487

Chapter XI :: atyanta.niṣprapañca.caryā.melāvana.saṃśaya.paricchedaḥ

[ CMP tr. 317--332
CMP11.001/ || idānīm atyanta.niṣprapañca.caryām1777 avatāryate ||
CMP11.002/ parvateṣu vivikteṣu nadī.prasravaṇeṣu ca |

CMP11.003/ śmaśānādiṣv1778 api kāryam1779 idaṃ dhyāna.samuccayam ||

CMP11.004/ ity.ādi.tantrokta.manonukūla.pradeśeṣu yakṣiṇī.kiṅkarādīni bhakta.sarāva.nimittaṃ prasādhayet | atha vôttara.sādhakād1780 vā mahā.sattre1781 vā bhakta.mātraṃ1782 sampādyâtyanta.niṣprapañca.caryāṃ praviśed anena krameṇa |

CMP11.005/ tatrâyaṃ kramaḥ | prathamaṃ tāvat sādhakenânādi.sāṃsārika.duḥkhānubhavaṃ1783 smṛtya nirvāṇa.sukhaṃ kāṅkṣayā1784 sarva.saṅga.parityāginā bhavitavyam || antaśo rājaiśvarye1785 'pi duḥkha.sañjñinā bhavitavyam | dvitīyaṃ1786 tila.mātreṣv api vastuṣu parigraha.buddhiṃ 488 parityajet | tṛtīyaṃ1787 paramārtha.satyaṃ sandhāya1788 kāya.jīvita.ni[B:69b]rapekṣeṇa bhavitavyam | 1789yathôktaṃ samādhi.rāja.sūtre |

CMP11.006/ tasmāt tarhi kumāra bodhisattvena1790 imaṃ1791 samādhim ākāṅkṣatā kṣipraṃ cânuttarāṃ samyak.sambodhim abhisamboddhu.kāmena1792 kāya.jīvite cânadhyavasitena1793 bhavitavyam |

CMP11.007/ tathā laukika.kṣudra.siddhir1794 lokottarāṣṭa.mahāsiddhiś1795 ca na prārthayitavyā vikṣepatvād vaivartikatvāc ca | yathôktam asādhāraṇa.guhya.mahāyoga.tantre ||

CMP11.008/ athâparāṃ sarvajña.siddhi.prāptau na kiñcit siddhim ākāṅkṣati1796 | sarva.lokāyatana.vāk.siddhiṃ kiṅkara.siddhiṃ bhadraghaṭa.siddhiṃ pātāla.siddhiṃ rājya.siddhiṃ vaśya.siddhiṃ pauṣṭika.siddhiṃ abhicāra.siddhiṃ na prārthayet | tat kasya hetoḥ | yathā mahāsiddhy.arthī kṣudra.siddhiṃ na kāṅkṣate | kevalaṃ1797 nirvikalpa.siddhau samavadhānaṃ gaccha[B:70a]ti ||

CMP11.009/ tathā côktaṃ guhya.siddhau |

489
CMP11.010/ prayogādīṃś ca tattvena varjayet tattva.vit1798 sadā |
CMP11.011/ vajrasattvasyâhaṅkāraṃ1799 muktvā1800 nânyatra kārayet ||
CMP11.012/ prayogo 'pi na budhyet1801 śuddha.tattva.vyavasthite1802 |
CMP11.013/ nairātmya.pada.yogena1803 yāvat tu1804 pratyavekṣate1805 ||
CMP11.014/ niḥsvabhāva.pada.sthasya divyopāya.yutasya ca |
CMP11.015/ siddhyate nirvicāreṇa yat kiñcit kalpa.coditam ||
CMP11.016/ bhāvanā.yoga.sāmarthyāt svayam evôpatiṣṭhate |
CMP11.017/ tat sarvaṃ kṣaṇa.mātreṇa yat kiñcit siddhi.lakṣaṇam iti ||

