atha ṣoḍaśo 'dhyāyaḥ |

AS.ni.16.1 athāto vātaśoṇitanidānaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.ni.16.2 vidāhyannaṃ viruddhaṃ ca tattaccāsṛkpradūṣaṇam |

bhajatāṃ vidhihīnaṃ ca svapnajāgaramaithunam ||

AS.ni.16.3 prāyeṇa sukumāraṇāmacaṅkramaṇaśīlinām |

abhighātādaśuddheśca nṛṇāmasṛji dūṣite ||

AS.ni.16.4 vātalaiḥ śītalairvāyurvṛddhaḥ kruddho vimārgagaḥ |

tādṛśenāsṛjā ruddhaḥ prāktadeva pradūṣayet ||

AS.ni.16.5 āḍhyarogaṃ khuḍaṃ vātabalāsaṃ vātaśoṇitam |

tadāhurnāmabhistacca pūrvaṃ pādau pradhāvati ||

AS.ni.16.6 viśeṣādyānayānādyaiḥ pralambau tasya lakṣaṇam |

bhaviṣyataḥ kuṣṭhasamaṃ tathā sādaḥ ślathāṅgatā ||

AS.ni.16.7 jānujaṅghorukaṭyaṃsahastapādāṅgasandhiṣu |

kaṇḍūsphuraṇanistodabhedagauravasuptatāḥ ||

AS.ni.16.8 bhūtvā bhūtvā praṇaśyanti muhurāvirbhavanti ca |

pādayormūlamāsthāya kadāciddhastayorapi ||

AS.ni.16.9 ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ pradhāvati |

tvaṅmāṃsāśrayamuttānaṃ tat pūrvaṃ jāyate tataḥ ||

AS.ni.16.10 kālāntareṇa gambhīraṃ sarvān dhātūnābhidravat |

kaṇḍvādisaṃyutottāne tvak tāmraśyāvalohitā ||

AS.ni.16.11 sāyāmā bhṛśadāhoṣā gambhīre 'dhikapūrvaruk |

śvayathurgrathitaḥ pākī sandhyasthimajjasu ||

AS.ni.16.12 bhindanniva caratyantarvakrīkuvaśca vegavān |

karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran ||

AS.ni.16.13 vāte 'dhike 'dhikaṃ tatra śūlasphuraṇatodanam |

śophasya raukṣyakṛṣṇatvaśyāvatāvṛddhihānayaḥ ||

AS.ni.16.14 dhamanyaṅgulisandhīnāṃ saṅkoco 'ṅgagraho 'tiruk |

śītadveṣānupaśayau stambhavepathusuptayaḥ ||

AS.ni.16.15 rakte śopho 'tiruk todastāmraścimicimāyate |

snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledasamanvitaḥ ||

AS.ni.16.16 pitte vidāhaḥsammohaḥ svedo mūrchā madaḥ satṛṭ |

sparśākṣamatvaṃ rugrāgaḥ śophaḥ pāko bhṛśoṣmatā ||

AS.ni.16.17 kaphe staimityagurutāsuptisnigdhatvaśītatāḥ |

kaṇḍūrmandā ca rugdvandvasarvaliṅgaṃ ca saṅkare ||

AS.ni.16.18 ekadoṣānugaṃ sādhyaṃ navaṃ yāpyaṃ dvidoṣajam |

tridoṣajaṃ tyajet srāvi stabdhamarbudakāri ca ||

AS.ni.16.19 raktamārgaṃ nihantyāśu śākhāsandhiṣu mārutaḥ |

niviśyānyonyamāvārya vedanābhirharatyasūn ||

AS.ni.16.20 vāyau pañcātmake prāṇo raukṣyavyāyāmalaṅghanaiḥ |

