atha dvādaśo 'dhyāyaḥ |

AS.Ci.12.1 athāto grahaṇīdoṣacikitsitaṃ vyākhyāsyāmaḥ |

iti ha smāhurātreyādayo maharṣayaḥ ||

AS.Ci.12.2 grahaṇīsamāśritaṃ doṣamādāveva yathāsvamajīrṇānusārato mātrāśītīyoktavidhānenopakrameta |

athātīsāravidhinā ca |

āmapācanārthaṃ pibenmustātiviṣāviśvabheṣajakvātham |

taccūrṇaṃ vā sukhodakena

tena vā śuṇṭhīm |

tadvadvacādivargaṃ sasaindhavam |

vvāruṇīmaṇḍena vā gulmavidhyuktaṃ trilavaṇādi cūrṇam ||

AS.Ci.12.3 sapravāhe vā varcasi cūrṇīkṛtān biḍalavaṇayuktān bilvamadhyanāgaracitrakān dāḍimāmbhasā sakaphe vā |

atimātra āmaśūle 'lasakoktaṃ hiṅgvādimuṣṇāmbhasā pibet |

chardiśūlānāhānugranthiṣu tu maricājājisauvarcalābhayāḥ |

sapittakaphe cāme kaṭukendrayavapāṭhāpippalīmūlavacābhayānāgarāṇi kvathitāni cūrṇitāni vā ||

AS.Ci.12.4 bhojanakāle ca pañcakolaparigṛhītaṃ paṭulaghudīpanīyaṃ peyādikamupakalpayet |

peyāṃ vā nāgarātiviṣābhyāṃ takradāḍimavṛkṣāmlāmlām pāne ca takramastvāra nālamadirāriṣṭānatīsāranirdiṣṭaṃ cāmbu |

yavānīpathyāmalakamaricāni tripalikāni lavaṇapañcakaṃ ca palāṃśakamekataścūrṇayitvā kaṃse sadyomathitasyāsunuyāt |

tato vyaktāmlakaṭukaṃ jātaṃ pibet |

eṣa takrāriṣṭaḥ paramagnidīpano 'rśogulmajaṭharaśvayathukṛmipramehaharaḥ ||

AS.Ci.12.5 api ca

grahaṇīdoṣiṇāṃ takraṃ dīpanagrāhi lāghavāt |

pathyaṃ madhurapākitvānna ca pittapradūṣaṇam ||

AS.Ci.12.6 kaṣāyoṣṇavikāśitvādbhūkṣatvācca kaphe hitam |

vāte svādvamlasāndratvāt sadyaskamavidāhi tat ||

AS.Ci.12.7 tasmāttakraprayogā ye jaṭharāṇāṃ tathārśasām |

vihitā grahaṇīdoṣe sarvaśastān prayojayet ||

AS.Ci.12.8 dāḍimakapitthavṛkṣāmlāmlīkānāṃ pṛthak pṛthak kuḍavaṃ lavaṇapañcakakuḍavaṃ tryūṣaṇatripalaṃ śarkarāpalāṣṭakaṃ caikadhyaṃ cūrṇitamannapāne praṇītamajīrṇāruciśvāsakāsaplīhagulmagrahaṇīhṛtpāṇḍurogaghnam |

paripakvāmaṃ ca mārutagrahaṇīrogiṇamagnisandhukṣaṇārthaṃ sarpiḥ pāyayet |

dvipañcamūlapañcakolasaralasuradārusurabhigajapippalīśaṇabījayavakolakulatthānmastunāranālena vā pācayet |

tena pādāvaśeṣeṇa pañcalavaṇadvikṣārāmlabadarayuktaṃ sarpirvipakvamathavā saindhavavyoṣakṣāradvayapañcamūlābhayārāsnājājīgranthikaśaṭhīviḍaṅgagarbhamārdrakamātuluṅgakolāmlīkādāḍimasvarasaśuṣkamūlakakvāthamastutakraśuktaprasannāsauvīrakatuṣodakāranālopetaṃ paramagnidīpanamagnighṛtākhyam ||

