atha dvitīyo 'dhyāyaḥ |

AS.ni.2.1 athāto jvaranidānaṃ vyākhyāsyāmāḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.2.2 aṣṭābhiḥ kāraṇairjvaraḥ sañjāyate manuṣyāṇāṃ pṛthagdoṣaiḥ saṃsṛṣṭaiḥ sannipatitairāgantunā ca ||

AS.ni.2.3 tatra yathoktaiḥ prakopaṇaviśeṣaiḥ prakupitā doṣāḥ praviśyāmāśayamūṣmaṇā miśrībhūyāmamanugamya rasasvedavāhīni srotāṃsi pidhāya pittaṃ tu dravatvāttaptamiva jalamanalamupahatya sarve 'pi ca doṣāḥ paktāraṃ svasthānādbahirnirasya saha tena sakalamapi śarīramabhisarpantaḥ tatsamparkāllabdhabalena svenoṣmaṇā nitarāṃ dehoṣmāṇamedhayanto 'ntassrotomukhapidhānāt stambhamādadhānā bahirapi svedamapaharantaḥ sarvendriyāṇi copatāpayanto jvaramabhinirvartayanti ||

AS.ni.2.4 tasyemāni pūrvarūpāṇi mukhavairasyamannānabhilāṣo gurugātratvamālasyamalpaprāṇatā gatiskhalanaṃ nidrādhikyamaratirasūyā hitopadeśeṣu pradveṣo bāleṣu madhureṣu ca bhakṣyeṣvamlalavaṇakaṭukābhinandanamavipāke 'ṅgamardaścakṣuṣorākulatvaṃ sāśrutā jṛmbhā vināmaḥ klamo romaharṣaḥ śabdānalāmbuśītavātacchāyātapeṣvakasmādicchādveṣau ca |

