481

Chapter X :: niṣprapañca.caryā.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 307--315

CMP10.001/ || vajraśiṣya uvāca || sa.prapañca.caryā parisphuṭa.bhūtā niṣprapañca.caryāṃ nirdiśatu bhagavān vajraguruḥ śāstā ||

CMP10.002/ vajragurur āha || sādhu sādhu mahāsattva śrī.guhyasamāja.mahāyoga.tantrāmnāyena niṣprapañca.caryāṃ pratipādayāmi śṛṇv ekāgra.cittena |

CMP10.003/ mahāṭavī.pradeśe[B:65a]ṣu phala.puṣpādy.alaṅkṛte |
CMP10.004/ parvate vijane sādhyam idaṃ dhyāna.samuccayam (||)

CMP10.005/ ityādi.tantrokta.manonukūla.pradeśe1728 bhūmi.gṛhaṃ vā prāsādaṃ vā yathokta.vidhinā saṃskṛtya | tatra catur.asrādi.guṇa.yuktaṃ vajra.maṇi.śikhara.kūṭāgāraṃ niṣpādya | tataḥ prākṛtāhaṅkārāpagato1729 mahāyogī bāhyāṅganām api saṃskṛtya1730 | eka.jāti.pratibaddhakaiḥ saha śiṣya.gaṇair1731 vakṣyamāṇa.krameṇa1732 mahāmudrā.sādhanam ārabhet1733 ||

CMP10.006/ tatrâyaṃ kramaḥ | prathamataraṃ paramārtha.satyam ālambya svādhiṣṭhāna.krameṇa vyutthāyâkṣobhyotsargānupraveśena maṇḍalādhipatitvena vyavasthitaḥ | tataḥ prākṛtāhaṅkāram apanītān abhedya.parivārān sva.kāya.maṇḍalasyaîvâvayava.bhūtān vairocanādi.māṇḍaleya.devatākārān adhimucya sakala.cakram anurāgya1734 nija.[B:65b]mudrayā saha1735 piṇḍagrahānubheda.krameṇa paramārtha.satyaṃ praviśati | tato locanādi-482 devībhiś1736 catur.brahma.vihāra.viśuddhyā tvaṃ vajracittetyādi.gāthābhiḥ1737 sañcoditaḥ svādhiṣṭhāna.krameṇa jhaṭiti prabuddhaḥ1738 paramānanda.rasānubhavanārthaṃ nava.nāṭya.rasena krīḍati |

CMP10.007/ evaṃ punaḥ punar bhūta.koṭiṃ praviśya punaḥ punar vyutthāya pañca.tathāgata.svabhāvān1739 pañca.kāma.guṇān āsvādayati | yathā na mlāyate manas tathāgatāralliṃ1740 sampādayati | tatra rūpādi.trividhaṃ rūpa.viṣayam anubhavati | gīta.tantrī.vādyādi.trividhaṃ śabda.viṣayam anubhavati | puṣpa.dhūpānulepanādi.trividhaṃ gandha.viṣayam anubhavati | kaṭuka.tikta.kaṣāyāmla.lavaṇādi.trividhaṃ rasaviṣayam anubhavati |

CMP10.008/ tataḥ ṣoḍaśābdikâkṣata.yoniḥ pīna.stana.bhara.namrāvayavā gṛhīta.caryānvitā1741 ca[B:66a]ṇḍālī rajakī mālākārī naṭī veṇukārī śilpikâṅgavikalā1742 vā ca bandhu.bhūtā yāḥ1743 striyas tāsām anyatamāṃ1744 gṛhītvā | tato nirvikalpātmako mahāyogī svātmanaḥ1745 sarva.bhāva.svabhāva.pratipādanāya loka.garhitam1746 bhakṣaṇīya.samayaṃ1747 śodhanādi.krameṇâbhi-483 saṃskṛtya laukika.nimittopalambham apanīya pracchanne pradeśe sthitvâbhyavaharati |

CMP10.009/ tathā ca na mudrā.bandho na maṇḍalaṃ na kuṇḍaṃ na caityaṃ na pustaka.vācanaṃ1748 na kāya.kleśo na paṭa.kāṣṭha.pāṣāṇa.pratimāṃ praṇamati | na śrāvaka.pratyekabuddha.śaraṇam anusmarati na tithi.karaṇa.muhūrta.nakṣatra.kālākṣepaṇaṃ karoti | sarvam etad adhyātmanaîva sampādayati |

