415

Chapter V :: karmānta.vibhāga.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 231--241

CMP05.001/ || vajraśiṣya uvāca || anyad api bhagavan vijñāna.vaicitryaṃ paripṛcchāmi | saced bhagavan vijñāna.traya.prakṛty.ābhāso 'rūpī vāyu.dhātur arūpī karma cârūpi976 tathaîvaîṣām anyonya.manyanābhāvāc977 chūnyam i[A:35b]ty uktaṃ bhagavatā deśanā.pāṭhe | tat kathaṃ śubhāśubha.karmaṇā978 anādye979 bhava.cakre tan mano.maya.dehaṃ980 badhyate981 | tathâpy ābhiḥ ṣaṣṭy.uttara.śata.prakṛtibhiḥ kuśalam akuśalam upacitaṃ tad ihaîva kṣaṇaṃ kṣaṇād982 utpadya pradhvaṃsī bhavati | tat kathaṃ punaḥ983 paraloke côpalabhyate | athavā tat kuśalam akuśalam anyasmād āgacchati | utâho svacitta.vāsanād udbhavatîty | etan me kaukṛtyaṃ viśodhayatu bhagavān vajraguruḥ śāstā ||

CMP05.002/ vajragurur āha || sādhu sādhu mahāsattva karma.viśuddhi.parijñānaṃ984 nāmâtigambhīraṃ buddha.viṣayam | naîtat kulaputrâdikarmi-416 kāṇāṃ985 karma.vādināṃ986 ca987 bhūmiḥ | tasmād yatnataḥ śṛṇu | yukty.āgamābhyāṃ karma.viśuddhiṃ te pratibodhayāmi988 |

CMP05.003/ tatra prathamaṃ tāvac chubhāśubha.karmaṇāṃ sva.lakṣaṇaṃ989 vyavasthāpyate | tatra daśa kuśalāḥ karma.pathās tad.viparyayād990 akuśala.karma.pathāḥ991 | ete karma.pathāḥ kāya.[A:36a]vāk.citta.samudbhavā ity uktaṃ bhagavatā vajroṣṇīṣa.tantre tad avatāryate ||

CMP05.004/ bhagavān āha || śṛṇu guhyakādhipate tri.vidhaṃ kāya.duścaritam | catur.vidhaṃ vāg.duścaritam | trīṇi citta.duścaritāni | tato naraka.patanaṃ992 bhavati ||

CMP05.005/ vajrapāṇir āha || bhāṣatu bhagavān bhāṣatu sugataḥ993 | kati.vidhaṃ kāya.prabheda.duścaritam | vāk.prabheda.duścaritam994 | citta.prabheda.duścaritam iti ||

CMP05.006/ bhagavān āha || tad eva guru.sāmānyaṃ995 guhyakādhipate duścaritam |996 mātā.pitṛ.gurujana.prabhṛtīnāṃ997 tāḍanaṃ ghātanaṃ998 guru.duścaritam | prāṇātipāta.prabhṛtayo 'kuśala.karma.pathāḥ sāmānya.duścaritam ||

417

CMP05.007/ vāg.duścaritaṃ yad u[C:58b]ta saddharma.pratikṣepād eva pāruṣya.vacanaṃ tad eva duścaritaṃ vākyam | mātā.pitṛ.gurujana.prabhṛtīnāṃ999 pāruṣya.vacanaṃ guru.duścaritaṃ vākyam | kecit1000 pudgalānāṃ śraddhā.pratipatti.kuśalānāṃ1001 kathā.prasaṅgena nâsti paraloka ity udāra.vacanāl lokottara.mṛṣāvādaṃ1002 kuśala.karma.vighnaṃ1003 kurvanti | sambhinna.pralāpaṃ1004 parokṣa.vacanatāṃ1005 akuśala.karma.vākyaṃ tathā1006 [A:36b]sāmānya.vāg.duścaritam |

CMP05.008/ citta.duścaritaṃ1007 yad uta prathamaṃ styānaṃ1008 tad eva prakṛtibhiś1009 citta.prakṛti.duścaritam | caitasika.prakṛti.duścaritam1010 | avidyā.prakṛti.duścaritam ||

