AS.Śā.1.1 athātaḥ putrakāmīyamadhyāyaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Śā.1.2 atha khalu pumānekaviṃśativarṣaḥ kanyāmatulyagotrāṃ tulyābhijanāmasañcārirogakulaprasūtaṃ rūpaśīlalakṣaṇasampannāmanūnāvinaṣṭadantauṣṭhakarṇanāsānakhakeśastanīṃ mṛdumarogaprakṛtimakapilamapiṅgalāmahīnādhikāṅgīṃ dvādaśavarṣadeśīyāmamarabhujagasaridacalavṛkṣapakṣinakṣatrāntyapreṣyabhīṣaṇakanāmānyanudvahantīmanaghāmanindyāmanindyena vidhinodvahet ||

AS.Śā.1.3 tasyāṃ ṣoḍaśavarṣāyāṃ pañcaviṃśativarṣaḥ puruṣaḥ putrārthaṃ prayateta |

tadā hi tau prāptavīryau vīryānvitamapatyaṃ janayataḥ |

ūnapañcaviṃśativarṣeṇonaṣoḍaśavarṣāyāmāhito garbhaḥ kukṣistha eva vināśamāpnuyādalpāyurbalārogyavibhavo vā syādvikalendriyo vā |

ṛtāvādye ca rātritraye tathā duṣṭe śukrārtava iti ||

AS.Śā.1.4 tatrāhārasya samyakpariṇatasya kramānmajjānamanuprāptasya sāraḥ śukrasaṃjñāṃ labhate |

tattu kṣīra iva sarpirikṣurasa iva guḍaḥ śarīre śukradharāṃ kalāmāśrityāsrutaṃ sarvāṅgavyāpitayā sthitam |

viśeṣataśca majjamuṣkastaneṣu |

harṣodīritaṃ tu saṃghaṭṭanena hṛdayāveśāt piṇḍībhūtamaṅgādaṅgāt pravartate |

tat saumyaṃ snigdhaṃ guru śuklaṃ madhugandhi madhuraṃ picchilaṃ bahu bahalaṃ ghṛtatailakṣaudrānyatamavarṇaṃ ca śukraṃ garbhādhānayogyaṃ bhavati ||

AS.Śā.1.5 tathā raktameva ca strīṇāṃ māse māse garbhakoṣṭhamanuprāpya tryahaṃ pravartamānamārtavamityāhuḥ |

atiprasaṅgenānṛtāvṛtau vā tadevāsṛgdaraṃ pradaraṃ vyāpadaṃ ca raktayonisaṃjñāṃ labhate |

tatsādhane raktapittacikitsitaṃ guhyarogapratiṣedhaṃ cekṣeta ||

AS.Śā.1.6 vātakaphāvṛtamārgāṇāṃ cāpravartamānaṃ pittalairupācaret |

taddhi varddhamānamantarvartamānaṃ saśukramaśukraṃ vā jīvarahitaṃ vātalānyāsevamānāyā yoṣito garbhaliṅgāni darśayad gulmībhavati |

tatra gulmacikitsitamīkṣeta ||

AS.Śā.1.7 kadācidvā garbha iva vātodaraṃ bhavati tadvātopaśamanairupaśāmyati ||

AS.Śā.1.8 tadeva kadācidārtavaṃ saumyairbṛṃhaṇātmabhirāhāravihāraiḥ stambhitamanupadravamevodaraṃ garbhādhiṣṭhitamiva vardhayati |

yena tāmagarbhāṃ garbhiṇīmāhurmūḍhāḥ |

tato viparītairyadṛcchayā vā pravṛtte rakte garbhaśarīramapaśyanto bhūtahṛtamityajñā vruvate |

yasmātsambhavatyojaso 'paharaṇaṃ rakṣobhirna tu śarīrāpaharaṇamaniṣṭatvādaśaktervā |

icchāśaktyorhi pravṛtterupalabdhiḥ |

na ca dṛśyate kasyacidamānuṣairdehāpahāraḥ ||

AS.Śā.1.9 yadi ca dṛṣṭamapi samullaṅghya kecidatiśaktiyuktā garbhasya śarīrākṣepe pravartante tadā kathamiva prāptāvasarāstajjananīmupekṣeran ||