CMP10.010/ yadi sāmagrī.vikalaḥ saṅgraha.maṇḍalaṃ sampādayitum aśaktaḥ syāt | tatas tena sādhakena pañca.guhya.mahātattvātmakenâpi niṣprapa[B:66b](ñca.caryâ)bhyasanīyā1749 anena krameṇa |

CMP10.011/ tatrâyaṃ kramaḥ | kācid rūpa.vajrākāreṇa darpaṇa.vyagra.komala.kara.kamalā saumya.nayana.nirīkṣaṇā aśeṣa.muktā.hāra.vikaṭa.saṅkaṭa.pīna.payodharā kiñcic.chithilī.kṛta.cela.nidarśitārddha.nitamba.bimbā mahāsukhānurāgaṇāya pūrva.koṇe vyavasthitā | kācic chabda.vajrākāreṇa vikasita.nayana.nirīkṣaṇā śṛṅgāra.rasa.lalita.līlākṛti.yuta.rāga.
carita.dharma.deśanā.prakāśana.kuśala.kathodgāyana.pragīta.kākalī.
gītakānuvādana.vīṇā.pravādanatayā dakṣiṇa.koṇe1750 vyavasthitā | kācid gandhavajrākāreṇa sasmita.nayana.nirīkṣaṇā snigdhonnata.nakha.mayūkha.virājita.tāmra.jālāvanaddha.kara.kamalā nartanākāra.gṛhīta.maṇi.mayādi.bhājana.nyasta.kuṅkumāgaru.[B:67a]mṛgamadoraga.sāra.
candana.karpūrāmoda.vāsita.daśadik.kuṭī.gandha.vaha.bhājanatayā1751 paścima.koṇe vyavasthitā | kācid rasavajrākāreṇa madhu.nayana.nirīkṣaṇā 'neka.maṇi.kanaka.rajata.bhājanādi.nihita.vividha.vyañjana.
saṅkīrṇa.rasa.rasāgra.divyāhāra.mahāmṛta.pathya.bhojana.dhāritayôttara.
koṇe1752 vyavasthitā | kācit sparśavajrākāreṇa sarva.lakṣaṇālaṅkṛta.gātrā 484 trivalī.taraṅga.bhaṅgābhirāmâtyanta.kṛśa.madhyā1753 romarājy.antarita.vipula.pradakṣiṇāvarta.gambhīra.nābhideśā1754 jaghana.ghana.nitamba.
stabdha.śṛṅgāra.lalita.komala.gati.smita.vadana.saumya.dṛṣṭā1755 mahāsukhānurāgaṇatayôtsaṅge vyavasthitā |

CMP10.012/ tato mahāsukhaḥ śrī.surata.sukha.rāga.carita.pradarśanāyâliṅgana.
cumbana.cūṣaṇa.kucagrahaṇa.pulakatāḍana.daṃśana.nakhadāna.ma[B:67b](rda-
na.dola)1756.sūcī.kūrparādi.karaṇa.pramodanatayā1757 pracalita.muktāhāra.
valaya.kaṭaka.keyūra.nūpura.rava.viṣayendriya.vajra.padma.samāyoga.
prajñopāya.jñāna.jñeya.samāpattyâlikāli.madanātapatra.kūrmakaṇṭha.
śaśāṅka.nāḍītraya.tryaṅguli.cālana.codana.pracodanena1758 skandhādi.svabhāvān1759 sarva.tathāgatān nirjhara.dhārākāreṇa dravī.bhūtān jñāna.bhūmiṃ prāpya parama.mahāsukha.padam āsvādayati ||

485

CMP10.013/ imam arthaṃ dyotayann āha mūla.tantre ||

CMP10.014/ sevayan1760 kāma.guṇān pañca jñānārthi.rāgiṇaḥ1761 sadêti ||

CMP10.015/ yadi rūpavajrādayo 'pi na saṃvidyante | tadaîkaika.sparśavajrayā saha sampuṭa.yogenâpi sādhayitavyam | yasmāt sarva.tathāgatāḥ sādhakasya kāya.maṇḍale 'ntarbhūtāḥ | sarva.devyaḥ sparśa.vajrāyāḥ kāya.maṇḍale 'ntarbhūtāḥ | tasmā[B:68a]d abhinnāhaṅkāriṇâvikalpenâbhyasanīyam1762 iti || mūla.sūtre pratipādayann1763 āha ||