CMP05.009/ vajrapāṇir āha || bhāṣasva bhagavan1011 bhāṣasva sugata citta.caitasikāvidyā.duścaritāni1012 ||

CMP05.010/ bhagavān āha || śṛṇu guhyakādhipate | vighātena cittaṃ1013 viraktena cittaṃ daśa.kuśala.karma.pathe viraktaṃ1014 tad 418 eva duścaritaṃ cittam1015 | mada.darpāhaṅkāra.krodha.sattva.nāśanaṃ1016 rāga.cittaṃ1017 parastrī.paradravyāpaharaṇam1018 | gurujana.kuṭila.cittaṃ citta.duścaritam1019 caitasikam | daśa.kuśala.karma.patha.ṣaṭpāramitā.vikṣipta.vismṛtir dvandva.pāṅkita.vadano1020 manasāndhakāratayā 'vidyā.sāmānya.duścaritam iti ||

CMP05.011/ evam ajñānī1021 kāya.vāk.citta.sucaritaṃ vā1022 duścaritaṃ vā svakīya.prakṛty.ābhāsa.vāyu.vāhana.svabhāvam ajñātvā svaṃ kāyaṃ svaṃ vāk svaṃ cittam1023 ity ahaṅkāra.mamakāreṇa śubhāśubha.karma kṛtvā sugati.durgati.parā[A:37a]yaṇo bhavati | prakṛty.ābhāsa.krameṇa citta.vivekādhigato jñānī kāya.vāk.citta.sucaritaṃ vā1024 duścaritaṃ vā na manyate na1025 vikalpayate | yasmāt1026 śubhāśubha.prakṛtayaḥ śūnya.traya.samudbhavā vāyu.vāhana.vaśāt kṣaṇe kṣaṇe côtpadya viṣayān anubhūya punaḥ punaḥ prabhāsvaraṃ praviśanti || yathôktam anuttara.sandhau ||

419
CMP05.012/ payodharā yathā naîke1027 nānā.saṃsthāna.varṇakāḥ |
CMP05.013/ udbhūtā gaganābhogāl layaṃ gacchanti tatra vai ||
CMP05.014/ evaṃ prakṛtayaḥ sarvā ābhāsa.traya.hetukāḥ |
CMP05.015/ nirviśya viṣayān kṛtsnān1028 praviśanti prabhāsvaram1029 ||
CMP05.016/ eṣāṃ1030 svabhāvāvijñānād1031 ajñāna.paṭalāvṛtāḥ1032 |
CMP05.017/ kṛtvā śubhāśubhaṃ karma1033 bhramanti gati.pañcake ||
CMP05.018/ ā[C:59a]nantaryādikaṃ1034 kṛtvā narakeṣu vipacyate1035 |
CMP05.019/ śubhaṃ dānādikaṃ kṛtvā svargādiṣu mahīyate1036 ||
CMP05.020/ ananta.janma.sāhasraṃ1037 [A:37b]prāpya caîvaṃ punaḥ punaḥ |
CMP05.021/ pūrva.karma.vipāko 'yam iti śocati mohataḥ1038 ||
CMP05.022/ prakṛty.ābhāsa.yogena yena kliśyanti jantavaḥ1039 |
CMP05.023/ jñātvā tam eva mucyante1040 jñānino bhava.pañjarād iti ||

CMP05.024/ imam1041 arthaṃ dyotayann āha || bhagavān1042 kinnara.rāja.paripṛcchā.sūtre ||

420

CMP05.025/ citta.caritam asaṃskṛtam arūpī1043 yathā.vidham1044 | vāyur aśaktaḥ | sarva.loke citta.prakṛtiṃ jñātvā tu tāṃ1045 viśuddhatvān1046 na bhavati1047 kleśa.tamasaḥ1048 sambhavo hîti ||

CMP05.026/ anena nyāyenâpi citta.vivekādhigato mahāyogī1049 śubhāśubha.karma.phalam1050 anapekṣya1051 mokṣābhimukho bhavati | yathôktaṃ bhagavatā vajracchedikāyām ||