AS.Śā.1.10 ārtavaṃ punaśśaśarudhiralākṣārasopamaṃ dhautaṃ ca virajyamānaṃ śuddhamāhuḥ ||

AS.Śā.1.11 yathā ca bālasya jīrṇasya vā taroḥ puṣpaphalaṃ puṣpaphalasya vā tadvidhasya gandho nopalabhyate tathaiva nonaṣoḍaśātītasaptītavarṣasya puṃsaḥ śukraromādayo yoṣitaśconadvādaśātītapañcāśadvarṣāyā rajastanyādaya iti ||

AS.Śā.1.12 atha śuddhaśukrārtavamarogaṃ mitho 'nuraktaṃ mithunamupasnehya vidhivat saṃśodhyāsthāpanānuvāsanābhyāmupācaret |

viśeṣatastu ghṛtakṣīravadbhirmadhurauṣadhasaṃskāraiḥ puruṣam |

tailena nārīṃ pittalaiśca māṃsaiḥ |

evaṃ hi samānaguṇatayā śukrārtavamāpyāyate ||

AS.Śā.1.13 vātapittaśleṣmakuṇapagandhigranthipūyakṣīṇamūtrapurīṣaretāṃsi tvabījāni bhavanti |

tatra tanu rūkṣaṃ phenilamaruṇamalpaṃ vicchinnaṃ sarujaṃ cirācca niṣicyeta vātena kiñcitpītamapicchilamānīlaṃ vā dahadiva pravartate pittena |

majjopasaṃsṛṣṭaṃ prabhūtaṃ vibaddhaṃ cāmbhasi ca kiñcinmajjati śleṣmaṇā |

kuṇapagandhyanalpaṃ raktena |

granthibhūtaṃ vātaśleṣmabhyām |

pūtipūyanibhaṃ pittaśleṣmabhyām |

kṣīṇaṃ vātapittābhyām |

taduktaṃ sasādhanaṃ prāk |

mūtrapurīṣagandhi sannipātena ||

AS.Śā.1.14 ārtavamapi śukravaddoṣairupasṛṣṭamabījameva |

tasya liṅgaṃ nāma ca pūrvavat |

teṣu kuṇapagranthipūyakṣīṇaretāṃsi kṛcchrasādhyāni |

mūtrapurīṣaśukrātavaṃ tvasādhyaṃ kuṇapagranthipūyārtavaṃ ca |

tatrādyāṃstrīn śukrārtavadoṣānyathāsvaṃ doṣasādhanena sādhayet |

guhyayonirogapratiṣedhena cobhayān ||

AS.Śā.1.15 api ca vātike śukradoṣe vasukasaindhavaphalāmlasiddhaṃ yavakṣārapratīvāpaṃ sarpiṣpānam |

bilvavidārīsiddhaṃ kṣīrayuktamāsthāpanam |

madhukabhadradārusiddhaṃ tailamanuvāsanam |

kṣīrakulīrarasasiddhaṃ tailamuttarabastiḥ |

paittike kāṇḍekṣuśvadaṃṣṭrāguḍūcīsiddhaṃ mūrvāmadhūkapratīvāpaṃ sarpiṣpānam |

trivṛccūrṇaḥ saghṛto virekaḥ |

payasyāśrīparṇīsiddhaṃ kṣīrayuktamāsthāpanam |

madhukamudgaparṇīsiddhaṃ tailamanuvāsanamuttarabastiśca |

ślaiṣmike pāṣāṇabhedāśmantakāmalakakvāthasiddhaṃ pippalīmadhukacūrṇapratīvāpaṃ sarpiṣpānam |

madanaphalakaṣāyo vamanam |

dantīviḍaṅgacūrṇastailalīḍho virekaḥ |

rājavṛkṣamadanaphalakaṣāyapragāḍhamāsthāpanam |

madhukapippalīsiddhaṃ tailamanuvāsanamuttarabastiśca ||

AS.Śā.1.16 vātaje puṣpadoṣe bhārṅgīmadhukabhadradārusiddhaṃ sarpiṣpānam |

kāśmaryakṣudrasahāsiddhaṃ vā kṣīram |

madhukasṛgālavinnākalkaṃ payassarpissahitaṃ priyaṅgutilakalkaṃ vā yonau dhārayet |

saralamudgaparṇīkaṣāyaḥ prakṣālanam |

pittaje kākolīdvayavidārīmūlakvāthamutpalapadmakakvāthaṃ madhūkapuṣpakāśmaryaphalakvāthaṃ vā saśarkaraṃ pibet |