tadanantaraṃ vyaktībhāvo jvarasyeti |

bhavati cātra ||

AS.ni.2.5 āgamāpagamakṣobhamṛdutā vedanoṣmaṇām |

vaiṣamyaṃ tatra tatrāṅge tāstāḥ syurvedanāścalāḥ ||

AS.ni.2.6 pādayoḥ suptatā stambhaḥ piṇḍikodveṣṭanaṃ klamaḥ |

viśleṣa iva sandhīnāṃ sāda ūrvoḥ kaṭīgrahaḥ ||

AS.ni.2.7 pṛṣṭhaṃ kṣodamivāpnoti niṣpīḍyata ivodaram |

bhidyanta iva cāsthīni pārśvagāni viśeṣataḥ ||

AS.ni.2.8 hṛdayasya grahastodaḥ prājaneneva vakṣasaḥ |

skandhayormathanaṃ bāhvorbhedaḥ pīḍanamaṃsayoḥ ||

AS.ni.2.9 aśaktirbhakṣaṇe hanvorjṛmbhaṇaṃ karṇayoḥ svanaḥ |

nistodaḥśaṅkhayormūrdhni vedanā virasāsyatā ||

AS.ni.2.10 kaṣāyāsyatvamathavā malānāmapravartanam |

rūkṣāruṇatvagāsyākṣinakhamūtrapurīṣatā ||

AS.ni.2.11 prasekārocakāśraddhāvipākāsvedajāgarāḥ |

kaṇṭhauṣṭhaśoṣastṛṭśuṣkau chardikāsau viṣāditā ||

AS.ni.2.12 harṣo romāṅgadanteṣu vepathuḥ kṣavathorgrahaḥ |

bhramaḥ pralāpo gharmecchā vināmaścānilajvare ||

AS.ni.2.13 yugapadvyāptiraṅgānāṃ pralāpaḥ kaṭuvaktratā |

nāsāsyapākaḥ śītecchā bhramo mūrchā mado 'ratiḥ ||

AS.ni.2.14 viṭsraṃsaḥ pittavamanaṃ raktaṣṭhīvanamamlakaḥ |

raktakoṭhodgamaḥ pītaharitatvaṃ tvagādiṣu ||

AS.ni.2.15 svedo niśvāsavaigandhyamatitṛṣṇā ca pittaje ||

AS.ni.2.16 viśeṣādarucirjāḍyaṃ srotorodho 'lpavegatā |

praseko mukhamādhuryaṃ hṛllepaśvāsapīnasāḥ ||

AS.ni.2.17 hṛllāsaśchardanaṃ kāsaḥ stambhaḥ śvaityaṃ tvagādiṣu ||

AS.ni.2.18 aṅgeṣu śītapiṭakāstandrodardaḥ kaphodbhave ||

AS.ni.2.19 kāle yathāsvaṃ sarveṣāṃ pravṛttirvṛddhireva vā |

nidānoktānupaśayo viparītopaśāyitā ||

AS.ni.2.20 yathāsvaṃ liṅgasaṃsarge jvaraḥ saṃsargajo 'pi ca ||

AS.ni.2.21 śiro 'rtimūrchāvamidāhamohakaṇṭhāsyaśoṣāratiparvabhedāḥ |

unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt ||

AS.ni.2.22 tāpahānyaruciparvaśirorukpīnasaśvasanakāsavibandhāḥ |

śītajāḍyatimirabhramatandrāḥ śleṣmavātajanitajvaraliṅgam ||

AS.ni.2.23 śītastambhasvedadāhāvyavasthā tṛṣṇā kāsaḥ śleṣmapittapravṛttiḥ |

mohastandrā liptatiktāsyatā ca jñeyaṃ rūpaṃ śleṣmapittajvarasya ||

AS.ni.2.24 sarvajo lakṣaṇaiḥ sarvairvāho 'tra ca muhurmuhuḥ |

tadvacchītaṃ mahānidrā divā jāgaraṇaṃ niśi ||

AS.ni.2.25 sadā vā naiva vā nidrā muhuḥ svedo 'ti naiva vā |

gītanartanahāsyādivikṛtehāpravartanam ||

AS.ni.2.26 sasrutī kaluṣe rakte bhugne lulitapakṣmaṇī |

akṣiṇī piṇḍikāpārśvamūrdhaparvāsthirugbhramaḥ ||

AS.ni.2.27 satvanau sarujau karṇau kaṇṭhaḥ śūkairivāvṛtaḥ |

paridagdhā kharā jihvā gurusrastāṅgasandhitā ||

AS.ni.2.28 raktapittakaphaṣṭhīvo lolanaṃ śiraso 'titṛṭ |

koṭhānāṃ śyāvaraktānāṃ maṇḍalānāṃ ca darśanam ||

AS.ni.2.29 hṛdvyathā malasaṃsarṅgaḥ pravṛttirvālpaśo 'ti vā |