atyāhārābhighātādhvavegodīraṇadhāraṇaiḥ ||

AS.ni.16.21 kupitaścakṣurādīnāmupaghātaṃ pravartayet |

pīnasārditatṛṭkāsaśvāsādīṃścāmayānbahūn ||

AS.ni.16.22 udānaḥ kṣavathūdgāracchardinidrāvidhāraṇaiḥ |

gurubhārātiruditahāsyādyairvikṛto gadān ||

AS.ni.16.23 kaṇṭharodhamanobhraṃśacchardyarocakapanisān |

kuryācca galagaṇḍādīntāṃtānjatrūrdhvasaṃśrayān ||

AS.ni.16.24 vyāno 'tigamanasthānakrīḍāviṣamaceṣṭitaiḥ |

virodhirūkṣabhīharṣaviṣādādyaiśca dūṣitaḥ ||

AS.ni.16.25 puṃstvotsāhabalabhraṃśaśophacittotplavajvarān |

sarvāṅgaroganistodaromaharṣāṅgasuptatāḥ ||

AS.ni.16.26 kuṣṭhaṃ visarpamanyāṃśca kuryātsarvāṅgagān gadān |

samāno viṣamājīrṇaśītasaṅkīrṇabhojanaiḥ ||

AS.ni.16.27 karotyakālaśayanajāgarādyaiśca dūṣitaḥ |

śūlagulmagrahaṇyādīn pakvāmāśyajān gadān ||

AS.ni.16.28 apāno rūkṣagurvannavegāghātātivāhanaiḥ |

yānayānāsanasthānacaṅkramaiścātisevitaiḥ ||

AS.ni.16.29 kupitaḥ kurute rogānkṛcchrānpakvāśayāśrayān |

mūtraśukrapradoṣārśogudabhraṃśādikān bahūn ||

AS.ni.16.30 sarvaṃ ca mārutaṃ sāmaṃ tandrāstaimityagauravaiḥ |

snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ ||

AS.ni.16.31 kaṭurūkṣābhilāṣeṇa tadvidhopaśayena ca |

yuktaṃ vidyānnirāmaṃ tu tandrādīnāṃ viparyayāt ||

AS.ni.16.32 vāyorāvaraṇaṃ cāto bahubhedaṃ pravakṣyate |

liṅgaṃ pittāvṛte dāhastṛṣṇā śūlaṃ bhramastamaḥ ||

AS.ni.16.33 kaṭukoṣṇāmlalavaṇairvidāhaḥ śītakamatā |

śaityagauravaśūlāni kaṭvādyupaśayo 'dhikam ||

AS.ni.16.34 laṅghanāyāsarūkṣoṣṇakāmatā ca kaphāvṛte |

raktāvṛte sadāhārtistvaṅmāṃsāntarajā bhṛśam ||

AS.ni.16.35 bhavecca rāgī śvayathurjāyante maṇḍalāni ca |

māṃsena kaṭhinaḥ śopho vivarṇaḥ piṭakāstathā ||

AS.ni.16.36 harṣaḥ pipīlikānāṃ ca sañcāra iva jāyate |

calaḥ snigdho mṛduḥ śītaḥ śopho gātreṣvarocakaḥ ||

AS.ni.16.37 āḍhyavāta iti jñeyaḥ sa kṛcchro medasāvṛte |

sparśamasthyāvṛte 'tyuṣṇaṃ pīḍanaṃ cābhinandati ||

AS.ni.16.38 sūcyeva tudyate 'tyarthamaṅgaṃ sīdati śūlyate |

majjāvṛte vinamanaṃ jṛmbhaṇaṃ pariveṣṭanam ||

AS.ni.16.39 śūlaṃ ca pīḍyamāne ca pāṇibhyāṃ labhate sukham |

śukrāvṛte 'tivego vā na vā niṣphalatāpi vā ||

AS.ni.16.40 bhukte kukṣau rujā jīrṇe śāmyatyannāvṛte 'nile |

mūtrāpravṛttirādhmānaṃ bastermūtrāvṛte bhavet ||

