Chapter 1

1.1
athāto dhātusthadoṣagatyavikārahetubhūtārthavārdhakadravyāṇyadyāt
1.2
cirāyuricchāpravṛttirāyurvedārthapuruṣārthopapādikā
1.3
taddhetubhūtārthaṃ rakṣet
1.4
nendriyātilālanātipīḍanau
1.5
doṣavṛddhikṣayopapādakau
1.6
lakṣaṇānyapi tathā
1.7
yogyaistacca nivartayet
1.8
anāmapālanaṃ kuryāt
1.9
āmaṃ hi sarvarogāṇām
1.10
ādibhūtamāha brahmā
1.11
tannivṛttiranāmayam
1.12
anāmayī ātmānaṃ sammanyate
1.13
ahampratyayaḥ karmakartā
1.14
sthānavānahaṃkārī
1.15
yāvadarogī abhimanyate
1.16
sa eva bhuṅkte
1.17
ajo hyadhiṣṭhātā
1.18
bhuṅkte viṣayabhogān
1.19
anyaḥ karma bhuṅkta
1.20
yaḥ kartā karmabhogī
1.21
kartā śarīrī
1.22
aśarīrī nānnamatti
1.23
na kevalaṃ śarīraṃ bhogayogyamātmano yogāt
1.24
ajau hyadhiṣṭhitau
1.25
anyo ‘nnamatti
1.26
anattyevamanyaḥ
1.27
sati śarīre bhogāya
1.28
aṣṭāṅgī śarīrī
1.29
yāvatkṛtividhdheḥ kāyaḥ
1.30
āmajāmayakāryahetukacittakṣobhabhayanigrahavigraho grahaḥ
1.31
āmajāmayakāryahetukānyahetukāmayanivartakā apūrvāṅgahetukāḥ
1.32
doṣasañcārābhāvajāsthikarṇanāsādisandhijarujaśśastreṇaike nivartakāḥ
1.33
prakāśamānaprathamaprayāṇādhigatanissṛtāmṛtapratiprayāṇāhṛtayogavibhāgadhātupoṣakasurasādanādarogavānajaraḥ
1.35
ya evaṃ veda
1.36
sa cirāyurbhavati
1.37
tadeva bheṣajam
1.38
saiva cikitsā
1.39
tāvad dravyāvalokanaṃ kuryāt
1.40
rasāḥ svādvamlalavaṇatiktoṣaṇakaṣāyakāḥ tatparitrāṇakāh
1.41
svādvamlakaṭukāḥ pāyā rasāḥ
1.42
yathā samadoṣā yathāgnipravartakāḥ
1.43
siddhāṣṣaṭapāke trayaḥ
1.44
tiktassvādu pāke
1.45
kaṣāyo ‘mlarasaḥ
1.46
ūṣaṇaṃ lavaṇaḥ pāke
1.47
vyutkramarasā vikārakārakāḥ
1.48
pācakapittaṃ pacatyāhāram
1.49
doṣadhātumaloṣmajaṃ tathā
1.50
grahaṇīkalāyustejāṃsi dadhāti
1.51
bhaktādanenāmāśayātirodhanāt kalābalā bhavati
1.52
āmāśayātipūrṇāt kalābalādāmāśayasthitapavanagatitirodhānādanilaprakopo hi bhavati
1.53
yādṛśā doṣāstādṛśānilaprakopajātānalāstādṛśā jvarāḥ
1.54
akṣikarṇanāsāśirorugvidāhajihvāsyaśoṣakukṣyo jvalayan jvalati
1.55
aṅgapīḍanamalamārgātirodhanātipīḍanadhātumārgavigamanānilādanalasthalacalanādinānilajvaraḥ
1.56
pavanapittahetukarasavirasajātājīrṇajanyāmarasāsṛgdhātucarādyadoṣa ubhayalakṣaṇayuktarogaḥ pavanapittaprakopajvaraḥ
1.57