snigdhāsyatā balabhraṃśaḥ svarasādaḥ pralāpitā ||

AS.ni.2.30 doṣapākaścirāttandrā pratataṃ kaṇṭhakūjanam |

sannipātamabhinyāsaṃ taṃ brūyācca hṛtaujasam ||

AS.ni.2.31 vāyunā kapharuddhena pittamantaḥ prapīḍitam |

vyavāyitvācca saukṣmyācca bahirmargaṃ pravartate ||

AS.ni.2.32 tena hāridranetratvaṃ sannipātodbhave jvare |

doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ ||

AS.ni.2.33 asādhyaḥ so 'nyathā kṛcchro bhavedvaikalyado 'pi vā ||

AS.ni.2.34 anyacca sannipātottho yatra pittaṃ pṛthaksthitam |

tvaci koṣṭhe 'thavā dāhaṃ vidadhāti puro 'nu vā ||

AS.ni.2.35 tadvadvātakaphau śītaṃ dāhādirdustarastayoḥ ||

AS.ni.2.36 śītādau tatra pittena kaphe syanditaśoṣite |

śīte śānte 'mlako mūrcchā madastṛṣṇā ca jāyate ||

AS.ni.2.37 dāhādau punarante syustandrāṣṭhīvavamiklamāḥ ||

AS.ni.2.38 āganturabhighātābhiṣaṅgaśāpābhicārataḥ |

caturdhātra kṣatacchedadāhādyairabhighātajaḥ ||

AS.ni.2.39 śramācca tasmin pavanaḥ prāyo raktaṃ pradūṣayan |

savyathāśophavaivarṇyaṃ sarujaṃ kurute jvaram ||

AS.ni.2.40 grahāveśauṣadhiviṣakrodhabhīśokakāmajaḥ |

abhiṣaṅgād graheṇāsminnakasmāddhāsarodane ||

AS.ni.2.41 auṣadhīgandhaje mūrchā śiroruk śvayathuḥ kṣavaḥ |

viṣānmūrchātisārāsyaśyāvatādāhahṛdgadāḥ |

AS.ni.2.42 krodhāt kampaḥ śiroruk ca pralāpo bhayaśokaje |

kāmānmoho 'rucirdāhodrīnidrādhadhṛtikṣayaḥ ||

AS.ni.2.43 grahādau sannipātasya bhayādau marutastraye |

kopaḥ krodhe tu pittasya yau tu śāpābhicārajau |

sannipātajvarau ghorau tāvasahyatamau matau ||

AS.ni.2.44 tatrābhicārikairmantrairhūyamānasya tapyate |

pūrvaṃ cetastato dehastato visphoṭatṛḍbhramaiḥ ||

AS.ni.2.45 sadāhamūrchargrastasya pratyahaṃ vardhate jvaraḥ |

iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsāddvividhastu saḥ ||

AS.ni.2.46 śārīro mānasaḥsaumyastīkṣṇo 'ntarbahirāśrayaḥ |

prākṛto vaikṛtaḥsādhyo 'sādhyaḥsāmo nirāmakaḥ ||

AS.ni.2.47 pūrvaṃ śarīre śārīre tāpo manasi mānase |

pavane yogavāhitvācchītaṃ śleṣmayute bhavet ||

AS.ni.2.48 dāhaḥ pittayute miśraṃ miśre antaḥ saṃśraye punaḥ |

jvaredhikaṃ vikārāḥ syurantaḥkṣobho malagrahaḥ ||

AS.ni.2.49 bahireva bahirvege tāpo 'pi ca susādhyatā ||

AS.ni.2.50 varṣāśaradvasanteṣu vātādyaiḥ prākṛtaḥ kramāt |

vaikṛto 'nyaḥsaduḥ sādhyaḥ prāyaśca prākṛto 'nilāt ||

AS.ni.2.51 ekamārgakriyārambhavyativṛttermahātyayāt ||

AS.ni.2.52 varṣāsu māruto duṣṭaḥ pittaśleṣmānvito jvaram |

kuryāt pittaṃ ca śaradi tasya cānubalaḥ kaphaḥ ||

AS.ni.2.53 tatprakṛtyā visargācca tatra nānaśanādbhayam |

kapho vasante tamapi bātapittaṃ bhavedanu ||