AS.ni.16.41 viḍāvṛte vibandho 'dhaḥ sve sthāne parikṛntati ||

AS.ni.16.42 vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ |

śakṛtpīḍitamannena duḥkhaṃ śuṣkaṃ cirātsṛjet ||

AS.ni.16.43 sarvadhātvāvṛte vāyau śroṇivaṅkṣaṇapṛṣṭharuk |

vilomo māruto 'svāsthyaṃ hṛdayaṃ pīḍyate 'tica ||

AS.ni.16.44 bhramo mūrchā rujā dāhaḥ pittena prāṇa āvṛte |

vidagdhe 'nne ca vamanamudāne vibhramādayaḥ ||

AS.ni.16.45 dāho 'ntarūrjābhraṃśaśca dāho vyāne tu sarvagaḥ |

klamo 'ṅgaceṣṭāsaṅgaśca santāpaḥ sahavedanaḥ ||

AS.ni.16.46 samāna uṣmopahatiratisvedo 'ratiḥ satṛṭ |

dāhaśca syādapāne tu male hāridravarṇatā ||

AS.ni.16.47 rujo 'tivṛddhistāpaśca yonimehanapāyuṣu ||

AS.ni.16.48 śleṣmaṇā tvāvaṛte prāṇe sādastandrārucirvamiḥ |

ṣṭhīvanakṣavathūdgāraniśvāsocchvāsasaṅgrahaḥ ||

AS.ni.16.49 udāne gurugātratvamarucirvāksvaragrahaḥ |

balavarṇapraṇāśaśca vyāne parvāsthivāggrahaḥ ||

AS.ni.16.50 gurutāṅgeṣu sarveṣu skhalitaṃ ca gatau bhṛśam |

samāne 'tihimāṅgatvamasvedo mandavahnitā ||

AS.ni.16.51 apāne sakaphaṃ mūtraśakṛtoḥ syāt pravartanam |

iti dvāviṃśatividhaṃ vāyorāvaraṇaṃ viduḥ ||

AS.ni.16.52 prāṇādayastathānyonyamāvṛṇvanti yathākramam |

sarvepi viṃśatividhaṃ vidyādāvaraṇaṃ ca tat ||

AS.ni.16.53 niśvāsocchvavāsasaṃrodhaḥpratiśyāyaḥśirograhaḥ |

hṛdrogo mukhaśoṣaśca prāṇenodāna āvṛte ||

AS.ni.16.54 udānenāvṛte prāṇe varṇaujobalasaṅkṣayaḥ |

diśānayā ca vibhajet sarvamāvaraṇaṃ bhiṣak ||

AS.ni.16.55 sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām |

prāṇādīnāṃ ca pañcānāṃ miśramāvaraṇaṃ mithaḥ ||

AS.ni.16.56 pittādibhirdvādaśabhirmiśrāṇāṃ miśritaiśca taiḥ |

miśraiḥ pittādibhistadvanmiśraṇābhiranekadhā ||

AS.ni.16.57 tāratamyavikalpācca yātyāvṛtirasaṅkhyatām |

tāṃ lakṣayedavahito yathāsvaṃ lakṣaṇodayāt ||

AS.ni.16.58 śanaiśśanaiścopaśayād gūḍhāmapi muhurmuhuḥ |

viśeṣājjīvitaṃ prāṇa udāno balamucyate ||

AS.ni.16.59 syāttayoḥ pīḍanāddhānirāyuṣaśca balasya ca ||

AS.ni.16.60 āvṛtā vāyavo 'jñātā jñātā vā vatsaraṃ sthitāḥ |

prayatnenāpi duḥsādhyā bhaveyurvānupakramāḥ ||

AS.ni.16.61 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ |

bhavantyupadravāsteṣāmāvṛtānāmupekṣaṇāt ||

iti ṣoḍaśo 'dhyāyaḥ ||