577
BRP187.003.1 cārayantau ca gā dūre vyāharantau ca nāmabhiḥ |
BRP187.003.2 niyogapāśaskandhau tau vanamālāvibhūṣitau || 3 ||
BRP187.004.1 suvarṇāñjanacūrṇābhyāṃ tadā tau bhūṣitāmbarau |
BRP187.004.2 mahendrāyudhasaṅkāśau śvetakṛṣṇāv ivāmbudau || 4 ||
BRP187.005.1 ceratur lokasiddhābhiḥ krīḍābhir itaretaram |
BRP187.005.2 samastalokanāthānāṃ nāthabhūtau bhuvaṃ gatau || 5 ||
BRP187.006.1 manuṣyadharmābhiratau mānayantau manuṣyatām |
BRP187.006.2 tajjātiguṇayuktābhiḥ krīḍābhiś ceratur vanam || 6 ||
BRP187.007.1 tatas tv āndolikābhiś ca niyuddhaiś ca mahābalau |
BRP187.007.2 vyāyāmaṃ cakratus tatra kṣepaṇīyais tathāśmabhiḥ || 7 ||
BRP187.008.1 tallipsur asuras tatra ubhayo ramamāṇayoḥ |
BRP187.008.2 ājagāma pralambākhyo gopaveṣatirohitaḥ || 8 ||
BRP187.009.1 so 'vagāhata niḥśaṅkaṃ teṣāṃ madhyamamānuṣaḥ |
BRP187.009.2 mānuṣaṃ rūpam āsthāya pralambo dānavottamaḥ || 9 ||
BRP187.010.1 tayoś chidrāntaraprepsur atiśīghram amanyata |
BRP187.010.2 kṛṣṇaṃ tato rauhiṇeyaṃ hantuṃ cakre manoratham || 10 ||
BRP187.011.1 hariṇā krīḍanaṃ nāma bālakrīḍanakaṃ tataḥ |
BRP187.011.2 prakrīḍitās tu te sarve dvau dvau yugapad utpatan || 11 ||
BRP187.012.1 śrīdāmnā saha govindaḥ pralambena tathā balaḥ |
BRP187.012.2 gopālair aparaiś cānye gopālāḥ saha pupluvuḥ || 12 ||
BRP187.013.1 śrīdāmānaṃ tataḥ kṛṣṇaḥ pralambaṃ rohiṇīsutaḥ |
BRP187.013.2 jitavān kṛṣṇapakṣīyair gopair anyaiḥ parājitāḥ || 13 ||
BRP187.014.1 te vāhayantas tv anyonyaṃ bhāṇḍīraskandham etya vai |
BRP187.014.2 punar nivṛttās te sarve ye ye tatra parājitāḥ || 14 ||
BRP187.015.1 saṅkarṣaṇaṃ tu skandhena śīghram utkṣipya dānavaḥ |
BRP187.015.2 na tasthau prajagāmaiva sacandra iva vāridaḥ || 15 ||
BRP187.016.1 aśakto vahane tasya saṃrambhād dānavottamaḥ |
BRP187.016.2 vavṛdhe sumahākāyaḥ prāvṛṣīva balāhakaḥ || 16 ||
BRP187.017.1 saṅkarṣaṇas tu taṃ dṛṣṭvā dagdhaśailopamākṛtim |
BRP187.017.2 sragdāmalambābharaṇaṃ mukuṭāṭopamastakam || 17 ||
BRP187.018.1 raudraṃ śakaṭacakrākṣaṃ pādanyāsacalatkṣitim |
BRP187.018.2 hriyamāṇas tataḥ kṛṣṇam idaṃ vacanam abravīt || 18 ||

balarāma uvāca:

BRP187.019.1 kṛṣṇa kṛṣṇa hriye tv eṣa parvatodagramūrtinā |
BRP187.019.2 kenāpi paśya daityena gopālacchadmarūpiṇā || 19 ||
BRP187.020.1 yad atra sāmprataṃ kāryaṃ mayā madhuniṣūdana |
BRP187.020.2 tat kathyatāṃ prayāty eṣa durātmātitvarānvitaḥ || 20 ||

vyāsa uvāca:

BRP187.021.1 tam āha rāmaṃ govindaḥ smitabhinnauṣṭhasampuṭaḥ |
BRP187.021.2 mahātmā rauhiṇeyasya balavīryapramāṇavit || 21 ||

kṛṣṇa uvāca:

BRP187.022.1 kim ayaṃ mānuṣo bhāvo vyaktam evāvalambyate |
BRP187.022.2 sarvātman sarvaguhyānāṃ guhyād guhyātmanā tvayā || 22 ||