CMP05.027/ dharmā eva prahātavyāḥ | prāg evâdharmā1052 iti |

CMP05.028/ śrī.guhyasamāja.mahāyoga.tantre 'py āha ||

CMP05.029/ daśa.kuśalān karma.pathān kurvanti jñāna.varjitā iti ||[B:38a]1053

CMP05.030/ evaṃ sattvāḥ1054 kalyāṇamitra.virahāt svacittasya yathābhūta.parijñānam anadhigamyâhaṅkāra.mamakāreṇa riktaṃ tucchaṃ śūnyaṃ śubhāśubhādikaṃ1055 kalpayitvā1056 'nādisaṃsāre duḥkham anubhavanti1057 || yathôktaṃ 421 bhagavatâryāṣṭasāhasrikāyāṃ1058 prajñāpāramitāyāṃ kalyāṇa.mitra.parivarte |

CMP05.031/ subhūtir āha || yadi bhagavan sarva.dharmā viviktāḥ sarva.dharmāḥ śūnyāḥ kathaṃ bhagavan sarva.sattvānāṃ1059 saṅkleśaḥ1060 prajñāyate1061 | kathaṃ bhagavan1062 sarva.sattvānāṃ vyavadānaṃ prajñāyate1063 | na ca bhagavan1064 viviktaṃ saṅkliśyate | na ca bhagavan viviktaṃ vyavadāyate1065 | na ca bhagavan śūnyaṃ saṅkliśyate | na ca bhagavan śūnyaṃ vyavadāyate1066 | na ca bhagavan viviktaṃ vā śūnyaṃ vā1067 anuttarāṃ samyaksambodhim abhisambudhyate | anyatrâpi bhagavan śūnyatāyāḥ saddharmo1068 nôpalabhyate | [B:38b]yo 'nuttarāṃ samyaksambodhim abhisambuddhyate vā | abhisambhotsyate vā | abhisambuddho vā |1069 kathaṃ vā vayaṃ bhagavann asya 422 bhāṣitasyârtham ājānīmo deśayatu bhagavān1070 deśayatu sugataḥ1071 ||

CMP05.032/ evam ukte bhagavān āyuṣmantaṃ subhūtiṃ etad avocat | tat kiṃ manyase subhūte dīrgha.rātraṃ sattvā1072 ahaṅkāra.mamakāre caranti ||

CMP05.033/ subhūtir āha || evam etad bhagavann evam etat sugata | dīrgha.rātraṃ sattvā ahaṅkāra[C:59b].mamakāre caranti ||

CMP05.034/ bhagavān āha || tat kiṃ manyase subhūte | api tv1073 ahaṅkāra.mamakārau śūnyau ||

CMP05.035/ subhūtir āha || śūnyau bhagavan śūnyau sugata ||

CMP05.036/ bhagavān āha || tat kiṃ manyase subhūte | ahaṅkāreṇa mamakāreṇa1074 ca sattvāḥ saṃsāre saṃsaranti ||

CMP05.037/ subhūtir āha || evam etad bhagavann evam etat sugata | ahaṅkāreṇa mamakāreṇa ca1075 sattvāḥ saṃsāre saṃsaranti1076 ||

CMP05.038/ bhagavān āha || evaṃ khalu subhūte sattvānāṃ saṅkleśaḥ prajñāyate1077 | evaṃ vyavadānaṃ prajñāyata iti1078 |

CMP05.039/ tathā sa[B:39a]rva.karmāvaraṇa.viśuddhi.sūtre1079 'py uktam ||

423

CMP05.040/ tat kiṃ manyase bhikṣo | api cânutpāda utpadyate vā nirudhyate vā saṅkliśyate vā vyavadāyate vā ||

CMP05.041/ āha || no hîdaṃ bhagavan ||

CMP05.042/ bhagavān āha || tat kiṃ manyase bhikṣo | api cânutpannā dharmā narakaṃ vā gacchanti tiryag.yoniṃ vā yama.lokaṃ vā gacchanti ||

CMP05.043/ āha || utpāda eva tāvad bhagavan nâsti | kutaḥ punar durgati.gamanam ||

CMP05.044/ āha || evaṃ prabhāsvarā bhikṣo sarva.dharmā bāla.pṛthagjanā abhūtaṃ kalpayitvā vitathaṃ kalpayitvā riktaṃ tucchaṃ śūnyaṃ kalpayitvā1080 tiryagyoniṃ vā1081 yama.lokaṃ vā gacchanti | tat kiṃ bhikṣavo1082 na mayā dharmo deśitaś1083 citta.saṅkleśāt sattvāḥ saṅkliśyante citta.viśuddhyā viśuddhyanta iti ||