śvetacandakvāthaṃ vā sakṣaudram |

dhavadhātakīkalkaṃ vā ghṛtena vā madhukamadhurasāmṛdvīkākalkam |

śamyākagavākṣīkṣīraṃ virekaḥ |

candanapayasyākalkaṃ yonau dhārayet |

gaurikāriṣṭakaṣāyaḥ prakṣālanam |

ślaiṣmike kuṭajakaṭukāśvagandhākvāthaṃ pibet |

samākṣikaṃ vā kṣīrivṛkṣapravālakvāthameteṣāmeva vā cūrṇaṃ madhughṛtābhyāṃ lihyāt |

madanaphalakaṣāyeṇa vamanam |

tatkalkameva ca yonau dhārayet |

lodhratindukakaṣāyaḥ prakṣālanaṃ bastameṣamūtraṃ vā ||

AS.Śā.1.17 kuṇaparetasi dhātakīpuṣpakhadirārjunadāḍimaiḥ siddhamasanādibhirvā sarpiḥ pāyayet |

granthiretasi pāṣāṇābhidā palāśabhasmanā vā |

pūyaretasi parūṣakādinyagrodhādibhyām |

mūtrapurīṣaretasi vāyunātivikṛte hiṅgūśīracitrakairathavā citrakavitunnakapriyaṅguhiṅgusamaṅgāmṛṇālasiddhamelāmocacūrṇapratīvāpam |

tathā granthyārtave pāṭhātrikaṇṭakavṛkṣakakvātham |

kuṇapapūyārtave candanakvāthaṃ pibet |

triphalākalkakvāthau cātra dhāraṇācamane ||

AS.Śā.1.18 sarveṣu ca śukrārtavadoṣeṣu strīpuṃsau snehādikarmabhirviśeṣeṇa cottarabastibhiḥ punaḥ punarupācaret |

yathāsvaṃ ca yonau kalkaiḥ picubhiśca |

ityevaṃ viśuddhaśukrārtavau pūrvoktaṃ vidhimāsevevām ||

AS.Śā.1.19 ṛtustu dṛṣṭārtavo dvādaśarātraṃ bhavati |

ṣoḍaśarātramityanye |

śuddhayonigarbhāśayārtavāyā māsamapi kecit |

tadvadadṛṣṭārtavo 'pyastītyapare ||

AS.Śā.1.20 kṣāmaprasannavadanāṃ sphuracchroṇipayodharām |

srāstākṣikukṣiṃ puṃskāmāṃ vidyādṛtumatīṃ striyam ||

AS.Śā.1.21 padmaṃ saṃkocamāyāti dine 'tīte yathā tathā |

ṛtāvatīte yoniḥsyācchukraṃnātaḥ pratīcchati ||

AS.Śā.1.22 masenopacitaṃ raktaṃ dhamanībhyāmṛtau punaḥ |

īṣatkṛṣṇaṃ vigandhaṃ ca vāyuryonimukhānnudet ||

AS.Śā.1.23 tataḥ puṣpadarśane prathamadivasāt prabhṛti brahmacāriṇī snānādyalaṅkārarahitā darbhasaṃstaraśāyinī trirātramāsīta |

parṇaśarāvakaratalānyatamena yāvakaṃ payasā siddhamalpaṃ karśanārthamaśnīyāt |

tīkṣṇoṣṇāmlalavaṇāni ca varjayet ||

AS.Śā.1.24 caturthe 'hanyudvartitā śītasalilasnātānuliptālaṅkṛtāśuklamālyāmbarā kṛtamaṅgalasvastyayanaivaṃvidhameva bhartāraṃ paśyedananyamanāḥ |