CMP11.018/ ato bāhyāṅganām1806 apanīya hṛd.gata.jñāna.mudrayā saha samāpattyā śīghrataraṃ mahāvajradhara.padaṃ1807 niṣpādayāmîti sāhasam avalambya ekākinā vakṣyamāṇa.krameṇa dhyeyam |

CMP11.019/ tatrâyaṃ kramaḥ | yāvat skandha.karaṇḍako 'sti tāvad vijñāna.traya.svabhāvaḥ | prakṛty.ābhāsasya sākṣāt jagati vartate svātmā parātmā1808 cêti | kathaṃ prathamābhāso dvitīya.prakṛtiḥ sā[B:70b] vāyu.saṃyuktā yena diśo daśa1809 bhrāmyati | kena rāga.virāga.madhyarāgādibhiḥ | api ca raudraṃ saumyaṃ harṣaṇaṃ śokaḥ kṣut tṛṣṇā1810 vedanā ityādi.ṣaṣṭyuttaraśata-490 prakṛtayo 'harniṣaṃ manasi kṛtvā avidyāyāṃ niruddhaḥ punar vyutthāya bhramanti1811 vāyu.vaśāt | tena śarīra.vyākulatā | cakṣur.ādīndriyaṃ1812 yāvad viṣayaṃ nôpalabhate1813 tāvat tatraîvālambate anādi.kālābhyāsāt | ato janma.paramparayā nairātmya.dharmābhyāsato1814 vidagdha.prayogādhigataḥ prakṛty.ābhāsasyaîkatra mīlanaṃ kṛtvā paramārtha.satyam ālambayed anena1815 krameṇa ||

CMP11.020/ tatrâyaṃ kramaḥ | skandhādayaḥ sūkṣma.dhātau praviśanti | sūkṣma.dhātuś ca punaś citte praviśati | tataś cittaṃ1816 punaś caitasike praviśati | caitasikas tu punar avidyāyāṃ tathā niyuktaḥ svapiti | tasmin kāle citta.caitasikāvidyā.[B:71a]praveśa.lakṣaṇa.vismṛtiḥ paścād vismṛtir api nâsti jñāna.svabhāvaṃ prabhāsvaram iti | punar muñcati vāyuḥ prakṛtiś calati | no cet svapnāntarodayo1817 yāvad vijñānaṃ na calati tāvat svapiti | prabhāsvaraṃ samīkṣate | tad eva pratyātma.vedyaṃ1818 kāya.vāk.citta.rahitaṃ paramārtha.satyam adhyātmābhisambodhir ity ucyate |

CMP11.021/ anenânupūrveṇa kāya.maṇḍala.sthaṃ tathāgata.vyūhaṃ mārayet tathatāyāṃ praveśayet sutarāṃ siddhim āpnuyād iti | prapañcatā.niṣprapañcatā.caryām anapekṣya śīghrataram atra svarūpa.parivarto bhavatîty arthaḥ || imam evârtham āha1819 sandhyā.vyākaraṇa.mahāyoga.tantre ||

CMP11.022/ rūpādy.ādhyātmikān dharmān paśyet vipaśyanôcyate |
CMP11.023/ akṣobhyādi.yathā.saṅkhyaṃ kalpayet śamatho bhavet ||
CMP11.024/ anayor niḥsvabhāvatvāt1820 tathatā.śānta.sañjñakam |
491
CMP11.025/ tathatā.maṇḍale yogī sa[B:71b]rva.buddhān praveśayed iti ||

CMP11.026/ punaś côktaṃ sarva.deva.samāgama.tantre ||

CMP11.027/ nirvāṇāgni.mahāghore bhasmaśo 'pi na mucyate |
CMP11.028/ tatas tatra vidyate nêndriyārtho na ca dhātava1821 iti |

CMP11.029/ anenânupūrveṇa yukty.āgamābhyām adhigama.rūpāṃ1822 sarva.buddha.jananīṃ1823 niścitya sarvāralliṃ1824 viṣayāsaktiṃ ca prahāya | bhusuku.caryāṃ ācared1825 anena krameṇa |