CMP10.016/ atha vajrapāṇiḥ sarvatathāgatādhipatiḥ sarva.tathāgata.kāya.vāk.citta.vajra.vidyā.vrata.samādāna.caryāṃ sva.kāya.vāk.citta.vajrebhyo niścārayet ||

CMP10.017/ kāya.vāk.citta.vajrāṇāṃ kāya.vāk.citta.bhāvanam |
CMP10.018/ sva.rūpeṇaîva tat kāryaṃ1764 laghu siddhir avāpyate ||

CMP10.019/ tatrêdaṃ kāya.vāk.citta.vidyā.vratam ||

CMP10.020/ jaṭā.mukuṭa.dharaṃ bimbaṃ sita.varṇa.nibhaṃ mahat |
CMP10.021/ kārayed vidhivat sarvaṃ mantra.saṃvara.saṃvṛteḥ1765 ||
CMP10.022/ ṣoḍaśābdikāṃ gṛhya sarvālaṅkāra.bhūṣitām |
CMP10.023/ cāru.vaktrāṃ viśālākṣīṃ prāpya vidyā.vratam caret ||
CMP10.024/ locanā.pada.sambhogair vajra.cihnais tu bhāvayet ||
CMP10.025/ mudrā.mantra.vidhāna.jñāṃ mantra.tantra.suśikṣitām1766 |
CMP10.026/ kuryāt tāthāgatīṃ bhāryāṃ buddhabodhi.pratiṣṭhitām ||
486
CMP10.027/ guhya.pūjāṃ prakurvīta catuḥ.sandhyāṃ1767 mahāvratī |
CMP10.028/ kanda.mūla.pha[B:68b]laiḥ sarvaṃ bhojyaṃ bhakṣyaṃ1768 samācaret1769 ||
CMP10.029/ evaṃ buddho bhavec chīghraṃ mahājñānodadhiḥ1770 prabhuḥ |
CMP10.030/ ṣaṇ.māsenaîva1771 tat sarvaṃ prāpnuyān nâtra saṃśayaḥ ||
CMP10.031/ vane bhikṣāṃ bhramen nityaṃ sādhako dṛḍha.niścayaḥ |
CMP10.032/ dadanti te bhaya.trastā1772 bhojanaṃ divya.maṇḍitam ||
CMP10.033/ atikramed1773 yadi vajrātmā1774 nāśaṃ vajrākṣaraṃ bhavet |
CMP10.034/ surīṃ nāgīṃ mahāyakṣīm asurīṃ mānuṣīm api ||
CMP10.035/ prāpya vidyā.vrataṃ kāryaṃ tri.vajra.jñāna.sevitum1775 iti ||

CMP10.036/ evaṃ ṣaṭ.kāmāvacarā dvandvāliṅgana.pāṇyāpti.hasitekṣita.maithunāḥ paramānanda.sukhaṃ kṣaṇaṃ kṣaṇam anubhavanti | pariniṣpannāvasthāyāṃ câsaṃsāraṃ yāvat satatānanda.mūrtayo bhavanti | imam arthaṃ dyotayann āha sarva.deva.samāgama.tantre ||

CMP10.037/ dvayendriya.samāpattyā vyāyāma.vidhir antare |
CMP10.038/ harṣa.cittaṃ muneḥ siddhau mahāsukham iti smṛtam ||