tadā hi yādṛśameva paśyati cintayati vā tādṛśaṃ prasūta iti ||

AS.Śā.1.25 tataḥ snānāt punarapi guṇavatputrārthī trirātramupekṣeta |

puṣpadarśanāt saptarātram |

athāṣṭamyāṃ daśamyāṃ dvādaśyāṃ vā rātrau putrakāmaḥ saṃvaset |

paccamyāṃ saptamyāṃ navamyāṃ vā duhitṛkāmaḥ |

tāsūttarottaramāyurārogyaiśvaryasaubhāgyabalavarṇendriyasampadapatyasya bhavati |

ataḥ paraṃ tūttarottaramevāyurādīnāṃ hrāsaḥ ||

AS.Śā.1.26 tatra yugmāsu rātriṣvalpībhavatyārtavamayugmāsvāpyāyyate |

tasmāttāsu kramāt putrasya duhituśca janma |

ata eva cānuparatārtavadarśanāṃ putrārthī viprakṛṣṭeṣvapyahassu nopeyāt |

yadi tvāhārānurodhādayugmāsu śukrasyādhikatā yugmāsu ca nyūnatā syāttataḥ pumān stryākṛtirdurbalo hīnāṅgo vā jāyate |

strī ca puruṣākṛtirdurbalā hīnāṅgā vā |

ekādaśītrayodaśyostu napuṃsakaṃ syāt ||

AS.Śā.1.27 athopādhyāyaḥ putrīyaṃ vidhānamācaret |

śūdrāyāstu mantravarjitam |

yādṛśaṃ ca putramāśāsīta tadrūpavarṇacaritān janapadānanucintayeti strī vācyā |

tajjanapadāhāravihāropacāraparicchadāṃścānuvidaghīta ||

AS.Śā.1.28 karmānte ca pumān māsaṃ brahmacārī sarpiḥ kṣīrābhyā śālyodanamabhiprāśya nātyāśitaḥ sukhī sragvī sumanāḥ prīṇitāṅgaḥ śuklanivasano mauhūrtikānumate rātribhāge kalyāṇāni cintayānastadabhikāmaḥ svāstīrṇaṃ śayanaṃ dakṣiṇena pādena prāgārohet |

tādvidhaiva ca pramadā karṇitāṅgī tailamāṣottarāhārā pūrvaṃ vāmapādena puruṣasya dakṣiṇataḥ śayyāmadhirohet |

tatra mantraṃ prayuñjīta |

āyurasi sarvataḥ pratiṣṭhāsi dhātā tvā dadhātu vidhātā tvā dadhātu brahmavarcasā bhaveti |

brahmābṛhaspatirviṣṇussomassūryastathāśvinau |

bhago 'tha mitrāvaruṇau vīraṃ dadhatu me sutamiti ||

AS.Śā.1.29 tataḥ parasparaṃ sāmabhirabhisāntvya saharṣamanukūlaṃ saṃviśetām |

paryāpte caināṃ śītodakena sahasā pariṣiñcet ||

AS.Śā.1.30 tatrātyāśitā kṣudhitā pipāsitā bhītā vimanāḥ śokārtā kruddhātimedurānyakāmā 'vyavāyakāmā vā na garbhaṃ dhatte viguṇaṃ vā |

tathā puruṣo 'pi |

na cāsauadhastiṣṭhet |

tathā hi strīceṣṭaḥ pumān jāyate puṃśceṣṭā vā strī |

na ca nyubjāṃ pārśvagatāṃ vā seveta |

nyubjāyā vāto balavān sa yoniṃ pīḍayati |

dakṣiṇapārśvagatāyāḥ śleṣmā pīḍitaścyutaḥ pidadhāti garbhāśayam |

vāmapārśvagatāyāstadvat pittaṃ vidahati raktaśukre |

tasmāduttānā bījaṃ gṛhṇīyāt |

tathā hi yathāsthānameva tiṣṭhanti doṣāḥ ||

AS.Śā.1.31 labdhagarbhāṃ caināṃ viditvā prāgvyaktībhāvādgarbhasya puṣye puṃsavanāni prayuñjīta |

dvādaśarātramityanye |

tatrāpi yugmadineṣviti kecit |

pratyahamityapare ||

AS.Śā.1.32 tadyathā |

lakṣmaṇāvaṭaśṛṅgasahadevāviśvadevānāmanyatamaṃ kṣīre 'bhiṣutya trīṃścaturo vā bindūn dakṣiṇe nāsāpuṭe svayamāsiñcet picunā |