CMP11.030/ tatrâyaṃ kramaḥ | bhu1826 iti bhuktvā tan.mātram anusarati |1827 saṅgam1828 apaharati duṣkarair niyamair iti | kiñcin na cintanīyam1829 | su iti suptvā etad vijñānam avidyopalakṣitaṃ1830 sākṣāt.kurvīta1831 saîvâvidyâṅkuśākārāṅkita.vijñānaṃ1832 [na]1833 punar āvartayati prabhāsvaram eva sākṣāt.karoti nirmala.svabhāvam | ku iti kuṭiṃ gacced viṇ.mūtrotsargārthaṃ1834 tan.mātram anubhavati1835 | saṅgam apanayati kāya.vedanā.vi[B:72a]ṣayendriya.svabhāvaṃ ca na cintayed iti ||

492

CMP11.031/ unmatta.vratenâpy atyanta.niṣprapañca.caryāyāṃ vyākhyā.tantrokta.krameṇa caritavyam | tatrâyaṃ kramaḥ ||

CMP11.032/ nirvikalpo yadā vīraḥ sthitiṃ1836 bhittvā1837 ca1838 laukikīm ||
CMP11.033/ ācaret sarva.kāryāṇi buddhāḥ paśyanti tat tadā1839 ||
CMP11.034/ bālavad vicared yuktyā sarva.siddhir na saṃśayaḥ1840 |
CMP11.035/ nirābhogo1841 yadā yogī tadā varṣanti sampadaḥ ||1842
CMP11.036/ aśeṣa.pāpa.yuktānāṃ mohāvaraṇa.susthitāḥ |
CMP11.037/ unmatta.vrata.yogena ṣaṇ.māsād amogha.siddhayaḥ1843 ||
CMP11.038/ sarva.buddhān svayaṃ paśyet sarva.kāmaiḥ prapūjyate1844 |
CMP11.039/ na kṣīṇo na ca hānitvaṃ svecchāyur jāyate vapuḥ ||
CMP11.040/ anuttarāṃ parāṃ bodhiṃ samprāpnoty aprayatnataḥ ||
CMP11.041/ vinā yatnena sidhyanti sarva.kāma.sukhotsukāḥ |
CMP11.042/ parama.gambhīra.padaṃ nityaṃ gacchaṃs tiṣṭhan niṣaṇṇakaḥ1845 ||
CMP11.043/ prabhāsvara.jñāna.kau[B:72b]śalyā1846 yogināṃ lakṣaṇaṃ1847 sadā |
493
CMP11.044/ anena dhyāna.yogena1848 citta.ratnaṃ dṛḍhībhavet ||
CMP11.045/ adhiṣṭhānaṃ ca kurvanti buddhā bodhi.pratiṣṭhitāḥ ||
CMP11.046/ evaṃ bhūtvā niviṣṭas1849 tu bhāvayed bhāva.tat.paraḥ |
CMP11.047/ yāvan na khidyate cittaṃ samāhita.manaḥ1850 sudhīḥ ||
CMP11.048/ khinnas1851 tu paryaṭet paścād yathā.rucita.ceṣṭitaḥ |
CMP11.049/ bhāvayed1852 vipulāṃ bodhim īṣad.unmīlitekṣaṇaḥ ||
CMP11.050/ hasan jalpan kvacit tiṣṭhan kvacit kuryāt pravartanam |
CMP11.051/ bhāvanāsakta.cittas tu yathā khedo na jāyate ||
CMP11.052/ evaṃ samādhi.yuktasya1853 nirvikalpasya mantriṇaḥ |
CMP11.053/ kālāvadhiṃ1854 parityajya sidhyate1855 'nuttaraṃ padam iti ||

CMP11.054/ evaṃ mṛdu.madhyādhimātra.bhedena yathānurūpeṇa1856 ca tri.vidha.caryā pakṣād vā māsād vā yāvat ṣaṇ.māsād vâbhyasyamānasya1857 mahāmudrā.siddhi.nimittam upajāyate | tatrêdaṃ nimittam |