AS.Ci.12.9 athavā cavyacitrakapāṭhātejovatīpippalīmūlāni kuḍavonmitāni mustadvikuḍavamāsphotajātīnimbasaptacchadāśvamārakakarkoṭakapaṭolapallavānāṃ ca muṣṭiṃ muṣṭimantarnakhamudakadroṇe paktvā pādāvaśeṣamavatārayet |

ardhapalonmitāṃ cātra kalkitāṃ dadyādativiṣāṃ kṛṣṇāsārivābhadrāśca dvipalāṃśaṃ saindhavaṃ biḍaṃ yavakṣāraṃ ca māgadhikāyāścatuṣpalaṃ pātraṃ ca ghṛtasya etadagastyanirmitamalamanalajananam ||

AS.Ci.12.10 uddīpite tu kiñcidanale vibaddhamalamāsthāpayet |

tato jite mātariśvani srastadoṣameraṇḍatailena tilvakasarpiṣā vā kṣāravatā miśrakasnehena vā virecayet |

kṛtasaṃsargakramaṃ ca baddhavarcasamanuvāsayedvātaharadīpanīyāmladravyasiddhena tailena |

tataḥ punarapi laghvannabhojanaḥ sarpireva yathāgnibalamalpaśo 'vacārayet |

agnighṛtaṃ ca chardivibandhaśūlaśvāsakāsinaḥ sabījapūrakarasam |

abhyaṅgārthaṃ ca tailamagnighṛtauṣadhaiḥ sādhayet |

anilakaphasaṃsarge tu cūrṇameṣāmauṣadhānāmuṣṇodakena pibet ||

AS.Ci.12.11 pittaduṣṭāyāṃ tu grahaṇyāṃ svasthānagatamutkliṣṭaṃ dravamanalīnarvāpaṇaṃ pittamāsthāpanena vamanena vā nirharet |

tiktalaghudravyaiśca kṛtasaṃsarjanasya doṣaśeṣaśamanārthaṃ madhunāvalehyamuṣṇāmbunā vā pātuṃ praṇayet |

mūrvākirātatatiktaparpaṭakavacācandanamustatrikaṭukatrāyamāṇāyavānīkaliṅgatvakphalakaṭurohiṇīdevadārudārvītvak padmakośīrāriṣṭapaṭolapatrātiviṣāsaurāṣṭrītvagelāmadhu śigrubījacūrṇam |

ayaṃ hi grahaṇīdoṣaśūlātisārapāṇḍuhṛdrogagulmajvarapramehakāmalāmukharogārocakanibarhaṇaḥ ||

AS.Ci.12.12 bhūnimbatrikaṭukakaṭukāmustendrayavāḥ samāścitrakabhāgau dvau kuṭajatvagbhāgāśca ṣoḍaśa sarvamekatra cūrṇitaṃ saguḍaśītodakaṃ pītaṃ samānaṃ pūrveṇa |

nāgararasāñjanātiviṣādhātakīghanapāṭhākaliṅgatvagbījabilvakaṭukāḥ sakṣaudrāstaṇḍulāmbupītāḥ pittagrahaṇīvikāraṃ raktātisāramarśāṃsi sapravāhikaṃ gudaśūlaṃ ca vyapohanti |

tataścaivaṃ śamitapittodrekasyāgneḥ sthirīkaraṇāya sarpiḥ pūrvoktamūrvādikvāthena sārivāsphotasaptaparṇāṭarūṣakendrayavavīrābhūnimbadhānyanyagrodhāśvatthodumbaraplakṣopakulyānīlotpalagarbhasiddhaṃ pānāya prayuñjīta kuṣṭhoktaṃ vā tiktakam ||

AS.Ci.12.13 śleṣmaduṣṭāyāṃ punargrahaṇyāṃ māgadhikaṃsiddhārthakalkatīkṣṇena madanaphalakaṣāyeṇa punaḥpunarvāmayet |

abdhāturhi pravṛddhastejo nirvāpayati |

tataḥ kṛtapeyādikramasya lavaṇakṣārāmlakaṭukotkaṭairyathoktairannapānauṣadhairanalamuttejayet |

mañjiṣṭhācitrakāruṣkarakṛmighnamadhūkapuṣpāṇi kramād dvikuḍavārdhāḍhakāḍhakārdhadroṇadroṇāṃśānyapāṃ droṇatraye kvāthayet |

droṇaśeṣaśca pūtaśītaḥ sa niryūho madhudviprasthavāṃścandanośīrasūkṣmailāgarurūṣitaṃ jatusṛtaṃ ghṛtakumbhamadhyuṣito māsamāsavaḥ |

sarvadoṣaghno 'gnijanano bṛṃhaṇaḥ śoṣakuṣṭhakilāsapramehānāhagulmapāṇḍuhṛdrogajicca ||

