Chapter 4

4.1
gatāgatāmṛtavaśādāgatasamādhikriyayā yogasānnidhyam
4.2
tīvrasaṃyogākhyāmāsannaḥ samādhiḥ
4.3
saṃvegaḥ kriyāheturdṛḍhatarasaṃskāraḥ
4.4
gatāgatopāyabhedavatāṃ samādhiphalaṃ cāsannam
4.5
mṛdumadhyātimātratvāttato viśeṣaḥ
4.6
mṛdumadhyātimātrā ityupāyabhedāḥ
4.7
mṛdusaṃyogo madhyamasaṃyogastīvrasaṃyogaśca
4.8
tridhā bhedanena vāyornavayogino bhavanti
4.9
pañcadaśakamalaṃ jaṅghādeśagataṃ sahasrasirādhārakaṃ pañcāśanmarmagatam
4.10
gatāgatasaṃskāropakārakapavanayogassamādhiḥ
4.11
īśvarapreritaceṣṭāśrayaṃ hitāhitakāryoddeśyaviṣayapravartakaceṣṭāśrayaṃ śarīram
4.12
śuddharasāhārajanyadhātupreritasirāgatapavanavaśaccalanātmakam
4.13
jaṅghāpadmapoṣakāmṛtapravāhapariṇāmayogavaśaccalati
4.14
lavaṇarasajanyapavanayogarasapravartaka kleśakarmavipākāśayāparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ
4.15
srotomārgasirātriśatadharāṣṭādaśadaḷapadmaṃ pratītigamanāgamana ceṣṭāśrayaṃ bhavati
4.16
svādvamlalavaṇarasajanyānilasirayā pūrayan jaghanapadmaviṣayaṃ pracalati
4.17
svādurasavirasadravyādanādajīrṇādāmāmbuvṛddhirudaraṃ jāyate
4.18
svādurasavadvirecanadravyaṃ tatra bheṣajam
4.19
śanaiśśanaireva recayet
4.20
pavanādyaprakopādagnerbalaṃ poṣayankriyākramaḥ
4.21
virasadravyādanājīrṇajanyasirāmārgasthitapavanavigatyā sirārasātiprasravaṇād ajīrṇādāmāmbuvṛddherudaraṃ jāyate
4.23
pavanaprakopahetukarūkṣātiśītalalaghvativedanārucivivarṇavirasāsyatandrāmūrchādāhabhramatṛṣṇājvarātisārāṅgapītatvaṃ pittaprakopodarāmayahetukam
4.24
śvāsakhāsabhramavidāhatimiratvakpalitatanuretodhātusirājātarasaḥ kaphaḥ kaphaṃ karoti
4.25
pavanapittaprakopajanakadvitrirasajātānusarita uktobhayalakṣaṇagrasta-vātapittodarāmayo jñeyaḥ
4.26
kaphapittaprakopajanakadvitrirasajātānusaritatattallakṣaṇalakṣitakapha-pittodarāmayo jñeyaḥ | kaphavātodarāmayaṃ dvitrirasajātānusaritobhayalakṣaṇa-jñānajanyakaphavātāmayaṃ vidyāt | rasāsṛṅmāṃsamedovikārajanakadvitrirasānusaritatattallakṣaṇajñānagocarapavanapittakaphodarāmayo dussādhyaḥ
4.27
krimijanakaplīhodarāmayastathā
4.28
kaṭvamlalavaṇarasavaddravyādanajātamalamārgāvarodhanāt tatsirārandhramārgagatordhvahṛtparipūraṇapavanaprakopanāt pāṇḍuśophavisarparukprado bhavati
4.29
bhramavamipipāsācharditṛṣṇāmūrchāntarvidāhāṅgaspandanārucipāṇḍutā pittapānḍuśobhalakṣaṇam | pādajānujaṅghrorukaṭipṛṣṭhabījapārśvāti vyathātisāra-rūkṣatātiśītasarvāṅgaspandanaṃ pavanaśobhapāṇḍulakṣaṇam
4.30
śvāsakhāsanāsākṣipakṣmakarṇakapoladantārtipīnasaśirastodanaṃ pāṇḍuśobhavisarpāmayalakṣaṇam