CMP05.045/ tathāgata.guhya.koṣa.sūtre1084 'py uktam |

CMP05.046/ ādi.śuddhān1085 sarva.dharmān iti1086 śraddhātavyān1087 adhimucyate1088 | na tasya1089 sattvasyâpāya.gamanaṃ1090 424 vadāmi | tat kasya hetoḥ1091 | [B:39b]nâsti kleśānāṃ1092 rāśī.bhāvaḥ | vilīnā1093 hi sarva.kleśā1094 hetu.pratyaya.sāmagrī.saṃyogād1095 utpadyante1096 | utpanna.mātrāś ca nirudhyante | yaś cittotpāda.bhaṅgaḥ sa eva1097 kleśānāṃ1098 bhaṅga iti ||

CMP05.047/ bhaṭṭāraka.pādo1099 'pîmam arthaṃ dyotayann āha ||

CMP05.048/ yadi śūnyam idaṃ sarvam anutpanna.svabhāvakam1100 |
CMP05.049/ kathaṃ karmâtra saṃsāre sukha.duḥkhaṃ pravartate1101 ||
CMP05.050/ ahaṅkāra.mamakārais tathā rāgādibhir malaiḥ |
CMP05.051/ kalpita.paratantreṇa1102 duḥkhāt kliśyanti bāliśāḥ ||
CMP05.052/ citta.mātram idaṃ sarvaṃ māyākāra.samutthitam1103 |
CMP05.053/ tataḥ1104 śubhāśubhaṃ karma tato janma1105 śubhāśubham iti ||
425

CMP05.054/ tad anena nyāyena yukty.āgamābhyāṃ sarva.tathāgatā mahākṛpātmakāḥ sarva.sattvān duḥkhārṇava.patitān aśaraṇān aparāyaṇān dṛṣṭvā saṃvṛti.satyānusāreṇa1106 kleśa.svabhāva.[(C:60a)]1107parijñānena kleśa.viśuddhiṃ1108 prabodhya saṃvṛti.satyam api paramārtha.satyena viśodhya bhūta.nayātmaka[B:40a].samādhau pratiṣṭhāpayantîti ||