AS.ni.2.54 balavatsvalpadoṣeṣu jvaraḥ sādhyo 'nupadravaḥ |

sarvathā vikṛtijñāne prāgasādhya udāhṛtaḥ ||

AS.ni.2.55 jvaropadravatīkṣṇatvamaglānirbahumūtratā |

na pravṛttirna viḍjīrṇā na kṣutsāmajvarākṛtiḥ ||

AS.ni.2.56 jvarego 'dhikaṃ tṛṣṇā pralāpaḥ śvasanaṃ bhramaḥ |

malapravṛttirutkleśaḥ pacyamānasya lakṣaṇam ||

AS.ni.2.57 jīrṇatāmaviparyāsāt saptarātraṃ ca laṅghanāt ||

AS.ni.2.58 jvaraḥ pañcavidhaḥ prokto malakālabalābalāt |

prāyaḥ sa sannipātena bhūyasā tvapadiśyate ||

AS.ni.2.59 santataḥ satato 'nyedyustṛtīyakacaturthakau ||

AS.ni.2.60 dhātumūtraśakṛdvāhisrotasāṃ vyāpino malāḥ |

tāpayantastanuṃ sarvāṃ tulyadūṣyādivardhitāḥ ||

AS.ni.2.61 balino guravaḥ stabdhā viśeṣeṇa rasāśritāḥ |

santataṃ niṣpratidvandā jvaraṃ kuryuḥ sudussaham ||

AS.ni.2.62 malāñjvaroṣmā dhātūn vā sa śīghraṃ kṣapayastataḥ |

sarvākāraṃ rasādīnāṃ śudhyāśudhyāpi vā kramāt ||

AS.ni.2.63 vātapittakapheḥ sapta daśa dvādaśavāsarān |

prāyo 'nuyāti maryādāṃ mokṣāya ca vadhāya ca ||

AS.ni.2.64 ityagniveśasya mataṃ hārītasya punaḥ smṛtiḥ ||

AS.ni.2.65 dviguṇā saptamī yāvannavamyekādaśī tathā |

eṣā tridoṣamaryādā mokṣāya ca vadhāya ca ||

AS.ni.2.66 śudhyaśuddhau jvaraḥ kālaṃ dīrghamapyanuvartate ||

AS.ni.2.67 kṛśānāṃ vyādhimuktānāṃ mithyāhārādisevinām |

alpo 'pi doṣo dūṣyāderlabdhvānyatamato balam ||

AS.ni.2.68 sapratyanīko viṣamaṃ kuryādvṛddhikṣayānvitaḥ ||

AS.ni.2.69 sūkṣmasūkṣmatarāsyeṣu dūradūratareṣu ca |

doṣo raktādimārgeṣu śanairalpaścireṇa yat ||

AS.ni.2.70 yāti dehaṃ ca nāśeṣaṃ bhūyiṣṭhaṃ bheṣaje 'pi ca |

kramo 'yaṃ tena vicchinnasantāpo lakṣyate jvaraḥ ||

AS.ni.2.71 viṣamo viṣamārambhakriyākālo 'nuṣaṅgavān ||

AS.ni.2.72 yathottaraṃ mandagatirmandaśaktiryathā yathā |

kālenāpnoti sadṛśān sa rasādīṃstathā tathā ||

AS.ni.2.73 doṣo jvarayati kruddhaścirācciratareṇa ca ||

AS.ni.2.74 bhūmau sthitaṃ jalaiḥ siktaṃ kālameva pratīkṣate |

aṅkurāya yathā bījaṃ doṣabījaṃ ruje tathā ||

AS.ni.2.75 vegaṃ kṛtvā viṣaṃ yadvadāśaye līyate 'balam |

kupyatyāptabalaṃ bhūyaḥ kāle doṣaviṣaṃ tathā ||

AS.ni.2.76 evaṃ jvarāḥ pravartante viṣamāḥ satatādayaḥ ||

AS.ni.2.77 doṣaḥ pravartate teṣāṃ sve kāle jvarayan balī |

nivartate punaścaiṣa pratyanīkabalābalaḥ ||

AS.ni.2.78 kṣīṇe doṣe jvaraḥ sūkṣmo rasādiṣveva līyate |

līnatvāt kārśyavaivarṇyajāḍyādīnādadhāti saḥ ||

AS.ni.2.79 atilīno 'timandatvāt bhavatyahni na pañcame ||

AS.ni.2.80 doṣo raktāśrayaḥ prāyaḥ karoti satataṃ jvaram ||

AS.ni.2.81 ahorātrasya sa dviḥ syātsakṛdanyedyurāśritaḥ ||

AS.ni.2.82 tasminmāṃsavahā nāḍīrmedonāḍīstṛtīyake |

grāhī pittānilānmūrdhnastrikasya kaphapittataḥ ||