4.31
bāhyaviṣagrastavaddhātudūṣakāḥ
4.32
vātapittarasavirasadravyasaṃsargajātavātagatirodhanādrasāsṛgdhātuvidūṣaṇat-tvakpālityaṃ pāṇḍurogahetukam
4.33
hṛdi sthitāmapittaviṣasāraṃ pādapadmaśoṣakam avarṇabodhakacatustriṃśatsirāsaṃsargavaśādamṛtapravāharodhanātpavanajanyāmayāḥ pravardhante
4.34
amṛtapravāhālavālopajīvyāvarṇodbodhaka sarandhrakābhyantaradharaṣaṭsirāmapittaviṣasāragrasanaṃ pavanaprakopahetukam
4.35
sirāmārgagatapavanamāṃsadhātvanusṛtajānujaṅghorubījapārśvapadmagata i, u, ṛ, e, o, ai varṇodbodhakasarandhrakābhyantaradharasirāmārgagatapavanagati-nirodhānādanilaprkopo bhavati
4.36
tatsirāmārgagatapavanaprakopabhedādhiṣṭhānopādhibhedātpavanavikāra-bhedāḥ | āmapittaviṣarasavirodhiddravyaṃ bheṣajam
4.37
pūrvasmāddviguṇaṃ pṛthutayā bhāti
4.38
trisahasrasirāhetukaṃ madhurībhūtaṃ jvalayati
4.39
prajotpādakahetubhūtaṃ bhavati
4.40
madhurarasādanādasṛgdhāturbhavati
4.41
āmlarasādanaṃ māṃsadhātupradaṃ bhavati
4.42
lavaṇaraso medodhātupradaḥ
4.43
ādyadvidhātusāraṃ jaṅghāpadmahetukam
4.44
tiktarasābhivardhitaṃ medodhātusthitadaśadalapadmaṃ kaṭipradeśagatam | sahasrasirādāgatāmṛtaṃ tasya tatpoṣakam | tiktarasādhikakaphapradeśāmṛtaṃ tatra doṣajanyam | piṅgalāmārgādāgatapavananirodhanaṃ subheṣajaṃ supoṣakam
4.45
bahiḥ pavanaṃ recayet tameva pūrayet
4.46
tasmāccirāyurbhavati
4.47
candrakalāyatamarutpracoditapadmaṃ mukulībhavati | sūryakalāgatapavanād vikasati
4.49
ṣaṭkamalānāmādibhūtaṃ mūlādhārakam
4.50
tiktoṣaṇarasapradānajanyamedomajjādhārakadaśadalapadmaṃ sahasrasirād āgatāmṛtaṃ tatra siñcati
4.51
iḍāpiṅgalāgatāmṛtaṃ siñcati
4.52
sarvārthānāṃ hetubhūtānāṃ sarvasukhasādhakam
4.53
prakṛtipuruṣayoraikyaṃ bhavati
4.54
pārthivāvayavādhikyopalabdhiryatra tatsārakaṃ pārthivaguṇam
4.55
ekadoṣanivartakaṃ yāvattadekasārakam
4.56
abdravyāvayavādhikyajanyasvādurasopalabdhiryadyattattatsārakam
4.57
ye ye śarīrāssamadravyātmakāḥ tatra tatra kiṃciducitasvādurasaḥ
4.58
tatpavananivartakaṃ subheṣajam
4.59
analadravyāvayavādhikyajātādhikarūpopalambhakayāvadrasavaddravyaṃ tatsārakam
4.60
gaganadravyādhikaśabdaguṇopalambhakatvaṃ pramāṇam
4.61
tiktoṣaṇakaṣāyarasāḥ rasāsṛṅmāṃsamedobalapradāḥ
4.62
recakapūrakadhārakebhyo vikasati
4.63
liṅgayonisaṃyogācca prajayā paśubhiḥ prajananaṃ prajāyate
4.64
pṛṣṭhajaṅghrāśiśnopasthadeśabhedātsvarādayaḥ prabhavanti
4.65
kaṭipradeśagataṃ kāyādhārakam
4.66
nābheradhassthitaṃ kuṇḍalyādibhūtaṃ pañcasahasrasirāvṛtaṃ śatadaḷapadmaṃ prajāyate