CMP05.055/ || karmānta.vibhāga.melāvana.saṃśaya.paricchedaḥ1109 pañcamaḥ ||

  1. cârūpi] rectification; AC cârūpī.
  2. anyonya.manyanābhāvāc] the final consonant here is hard to determine; its lower.half is missing in A; in C, it is not clear what it could be, as it does not resemble any other character in the text. Pn anyonyam aparijñānena.
  3. śubhāśubha.karmaṇā] C; A śubhāśubha.karmaṇām.
  4. anādye bhava.cakre] A; C anādi.bhava.cakre.
  5. mano.maya.dehaṃ] C; A monomayadehaṃ; Pn manomayaśarīram.
  6. badhyate] AC; Pn abaddhaṃ syāt.
  7. kṣaṇaṃ kṣaṇād] A; C kṣaṇa.kṣaṇād.
  8. punaḥ] A; C punaḥ punaḥ.
  9. .viśuddhi.] AC; Pn .viśuddha..
  10. kulaputrādikarmikāṇāṃ] C (also Pn); A kuśalaputrādikarmikānāṃ.
  11. karma.vādināṃ] C (and TIB); A Ø.
  12. ca] A cā.
  13. pratibodhayāmi] A; C prabodhayāmi.
  14. sva.lakṣaṇaṃ] C (also Pn); A sūlakṣaṇaṃ.
  15. tad.viparyayād] A; C etadviparyāyāt.
  16. akuśala.karma.pathāḥ] A; C kuśalakarmapathāḥ.
  17. naraka.patanaṃ] C; A naraka.pātaṃ.
  18. sugataḥ] C (also Pn); A sugata.
  19. vākprabheda.duścaritam |] C (and TIB); Pn vāgprabheda.duścaritam; A Ø.
  20. tad eva guru.sāmānyaṃ] A; C deva.guru.sāmānyaṃ.
  21. C inserts an explanation of the deva.duścaritaṃ implied by its reading: tatra stūpa.rūpādi.saddharmāṇāṃ bhedanaṃ deva.duścaritaṃ |. A (and TIB) Ø.
  22. mātā.pitṛ.gurujana.prabhṛtīnāṃ] A; C mātṛ.pitṛ.gurujana.prabhṛtīnāṃ.
  23. tāḍanaṃ ghātanaṃ] A; C tāḍana.ghātanaṃ.
  24. mātā.pitṛ.gurujana.prabhṛtīnāṃ] C; A mātā.pitṛ.guru.prabhṛtīnāṃ.
  25. kecit] AC; Pn kvacit.
  26. śraddhā.pratipatti.kuśalānāṃ] A; C śraddhā.pratipatti.kuśalāram tu (or śraddhā.pratipatti.kuśalāṃ tu).
  27. lokottara.mṛṣāvādaṃ] A; C lokottara.mṛṣāvāv adyāntena cittaṃ.
  28. kuśala.karma.vighnaṃ] A; C kuśala.karma.samvighnaṃ.
  29. sambhinna.pralāpaṃ] A; C sambhinna.prarokṣa.pralāpaṃ.
  30. parokṣa.vacanatāṃ] C; A damaged; Pn Ø.
  31. akuśala.karma.vākyaṃ tathā] emendation; C akuśala.karma.vākyathatāṃ; A is unclear; Pn reconstructs pāruṣyam akuśala.karma.kathā.
  32. citta.duścaritaṃ] A (and TIB); C citta.prakṛti.duścaritaṃ.
  33. prathamaṃ styānaṃ] C; A prathamaṃ tyānaṃ; Pn prathamastyānaṃ.
  34. prakṛtibhiś] C; A prakṛtiś.
  35. caitasika.prakṛti.duścaritam] C; A damaged; Pn reconstructs cittodbhūta.prakṛti.duścaritam.
  36. bhagavan] C (also Pn); A bhāgavaṃ.
  37. .caitasika.] C (also Pn); A .caittasika..
  38. vighātena cittaṃ] A (and TIB); not found in C.
  39. viraktaṃ] A (and TIB); C viraktaṃ cittaṃ.
  40. duścaritaṃ cittam] C; A duścaritacittam.
  41. mada.darpāhaṅkāra.krodha.sattva.nāśanaṃ] (TIB; also Pn); A mada.darpāhaṅkāra.krodha.sattva.nāśana.; C cittena mada.māna.darpāhaṅkāra.krodha.sattva.nāśanaṃ.
  42. rāga.cittaṃ] AC; Pn rāgacitta.; TIB 'dod chags kyi sems kyis (*rāga.cittena).
  43. parastrī.] C (and TIB); A Ø, with caret in place—however, the upper margin (where likely written) is destroyed; Pn paradārā''sakti..
  44. gurujana.kuṭila.cittaṃ citta.duścaritam] C (and TIB); A gurujana.kuṭilā.cittaṃ citta.duścaritaṃ; Pn gurujanaṃ prati kuṭila.cittaṃ citta.duścaritam.
  45. dvandva.pāṅkita.vadano] rectification; A dvandvapāṅṅkita.vadano; C dvandhapāṅkita.vadano; Pn emends to dvandvāṅkita.vadano.