AS.Ci.12.14 madhūkapuṣpāṇāṃ svaraso 'rdhāvaśeṣakvathitaḥ kṣaudrapādayuktaḥ sarvathā samānaḥ pūrveṇa |

anena drākṣekṣukāśmaryaphalasvarasāsavā vyākhyātāḥ ||

AS.Ci.12.15 daśamūlavīrārajanītriphalājīvakarṣabhakāṇāṃ pṛthak pṛthak pañcapalān bhāgānapāṃ vahe paktvā pādaśeṣe rase śītībhūte guḍatulādvayaṃ dadyādardhakuḍavaṃ ca mākṣikāttatpramāṇāṃśca cūrṇitān mustapriyaṅgumañjiṣṭhāmadhukaviḍaṅgaplavaśābaralodhrān eṣo 'rdhamāsasthito mūlāsavo 'yaṃ samānaḥ pūrveṇa |

mahāvṛkṣakaṇḍacatuṣpalaṃ dviguṇārkakāṇḍaṃ lavaṇatrayatripalaṃ pakvavārtākakuḍavaṃ citrakamūlapaladvayaṃ cāntardhūmaṃ dagdhvā vārtākarasena guṭikāḥ kuryāt |

tā bhojanottaraṃ bhakṣitā grahaṇī durnāmaviṣūcikālasakakāsaśvāsapīnasaplīhapāṇḍuśvayathumehārocakagulmaharāḥ ||

AS.Ci.12.16 daśamūlārkamūladantītrivṛccitrakāsphotapāṭhārāsnāsnuhīkāṇḍānāṃ pṛthagdaśapalān bhāgān kapālodare dagdhvā kṣāramudakadroṇaiścaturbhiḥ kvāthayet |

pādāvaśeṣaṃ ca pūtaṃ punaḥpādāvaśeṣameva kvathitāvatāritaṃ guḍapalaśatonmiśramadhiśrayet |

ghanībhavati ca tasmin suślakṣṇarajasāṃ vṛścikālīdvayayāvaśūkānāṃ triṃśat palānyāvapet |