AS.ni.2.83 sa pṛṣṭhasyānilakaphāt sa caikāhāntaraḥ smṛtaḥ ||

AS.ni.2.84 caturthako male medomajjāsthyanyatamasthite |

majjastha evetyapare prabhāvaṃ sa tu darśayet ||

AS.ni.2.85 dvidhā kaphena jaṅghābhyāṃ prathamaṃ śiraso 'nilāt |

gambhīradhātucāritvāt sanipātena sambhavāt ||

AS.ni.2.86 tulyocchrāyācca doṣāṇāṃ duścikitsyaścaturthakaḥ ||

AS.ni.2.87 asthimajjomayagate caturthakaviparyayaḥ |

tridhā dvyahaṃ jvarayati dinamekaṃ tu muñcati ||

AS.ni.2.88 balābalena doṣāṇāmannaceṣṭādijanmanā |

jvaraḥ syānmanasastadvatkarmaṇaśca tadā tadā ||

AS.ni.2.89 utkleśo gauravaṃ dainyaṃ bhaṅgo 'ṅgānāṃ vijṛmbhaṇam |

arocako vamiḥ sādaḥ sarvasmin rasage jvare ||

AS.ni.2.90 raktaniṣṭhīvanaṃ tṛṣṇā raktoṣṇapiṭakodgamaḥ |

dāharāgabhramamadapralāpā raktasaṃśrite ||

AS.ni.2.91 tṛḍ glāniḥ sṛṣṭavarcastvamantardāho bhramastamaḥ |

daurgandhyaṃ gātravikṣepo māṃsasthe medasi sthite ||

AS.ni.2.92 svedo 'titṛṣṇā vamanaṃ svagandhasyāsahiṣṇutā |

pralāpo glānirarucirasthisthe tvasthibhedanam ||

AS.ni.2.93 doṣapravṛttirūrdhvādhaḥ śvāsāṅgakṣepakūjanam |

antardāho bahiḥśaityaṃ śvāso hidhmā ca majjage ||

AS.ni.2.94 tamaso darśanaṃ marmacchedanaṃ stabdhameḍhratā |

śukrapravṛttirmṛtyuśca jāyate śukrasaṃśraye ||

AS.ni.2.95 uttarottaradussādhyāḥ pañcātrāntyau tu varjayet |

pralimpanniva gātrāṇi śleṣmaṇā gauraveṇa ca ||

AS.ni.2.96 mandajvaraḥ pralepastu saśītaḥ syātpralepakaḥ |

nityaṃ mandajvaro rūkṣaḥ śītaḥ kṛcchreṇa sidhyati ||

AS.ni.2.97 stabdhāṅgaḥ śleṣmabhūyiṣṭho bhavedvātabalāsakaḥ |

haridrābhekavarṇābhastadvarṇaṃ yaḥ pramehati ||

AS.ni.2.98 sa vai hāridrako nāma jvarabhedo 'ntakaḥ smṛtaḥ |

kaphavātau samau yasya hīnapittasya dehinaḥ ||

AS.ni.2.99 tīkṣṇo vā yadi vā mando jāyate rātrikojvaraḥ |

divākarāpītabale vyāyāmācca viśoṣite ||

AS.ni.2.100 śarīre niyataṃ vātājjvaraḥ syāt pūrvarātrikaḥ |

āmāśaye yadā duṣṭe śleṣmapitte vyavasthite ||

AS.ni.2.101 tadārdhaṃ śītalaṃ dehe svardhajcoṣṇaṃ prajāyate |

kāye pittaṃ yadā duṣṭaṃ śleṣmā cānte vyavasthitaḥ ||

AS.ni.2.102 uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ ||

AS.ni.2.103 dhātūn prakṣobhayan doṣo mokṣakāle vilīyate |

tato naraḥ śvasan svidyan kūjan vamati ceṣṭate ||

AS.ni.2.104 vepate pralapatyuṣṇaiḥ śītaiścāṅgairhataprabhaḥ |

visaṃjño jvaravegārtaḥ sakrodha iva vīkṣate ||

AS.ni.2.105 sadoṣaśabdañca śakṛd dravaṃ sṛjati vegavat ||

AS.ni.2.106 deho laghurvyapagataklamamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam |

svedaḥ kṣavaḥ prakṛtiyogi mano 'nnalipsā kaṇḍūśca mūrdhni vigatajvaralakṣaṇāni ||

iti dvitīyo 'dhyāyaḥ ||