CMP11.055/ sūkṣma.rūpaṃ laghu.spa[B:73a]rśaṃ vyāpti.samprāptam1858 eva ca |
CMP11.056/ prakāśaṃ caîva sthairyaṃ ca vaśitvaṃ kāmāvasānikam iti ||
494

CMP11.057/ punar api svapna.nimittam āha śrī.guhyasamāja.mahāyoga.tantre ||

CMP11.058/ bodhi.jñānāgra.samprāptaṃ paśyate1859 buddha.suprabham |
CMP11.059/ buddha.sambhogakāyaṃ ca1860 ātmānaṃ laghu paśyati |
CMP11.060/ traidhātuka.mahāsattvaiḥ pūjyamānaṃ ca paśyati ||
CMP11.061/ buddhaiś ca bodhisattvaiś ca pañca.kāma.guṇair dhruvam |
CMP11.062/ pūjitaṃ paśyate nityaṃ1861 mahājñānāgra.sambhavam1862 |
CMP11.063/ vajrasattva.mahābimbaṃ vajradharma.mahāyaśam1863 ||
CMP11.064/ sva.bimbaṃ paśyate svapne guhyavajra.mahāyaśāḥ1864 |
CMP11.065/ praṇamanti mahābuddhā bodhisattvāś ca vajriṇaḥ ||
CMP11.066/ drakṣyati1865 īdṛśān svapnān kāya.vāk.citta.siddhidān1866 ||
CMP11.067/ sarvālaṅkāra.sampūrṇāṃ sura.kanyāṃ manoramām |
CMP11.068/ dārakaṃ1867 dārikāṃ paśyan1868 sa siddhim adhigacchati ||
CMP11.069/ daśadik.sarva.buddhānāṃ kṣetra.sthāṃ1869 paśyate1870 dhruvam |
CMP11.070/ dadanti1871 hṛ[B:73b]ṣṭa.cittātmā dharma.gañjaṃ manoramam ||
495
CMP11.071/ dharma.kāya.gataṃ sarvaṃ sarva.sattva.parīvṛtam |1872
CMP11.072/ paśyate yoga.samaye1873 dhyāna.vajra.pratiṣṭhita iti ||

CMP11.073/ vajraśiṣya uvāca || yadi sādhako dṛṣṭa.satyo 'pi pūrva.vāsanābhyāsa.balāt kṛṣī.vāṇijya.sevādi.vyāpārair1874 vyagratayā tri.vidha.caryāṃ na caret1875 sāmagrīvaikalyād yathā.tantrokta.vidhānaṃ sampādayitum1876 aśaktatvāc1877 ca sa kāla.kriyāṃ kṛtvā janmāntare punar.bhavaṃ pratilabhed utāho mahāvajradharatvaṃ pratilabhate ||

CMP11.074/ vajragurur āha ||

CMP11.075/ nâpaneyam ataḥ kiñcit prakṣeptavyaṃ na kiñcana |
CMP11.076/ draṣṭavyaṃ bhūtato bhūtaṃ bhūta.darśī vimucyata iti ||

CMP11.077/ niṣpanna.kramasyaîtad adhivacanaṃ yad uta bhūta.darśanam iti | bhūta.darśanāc chāśvatoccheda.saṅkrāntādi.dṛṣṭayo1878 niruddhyante1879 | tathâpi vyavahāram āśritya saṅkrānti.viśuddhiṃ ni.[End MS B]1880