triṃśadeva vacābhayāvyoṣacitrakāṇām |

dvipalaṃ ca pṛthak pṛthak hiṅgvamlavetasayoḥ |

tato 'kṣamātrā guṭikāḥ kṛtvā yathābalamupayuktāḥ samānāḥ pūrvābhiradhikā vā |

arśovihitāṃśca kṣāratakrāriṣṭān ghṛtānyannapānaṃ ca seveta |

ṣaṭpalaṃ bhallātakaghṛtaṃ dhānvataraṃ ca |

sannipāte tu pañca karmāṇi kuryādyathāvasthaṃ vā grahaṇīcikitsitamiti |

bhavati cātra ||

AS.Ci.12.17 praseke ślaiṣmike 'lpāgnerdīpanaṃ rūkṣatiktakam |

yojyaṃ kṛśasya vyatyāsāt snigdharūkṣaṃ kaphodaye ||

AS.Ci.12.18 kṣīṇakṣāmaśarīrasya dīpanaṃ snehasaṃyutam |

dīpanaṃ bahupittasya tiktaṃ madhurakairyutam ||

AS.Ci.12.19 sneho 'mlalavaṇairyukto bahuvātasya śasyate |

snehameva paraṃ vidyāddurbalānaladīpanam ||

AS.Ci.12.20 nālaṃ snehasamiddhasya śamāyānnaṃ sugurvapi |

malamāmaṃ kaphe kṣīṇe mandāgniryo 'tisāryate ||

AS.Ci.12.21 sa pibet sarpiṣo mātrāṃ dīpanīyauṣadhairyutām |

prasanno mārgamāpannaḥ svaṃ samāno 'nilastayā |

agneḥ samīpacāritvādāśu prakurute balam ||

AS.Ci.12.22 purīṣaṃ yastu kṛcchreṇa kaṭhinatvādvimuñcati |

sa ghṛtaṃ lavaṇairyuktaṃ naro 'nnāvagrahaṃ pibet ||

AS.Ci.12.23 raukṣyānmande 'nale sarpistalaṃ vā dīpanaiḥ pibet |

kṣāracūrṇāsavāriṣṭān mande snehātipānataḥ ||

AS.Ci.12.24 udāvartāttu yoktavyā nirūhasnehabastayaḥ |

doṣātivṛdhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret ||

AS.Ci.12.25 vyādhimuktasya mande 'gnau sarpireva tu dīpanam |

adhvopavāsakṣāmatvairyavāgvā pāyayet ghṛtam |

annāvapīḍitaṃ balyaṃ dīpanaṃ bṛṃhaṇaṃ ca tat ||

AS.Ci.12.26 dīrghakālaprasaṅgāttu kṣāmakṣīṇakṛśān narān |

prasahānāṃ rasaiḥ sāmlairbhojayet piśitāśinām ||

AS.Ci.12.27 laghūṣṇakaṭuśodhitvairdīpayantyāśu te 'nalam |

māṃsopacitamāṃsatvāt paraṃ ca balavardhanāḥ ||

AS.Ci.12.28 snehāsavasurāriṣṭacūrṇakvāthahitāśanaiḥ |

samyak prayuktairdehasya balamagneśca vardhate ||

AS.Ci.12.29 dīpto yathaiva sthāsnuśca bāhyo 'gniḥ sāradārubhiḥ |

sasnehairjāyate tadvadāhāraiḥ koṣṭhago 'nalaḥ ||

AS.Ci.12.30 nābhojanena kāyāgnirdīpyate nātibhojanāt |

yathā nirindhano vahniralpo vātīndhanāvṛtaḥ ||

AS.Ci.12.31 yadā kṣīṇe kaphe pittaṃ sve sthāne pavanānugam |

pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ ||

AS.Ci.12.32 paktvānnamāśu dhātūṃśca sarvānojaśca saṅkṣipan |

mārayet syāt sa nā svastho bhukte jīrṇe tu tāmyati |

tṛṭkāsadāhamūrcchādyā vyādhayo 'tyagnisambhavāḥ ||

AS.Ci.12.33 tamatyagniṃ gurusnigdhamandasāndrahimasthiraiḥ |

annapānairnayecchāntiṃ dīptamagnimivāmbubhiḥ ||

AS.Ci.12.34 muhurmuhurajīṇāpi bhojyānyasyopahārayet |

nirindhano 'ntaraṃ labdhvā yathainaṃ na vipādayet ||

AS.Ci.12.35 kṛsarāṃ pāyasaṃ snigdhaṃ paiṣṭikaṃ guḍavaikṛtam |

aśnīyādaudakānūpapiśitāni bhṛtāni ca ||

AS.Ci.12.36 matsyān viśeṣataḥ ślakṣṇān sthiratoyacarāśca ye |

āvikaṃ subhṛtaṃ māṃsamadyādatyagnivāraṇam ||

AS.Ci.12.37 payaḥ sahamadhūcchiṣṭaṃ ghṛtaṃ vā tṛṣitaḥ pibet |

godhūmacūrṇaṃ payasā bahusarpiḥplutaṃ pibet ||

AS.Ci.12.38 ānūparasayuktān vā snehāṃstailavivarjitān |

śyāmātrivṛdvipakvaṃ vā payo dadyādvirecanam ||

AS.Ci.12.39 asakṛt pittaharaṇaṃ payasā pratibhojanam |

yatkiñcidguru medhyaṃ ca śleṣmakāri ca bhojanam |

sarvaṃ tadatyagnihitaṃ bhuktvā ca svapanaṃ divā ||

AS.Ci.12.40 āhāramagniḥ pacati doṣānāhāravarjitaḥ |

dhātūn kṣīṇeṣu doṣeṣu jīvitaṃ dhātusaṅkṣaye ||

AS.Ci.12.41 agnimūlaṃ balaṃ puṃsāṃ balamūlaṃ hi jīvitam |

eṣa sāraścikitsāyā yadagneḥ parirakṣaṇam ||

iti dvādaśo 'dhyāyaḥ ||