pavanakaphavikārahetukarasavirasajātājīrṇajanyāmayamāṃsamedodhātucara ubhayalakṣaṇasahitaḥ pavanakaphavikārajātajvaraḥ
1.58
kaphapittavikārahetukarasavirasajātājīrṇajanyāmayāsthimajjādhātucarādyadoṣaś cobhayalakṣaṇayukto rogaḥ kaphapittavikārajātajvaraḥ
1.59
manaḥkāmabhayabhūtābhighātakālahetūtpannajvarasyāntarvidāhaśvāsakhāsamadabhramamūrcchacchardyatisāraśokakrodhabhayaguṇāstannivartakanivartakā āgantukajvarāḥ
1.60
pavanādyaprakopādagnibalaṃ poṣayankriyākramaḥ
1.61
pathyāddoṣe kṣīṇe ‘gnibale jāte kṣuttṛṅruciśśaktiḥ balakālavibhāgajño vamanavirekācchvāsakhāsahṛdrogaviṣamajvarātisārebhyo ‘bhayātsukhībhavet
1.62
āmāśayasthitaṃ sarvadhātubalakārakam
1.63
samānānilena tatsthān kalā jvalayan pacati
1.64
duṣṭagrahaṇī rogasya kārikā
1.65
dravadravyairvibhajankālādannaṃ prāṇānilena koṣṭhaṃ gataṃ samānānilena tatsthā kalā jvalayantī pacati
1.66
rikte vāyūḥ prakupyate
1.67
analo ‘lpo bhavati
1.68
madhurībhūtābhyavahṛtānnaṃ pavanaprakopahārakam
1.69
hṛdgatakaphaplutānnamamlībhūtaṃ pittaprakopanāśakam
1.71
hṛccyutāhāramanalaśoṣitamāmāśayasthaṃ kaphaṃ harati
1.72
svādvamlakaṭukāḥ pākyā rasā yathā samadoṣā yathāyathaṃ yogaphaladāyakāḥ
1.73
ye rasāstaddhetubhūtāstadudbhūtajātānalāstadudbhūtadhātupoṣakāḥ
1.74
rasādraktam
1.75
pañcabhūtātmakaṃ śarīram
1.76
śrotrāntassthitaśabdaguṇakabodhakasirābhyāṃ śrūyate
1.77
śabdaguṇaka ākāśaḥ
1.78
rasāsṛgdhātujanyā tvak śvāsocchvāsāvahā
1.79
saptadhātutvagāvṛtānilo viyajjātaḥ
1.80
ṣaṭpañcāśatsirāvṛtākṣigatānalaḥ pañcarūpopapannamāhāraṃ pacan anilajātānalassvagatārthaṃ paśyati
1.81
lālārūpo rasādibhedānvibhajan jihvayā rasaṃ gṛhṇāti
1.82
jihvāsaṃsthitadvisirādhārasarvarasābhijñā
1.83
caturviṃśatisirā nāsikāgragatodbhavā pṛthivī caturviṃśatitatvabodhikā
1.84
yatsirāvṛtaṃ śarīram | annādbhūtāni jāyante, jātānyannena vardhante, adyate ‘tti ca bhūtāni, tasmādannaṃ taducyate
1.85
nāsikādhikyavikārabhūtāḥ nāsāgre pratīyante
1.86
mātṛjaṃ raktamāṃsamedaḥ, pitṛjaṃ majjāsthiretaḥ, satvarajastamoguṇātmakaṃ śarīram
1.87
āyurārogyatejobalaśuddhādi vapussatvaguṇotpādakam
1.88
yatrasthā rasāstattadbhūtajātāste dhātupoṣakāḥ
1.89
athāta ādibhūtaṃ yaḥ kartā yāvatkṛtestathā tadeva bheṣajaṃ manaḥkāmahṛdgatakaphaśuklādibhirāvṛtaṃ śarīraṃ daśa