  46. ajñānī] AC; Pn ajñānāṃ.
  47. vā] A; C vāg..
  48. svaṃ kāyaṃ svaṃ vāk svaṃ cittam] A; C svaya.kāyaḥ | svaya.vāk | svam cittam.
  49. vā] C; A vāk..
  50. na] A; not found in C.
  51. yasmāt] C; A tasmāt; TIB gang gi phyir zhe na (*kasmāt).
  52. naike] C and PK (also Pn); A naikā.
  53. kṛtsnān] emendation (PK; also Pn); A kṛtsān; C sarvān.
  54. prabhāsvaram] A; C prabhāsvarān.
  55. eṣāṃ] C and PK; A evaṃ (TIB seems to concur, reading: de 'dra'i).
  56. svabhāvāvijñānād] A, PK, (and TIB); C svabhāva.prajñānād.
  57. .paṭalāvṛtāḥ |] C and PK (also Pn); text illegible in A.
  58. kṛtvā śubhāśubhaṃ karma] C and PK (also Pn); text illegible in A.
  59. ānantaryādikaṃ] C (also Pn); A anantaryādikaṃ.
  60. narakeṣu vipacyate] A and PK; C narakeṣūpadyate.
  61. svargādiṣu mahīyate] C and PK (also Pn); text illegible in A.
  62. ananta.janma.sāhasraṃ] C and PK (also Pn); text illegible in A.
  63. mohataḥ] A and PK; C mohitaḥ.
  64. .yogena yena kliśyanti jantavaḥ] C and PK; text of A is illegible; Pn .vidhinā kleśavantaś ca ye janāḥ.
  65. jñātvā tam eva mucyante] C and PK; text illegible in A until it .cyanti; Pn etaj jñātvā vimucyanti.
  66. imam] A; C idam.
  67. bhagavān] A; C bhagavān āha |.
  68. citta.caritam asaṃskṛtam arūpī] C cittacaritasaṃskṛto arūpī, A is illegible; Pn yathā cittacaryāḥ asaṃskṛtā arūpiṇas.
  69. yathāvidhaṃ] C; text illegible in A; Pn tathaîva.
  70. jñātvā tu tāṃ] C; A jñātvānāṃ; Pn jñātvā.
  71. viśuddhatvān] A; C viśuddhān.
  72. bhavati] C (also Pn); A bhavanti.
  73. kleśa.tamasaḥ] C kleśa.tamasas; A kleśa.tamasya; Pn kleśatamasā.
  74. mahāyogī] A (and TIB); C yogī.
  75. śubhāśubha.karmaphalam] A; C śubhāśubhaṃ karmaphalam.
  76. anapekṣya] C; A anapekṣa.
  77. evādharmā] C (also Pn); A evādharmo.
  78. This marks the end of MS A and the beginning of MS B.
  79. sattvāḥ] C and PKṬYM; B satvā; Pn matvā.
  80. śubhāśubhādikaṃ] AC; Pn śubhāśubhādhikaṃ.
  81. kalpayitvā] AC; Pn kalpe 'pi vā.
  82. This sentence is cited in PKṬYM, pp. 59: evaṃ satvāḥ kalyāṇamitravirahāt svacittasya yathābhūtaparijñānam anadhigamyāhaṅkāramamakāra.riktaṃ tucchaṃ śūnyaṃ śubhādikaṃ kalpayitvā anādisaṃsāre duḥkham anubhavanti.
  83. āryāṣṭasāhasrikāyām] B āryāṣṭhasāhasrikāyām; C āryāṣṭasāhasriyāṃ.
  84. sarva.sattvānāṃ] B; C and ASPP (and TIB) sattvānāṃ.
  85. saṅkleśaḥ] C; B saṅkleśaṃ.
  86. prajñāyate] BC; Pn prajāyate.
  87. bhagavan] rectification (also Pn); BC bhagavān.
  88. prajñāyate] BC; Pn prajāyate.
  89. B adds sarva.sattvānāṃ.
  90. vyavadāyate] B; C vyavadāpayati; ASPP vyavadāyati.
  91. vyavadāyate] B; C vyavadāpayati; ASPP vyavadāyati.
  92. na ca bhagavan viviktaṃ vā śūnyaṃ vā] C (also Pn); B na ca sūnyaṃ vā viviktaṃ vā śūnyaṃ vā.
  93. saddharmo] BC; Pn and ASPP sarvadharmo.
  94. abhisambuddhyate vā | abhisambhotsyate vā | abhisambuddho vā |] C; B abhisambuddhyate | cābhisambhotsate vābhisambuddhyate vā; Pn and ASPP abhisambuddho vā, abhisambhotsyate vā, abhisambuddhyate vā |.
  95. bhagavān] BC; Pn and ASPP bhagavan.
  96. sugataḥ] C; B and ASPP sugata.
  97. dīrgha.rātraṃ sattvā] B and ASPP; C sattvā dīrgha.rātraṃ.
  98. tv] BC; Pn and ASPP nu.