CMP10.039/ || niṣprapañcacaryā.me[B:69a]lāvana.saṃśaya.paricchedo1776 daśamaḥ ||

  1. ityādi.tantrokta.manonukūla.pradeśe] B; Pn ityādi tantrokte manonukūla.pradeśe.
  2. prākṛtāhaṅkārāpagato] rectification; B prakṛtāhaṅkārāpagato.
  3. api saṃskṛtya] B; TIB mngon par sbyangs (*abhisaṃskṛtya).
  4. śiṣya.gaṇair] emendation (also Pn); B śiṣya.guṇair; TIB rang gi slob ma (*sva.śiṣyena).
  5. vakṣyamāṇa.krameṇa] rectification (also Pn); B vakṣamāṇa.krameṇa.
  6. ārabhet] B; Pn ārabheta.
  7. anurāgya] B; Pn anurañjya.
  8. A piece of MS B containing the first three syllables of the first line is broken off. The syllables mudrayā sa. are emended from TIB: rang gi phyag rgya dang lhan cig (Pn concurs).
  9. locanādi.devībhiś] rectification (TIB and grammar); B locanādidevīs; Pn locanādidevīś.
  10. These verses are as follows: Māmakī's song: tvaṃ vajracitta bhuvaneśvara sattva.dhāto trāyāhi māṃ rati.manojña mahārtha.kāmaiḥ | kāmāhi māṃ janaka sattva.mahāgra.bandho yadîcchase jīvituṃ adya nātha ||. Buddhalocanā's song: tvaṃ vajrakāya bahu.sattva.priyāṅka.cakra buddhārtha.bodhi.paramārtha.hitānudarśī | rāgeṇa rāga.samayaṃ mama kāmayasva yadîcchase jīvituṃ adya nātha ||. Lokeśvaradayitā's song: tvaṃ vajravāca sakalasya hitānukampī lokārtha.kārya.karane sadā sampravṛttaḥ | kāmāhi māṃ surata.carya samantabhadra yadîcchase jīvituṃ adya nātha ||. Sarvatathāgatakāyavākcittasamayavajra.dayitā's song: tvaṃ vajrakāma samayāgra mahāhitārtha sambuddhavaṃśatilakaḥ samatānukampī | kāmāhi māṃ guṇa.nidhiṃ bahuratnabhūtaṃ yadîcchase jīvituṃ adya nātha || (GST XVII.72–75).
  11. prabuddhaḥ] emendation; B (also Pn) prabuddha..
  12. .svabhāvān] B; SS .rūpān.
  13. tathāgatāralliṃ] rectification; B tathāgatoralliṃ; Pn tathāgato'ralliṃ.
  14. Pn inserts yathā.
  15. śilpikāṅgavikalā] B; Pn śilpikāṅgāvikalā.
  16. yāḥ] emendation (grammar; Pn concurs); B yā.
  17. striyas tāsām anyatamāṃ] B; Pn striyastāsāmānyatamāṃ.
  18. svātmanaḥ] B and SS; Pn tvātmanaḥ.
  19. loka.garhitam] B; SS loke garhitam.
  20. bhakṣaṇīya.samayaṃ] B bhakṣaṇīya.samaya; Pn bhakṣaṇīyaṃ samaya..
  21. pustaka.vācanaṃ] rectification (SS; also Pn); B putsaka.vācanaṃ.
  22. Again, a few akṣara-s are missing from the first line of this folio, due to breakage. Here, the missing syllables are easily emended. Vowel sandhi sic in MS.
  23. dakṣiṇa.koṇe] rectification (also Pn); B dakṣiṇe koṇe.
  24. nartanākāra.gṛhīta.maṇi.mayādi.bhājana.nyasta.kuṅkumāgaru.mṛgamadoraga.sāra.
    candana.karpūrāmoda.vāsita.daśadik.kuṭī.gandha.vaha.bhājanatayā] emendation; B vartta-
    ṇākāra.gṛhīta.maṇi.mayādi.bhājana.nyasta.kuṅkumāgaru.mṛgamadoraga.sāra.candana.
    karpūrāmoda.vāsita.daśadik.kūṭa.gandha.vaha.bhājanatayā; Pn vartaṇākāra.gṛhīta.maṇi.
    mayādi.bhājana.nyasta.kuṅkumāgaru.mṛgamadoraga.sāra.candana.karpūrāmoda.vāsita.
    daśadik.kūṭī.gandha.vaha.bhājanatayā.
  25. .rasāgra.divyāhāra.] B; Pn .rasāgrādivyāhāra..
  26. tri.valīta.raṅga.bhaṅgābhirāmātyanta.kṛśa.madhyā] B tri.valīta.raṅga.bhaṅgābhirāmātyanta.kṛṣa.madhyā; Pn tri.valīta.raṅga.bhaṅgābhirāmātyanta.kṛcchra.madhyā.