vāme tu duhitṛkāmā |

na caitān niṣṭhīvet |

tathā puṣyodghṛtāyāḥ śvetabṛhatyā |

mūlakalkādrasaṃ nāvayet |

tadvaccotpalapatraṃ kumudapatra lakṣmaṇāmūlaṃ vaṭaśṛṅgāni cāṣṭau ca nāvayet ||

AS.Śā.1.33 śuklamālyāmbaradharā ca nārī puṣyoddhṛtāyā lakṣmaṇāyā mūlakalkamudumbaramātraṃ payasā pibet putrasyotpādanāya sthitaye ca |

tadvadgauradaṇḍamapāmārgaṃ jīvakarṣabhakau śaṅkhaṣuṣpīmadhyadaṇḍāṃ sahacaraṃ nagnajitamagnijivyāmaṣṭau vā vaṭaśṛṅgāni śālipiṣṭasya ca pacyamānasyoṣmāṇamāghrāya tadrasaṃ dehalyāṃ sthitā pūrvavannāvayet ||

AS.Śā.1.34 yaccānyadapi brāhmaṇā vṛddhastriyo vā brūyustacca kuryāt |

tataḥ prajāsthāpanākhyā daśauṣadhīḥ śirasā dakṣiṇena ca pāṇinā dhārayet |

etābhiśca siddhaṃ payo ghṛtaṃ vā pibet |

etābhireva puṣye puṣye snāyāt sadā ca samālabheta |

tathā sarvāsāṃ jīvanīyānāmauṣadhīnāṃ sadopayogastaistairvidhānairiti garbhasthāpanāni ||

AS.Śā.1.35 saumyākṛtivacanopacāraceṣṭāśca priyahitānuvartinaḥ paricārakāstathā bharteti |

punaścaināṃ māsādupeyāt ||

AS.Śā.1.36 tatra śukre śukle ghṛtamaṇḍābhe vā garbhasya gauratvaṃ tailābhe kṛṣṇatvaṃ madhvābhe śyāmatvam |

tathā kṣīrādimadhurāṇāmupayogānmāturudakavihārācca gauratā tilānnavidāhinā kṛṣṇatā |

vyāmiśrāṇāṃ śyāmatā |

deśakulānuvṛttitaśca varṇabhedaḥ ||

AS.Śā.1.37 tathā tejodhātorudakākāśadhātusamparkādgauratā |

bhūvāyusamparkāt kṛṣṇatā |

sarvadhātusāmye śyāmatā ||

AS.Śā.1.38 satvaviśeṣakarāṇi punarmātāpitṛsatvādayo 'ntarvatnyāḥ śrutayaścābhīkṣṇaṃ svopacitaṃ ca karma bhavati |

pūrvābhyāsaśceti ||

AS.Śā.1.39 bhavanti cātra |

ghṛtakṣīrādinityāsu muditāsu kaphātmasu |

ārtavaṃ tiṣṭhatti ciraṃ viparītāsvato 'nyathā ||

AS.Śā.1.40 nipātādeva gṛhṇāti rāgaṃ vāso yathā 'malam |

dhruvaṃ garbhaṃ tathā bījaṃ kṣetraṃ bījamupaskṛtam ||

AS.Śā.1.41 aviruddhe dhruvaṃ daive kāle yuktasya karmaṇaḥ |

siddhiḥ puṃsavanādyasmāt pūrvaṃ vyakteḥ prayojayet ||

AS.Śā.1.42 jātāścaivaṃ rūpavanto māsattvāścirāyuṣaḥ |

ṛṇānmocayitāraḥ syuḥ suputrāḥ putriṇāṃ matāḥ ||

AS.Śā.1.43 devatācāraśaucādiratā sūte mahāguṇam |

dhāvatyevaṃ cācaritaṃ prāgjanmābhyāsayogataḥ ||

AS.Śā.1.44 yoṣito 'pi sravatyeva śukraṃ puṃsaḥ samāgame |

garbhasya tanna kiñcittu karotīti na cintyate ||