  99. ahaṅkāreṇa mamakāreṇa] B and ASPP; C ahaṅkāra.mamakāreṇa.
  100. ahaṅkāreṇa mamakāreṇa ca] B and ASPP; C ahaṅkāra.mamakāreṇa ca.
  101. saṃsaranti] C and ASPP (also Pn); B saṃsarati.
  102. prajñāyate] BC and ASPP; Pn prajāyate.
  103. prajñāyata iti] C (and ASPP); B prajñāyate iti; Pn prajāyate iti.
  104. sarva.karmāvaraṇa.viśuddhi.sūtre] B; C sarva.dharmāvaraṇa.viśuddhi.sūtre.
  105. Pn inserts narakaṃ vā, which fits the discursive pattern. However, it is not found in either B, C, or TIB. This may be an early, common error, or it may be native to the author's text (perhaps an authorial error). Presuming it to be the latter, rather than the former, I have not emended here, though a good case can be made for doing so.
  106. tiryagyoniṃ vā] C; B tiryagyoniṃ.
  107. tat kiṃ bhikṣavo] B; C tat kiṃ manyase bhikṣo.
  108. dharmo deśitaś] B dharmo deśitaś |, with medial.e on dharmo erroneously cancelled; C dharmo deśitaḥ; Pn dharmo deśitas.
  109. tathāgata.guhya.koṣa.sūtre] C (SS tathāgata.guhya.kośa.sūtre [more regular]); B (and TIB) tathāgata.koṣa.sūtre.
  110. ādi.śuddhān] BC; SS ādi.viśuddhān.
  111. iti] BC; SS Ø; Pn Ø, inserting instead aśraddhayā after TIB.
  112. BC; SS abhiśraddhadhāti.
  113. Pn inserts iti; SS adhimuñcate for adhimucyate.
  114. na tasya] BC: SS nâhaṃ tasya.
  115. sattvasyâpāya.gamanaṃ] B; C sattvasyâpāgamanam.
  116. tat kasya hetoḥ] BC; SS Ø.
  117. kleśānāṃ] B; C saṅkleśānāṃ.
  118. vilīnā] BC; SS utpannabhagnavilīnā.
  119. sarva.kleśā] BC; SS kleśāḥ.
  120. hetu.pratyaya.sāmagrī.saṃyogād] BC; SS te tatpratyaya.sāmagrī.yogata (sic for hetu.pratyaya.sāmagrī.yogata).
  121. utpadyante] C (also Pn); B upapadyante.
  122. yaś cittotpāda.bhaṅgaḥ sa eva] emendation (SS yaś cittotpādabhaṅgaḥ sa eva bhagavan); C yaś cotpāda.bhaṅgaḥ sa eva; B yasyotpāda.bhaṅgād eva.
  123. kleśānāṃ] BC: SS sarva.kleśānāṃ.
  124. bhaṭṭārakapādo] C; B bhaṭṭārakapādair. Pn, on this account, emends the subsequent text to dyotayadbhir uktam; this is clearly not called for as both MSS share the reading dyotayann āha.
  125. anutpanna.svabhāvakam] C (also Pn); B anutpanna.svavabhavakam.
  126. sukha.duḥkhaṃ pravartate] B; C sukha.duḥkhādi vartate.
  127. kalpita.paratantreṇa] B; C kalpitāḥ paratantreṇa; Pn kalpitaṃ paratantreṇa.
  128. māyākāra.samutthitam] BC; MV māyākāravad utthitam, though Lindtner (1982) rightly suggested emending to māyākāra.samutthitam, based on TIB.
  129. tataḥ] rectification (also MV and Pn); BC tata.
  130. janma] C and MV (also Pn); B janmaḥ.
  131. saṃvṛti.satyānusāreṇa] C (and TIB); B saṃvṛ‸tyānusāreṇa in the main text, but the syllables .tisa. are written along the lower margin with a note that they are to be inserted two lines up; Pn samvṛtyanusāreṇa.
  132. From here on, the film of MS C contains only alternate sides of each folio. The reverse of these folios were either not filmed, or the film was lost.
  133. kleśa.viśuddhiṃ] rectification (also Pn); B kleśa | viśuddhiṃ.
  134. karmānta.vibhāga.melāvana.saṃśaya.paricchedaḥ] rectification; B karmānta.vibhāga.melāvana.saṃśayāḥ paricchedo; Pn karmānta.vibhāga.melāvaṇa.saṃśaya.paricchedaḥ pañcamaḥ.