  27. romarājy.antarita.vipula.pradakṣiṇāvarta.gambhīra.nābhideśā] emendation; B romarājyābhavita.vipula.pradadakṣiṇavartta.gambhīra.nābhi.deśā; Pn cāmarādy.ākṛti.tadvipula.pradakṣiṇāvarta.gambhīra.nābhideśā. SS paraphrases this as: romaraj(j)v.antarita.vipula.gambhīra.nābhideśā.
  28. jaghana.ghana.nitamba.stabdha.śṛṅgāra.lalita.komala.gati.smita.vadana.saumya.dṛṣṭā] emendation; B jaghana.ghana.daśanakhara.nitamba.stabdha.śṛṅgāra.lalita.komala.gati.
    smitavadana.saumya.dṛṣṭā; Pn jaghana.ghana.daśanakhara.nitamba.stabdha.śṛṅgāra.
    lalita.komala.gati.smitavadana.saumyekṣaṇā. SS paraphrases as: jaghana.ghana.nitamba.stabdha.śṛṅgāra.lalita.komala.gati.smita.vadanā saumya.dṛṣṭyā.
  29. Again, MS B is broken here at the top left. Text restored from TIB and SS.
  30. āliṅgana.cumbana.cūṣaṇa.kucagrahaṇa.pulakatāḍana.daṃśana.nakhadāna.ma(rdana.
    dola).sūcī.kūrparādi.karaṇa.pramodanatayā] Again, MS B is broken here at the top left. Text restored from TIB and SS; Pn āliṅgana.cumbana.cūṣaṇa.kucagrahaṇa.pulakatāḍana.
    daśananakhadanta.mardana.dola.sūcī.kūrparādi.karaṇa.pramodanatayā. PU (parallel passage) āliṅgana.cumbana.bhūṣaṇa(read: cūṣaṇa).pulakatāḍana.saṃśana.nakhadāna.mardana.dolā.sūcī.grāmyādi.karaṇa.mohanatayā.
  31. .keyūra.nūpura.rava.viṣayendriya.vajra.padma.samāyoga.prajñopāya.jñāna.jñeya.samā-
    pattyâlikāli.madanātapatra.kūrmakaṇṭha.śaśāṅka.naḍītraya.tryaṅguli.cālana.codana.pra-
    codanena] B .keyūra.nūpura.rava.viṣayendriya.vajra.padma.samāyoga.prajñopāya.jñāna.
    jñeya.samāpattyâlikāli.madanātapatra.kūrmakaṇṭha.śaśāṅka.naḍītraya.tryaṅguli.cālana.
    codana.pracodanena; Pn .keyūra.mukuṭa.nūpura.rava.viṣayendriya.vajra.padma.samā-
    yoga.prajñopāya.jñāna.jñeya.samāpattyâlikāli.madanātapatra.kūrmakaṇṭha.śaśāṅka.naḍī-
    traya.tryaṅguli.cālana.codana.pracodana..
  32. skandhādi.svabhāvān] B; Pn and SS skandhādi.svabhāvāt; PU (parallel passage) skandha.dhātv.āyatana.svabhāvān.
  33. sevayan] rectification (also Pn); B sevayat. GST, PU, and metre suggest sevet.
  34. jñānārthi.rāgiṇaḥ] rectification; B jñānārthīrāgiṇaḥ.
  35. abhinnāhaṅkāriṇâvikalpenâbhyasanīyam] B; Pn abhinnāhaṅkāreṇāvikalpenābhyasanīyam.
  36. pratipādayann] emendation; B pratipāyann.
  37. kāryaṃ] emendation (GST and TIB; also Pn); B kāyaṃ.
  38. mantra.saṃvara.saṃvṛteḥ] B; Pn (and GST) mantrasaṃvara.saṃvṛtam.
  39. mantra.tantra.suśikṣitām] rectification (also Pn); B mantra.tantra.suśikṣitāḥ.
  40. catuḥ.sandhyāṃ] B; Pn catuḥ.sattvāṃ and emends to catuḥ.sandhyaṃ (GST reading).
  41. bhojyaṃ bhakṣyaṃ] emendation (GST); B bhojya.bhakṣaṃ; Pn bhojyabhakṣyaṃ.
  42. samācaret] B is unclear—could be this or samārabhet; GST the former, Pn the latter.
  43. mahājñānodadhiḥ] rectification (GST, also Pn); B mahājñānodadhi.
  44. ṣaṇmāsenaiva] rectification (also Pn); B ṣaṭmāsenaiva.
  45. te bhaya.trastā] emendation (also Pn); B te bhayastā; GST and SS bhaya.santrastā.
  46. atikramed] emendation (GST and SS); B (also Pn) atikramanti.
  47. yadi vajrātmā] B and GST; SS tri.vajrātmā.
  48. tri.vajra.jñāna.sevitum] B; Pn (GST, PU and SS) tri.vajra.jñāna.sevitam.
  49. niṣprapañcacaryā.melāvana.saṃśaya.paricchedo] rectification; B niṣprapañcacaryā.melāvaṇa.saṃsaya.paricchedo.