāreṣu |

atha sūtikāṃ balātailenābhyajyāt |

bubhukṣitāṃ ca pañcakolacūrṇena yavānyupakuñcikācavyacitrakavyoṣasaindhavacūrṇena vā yuktāmahaḥpariṇāminīṃ yathāsātmyaṃ snehamātrāṃ pāyayet |

snehāyogyāṃ vātaharauṣadhakvāthaṃ hrasvapajcamūlakvāthaṃ vā ||

AS.Śā.3.38 pītavatyāśca yamakenābhyajya veṣṭayedudaraṃ vastreṇa |

tathā na vāyurudaravikṛtimutpādayedayedanavakāśatvāt |

jīeṇe tu snehe pūrvaiṣadhaireva siddhāṃ vidāryādigaṇakvāthena kṣīreṇa vā yavāgūṃ susvinnāṃ dravāṃ mātrayā pāyayet |

prāk snehayavāgūpānābhyāṃ cobhayakālamuṣṇodakena pariṣecayet ||

AS.Śā.3.39 evaṃ trirātraṃ pañcarātraṃ saptarātraṃ vānupālya tato yavakolakulatthayūṣeṇa laghunā cānnapānena |

dvādaśarātrāt paraṃ jāṅgalarasādibhiśca kramādāpyāyayedagnibalādīnyapekṣya |

kvathitaśītaṃ ca toyaṃ pāyayet |

tathā jīvanīyabṛṃhaṇīyamadhuravātaharasiddhairabhyaṅgodvartanapariṣekāvagāhairannapānaiśca hṛdyairupācaret |

evaṃ hi garbhavṛddhikṣapitaśithilasarvaśarīradhātupravāhaṇavedanākledaraktanissrutiviśeṣaśūnyaśarīrācca puarnavībhavati ||

AS.Śā.3.40 ata eva ca sūtikāyā vyādhiḥ kṛcchrasādhyo bhavatyasādhyo vā |

tasmāttāṃ yathoktena vidhinā prayatnenopacaret |

evaṃ sādhyardhamāsamupasaṃskṛtā krameṇa vimuktāhāravihārayantraṇā vigatasūtikābhighānā syāt punarārtavadarśanādityeke ||

AS.Śā.3.41 ityādyaṃ māsamādāya yāvadgarbhakṣamā punaḥ |

strī syāttāvadvidhiḥ sarvaḥ sarvathā sādhu darśitaḥ ||