  1. atyanta.niṣprapañca.caryām] B; Pn atyanta.niṣprapañca.caryāyām.
  2. śmaśānādiṣv] rectification (GST, PU; also Pn); B smaśānānādiśv.
  3. kāryam] emendation (GST, PU; also Pn); B kāyam.
  4. atha vôttara.] emendation (TIB); B atha côttara.; SS athottara..
  5. mahā.sattre] rectification (SS; also Pn); B mahā.satre; TIB (PN) suggest *mahāsattreṇa (tshogs [pa] chen pos); TIB (DCo) suggest *mahāsattrasya (tshogs chen po'i).
  6. bhakta.mātraṃ] B; SS bhakta.sarāva.mātraṃ.
  7. anādi.sāṃsārika.duḥkhānubhavaṃ] rectification (also Pn); B anādi.saṃsārika.duḥkham anubhavaṃ; SS anādi.sāṃsārika.duḥkhaṃ.
  8. nirvāṇa.sukha.kāṅkṣayā] rectification (SS, also Pn); B nirvāṇa.sukhaṃ kāṅkṣayā.
  9. rājaiśvarye] B; SS rājyaiśvarye.
  10. dvitīyaṃ] emendation (SS); B dvitīya; Pn dvitīye.
  11. tṛtīyaṃ] emendation (SS); B tṛtīya; Pn tṛtīye.
  12. paramārtha.satyaṃ sandhāya] B; Pn paramārthasatya.sattvāya; TIB suggests *paramārtha.satyaṃ śraddhāya (don dam pa'i bden pa la dad pas).
  13. SS inserts cathurthaṃ; not found in B or TIB.
  14. Pn adds (as do SRS, SS and TIB) mahāsattvena.
  15. imaṃ] rectification (SRS, also Pn); B imāṃ.
  16. abhisamboddhu.kāmena] rectification (SRS and SS, also Pn); B abhisambodhakāmena.
  17. kāya.jīvite cânadhyavasitena] emendation (SRS); B kāya.jīvitenânadhyavasitena; Pn kāya.jīvite cādhyavasitena; SS kāya.jīvitānadhyavasitena.
  18. laukika.kṣudra.siddhir] rectification; B laukika.kṣudra.siddhiṃ; Pn laukika.kṣudra.siddhiṃ(ddhiḥ).
  19. lokottarāṣṭa.mahāsiddhiś] B; Pn lokottarāṣṭa.mahāsiddhayaś.
  20. ākāṅkṣati] rectification (also Pn); B ākāṅkṣyati.
  21. kevalaṃ] emendation; B kevala; Pn kevala..
  22. varjayet tattvavit] rectification (also Pn); B varjayetattvavit.
  23. vajrasattvasyâhaṅkāraṃ] emendation (after SS conjecture); B vajrasattva.dhruvaṃ krūraṃ (or, .kūraṃ?); GS vajrasattvād ahaṅkāraṃ; Pn emends to GS.
  24. muktvā] emendation (GS, TIB and Pn); B muktyā.
  25. prayogo 'pi na budhyet] B; SS prayogo 'pi na budhyeta; GS (also Pn) prayogā 'pi na budhyante; TIB suggests *prayogo 'pi na kuryāt (sbyor ba rnams kyang mi bya ste).
  26. śuddha.tattva.vyavasthite] emendation; B śuddha.tattve vyavasthite; SS śuddha.tattva.vyavasthitaiḥ; GS buddha.tattve vyavasthitaiḥ.
  27. nairātmya.pada.yogena] rectification (GS and SS, also Pn) B nairātma.pada.yogena.
  28. tu] B; GS, SS (also Pn) tat.
  29. pratyavekṣate] B (and GS MSS); GS, SS (also Pn) pratyavekṣyate.
  30. bāhyāṅganām] rectification (also Pn); B bāhyaṅganām.
  31. mahāvajradhara.padaṃ] B; SS mahāvajra.padaṃ.
  32. parātmā] emendation (TIB); B paramātmā.
  33. diśo daśa] rectification (also Pn); B diśodaśaṃ.
  34. tṛṣṇā] B; Pn tṛṣā.
  35. bhramanti] B; Pn bhramati.
  36. cakṣurādīndriyaṃ] emendation; B cakṣurādīndriya..
  37. nôpalabhate] B; Pn nopalabhyate.
  38. .dharmābhyāsato] emendation; B .dharmābhyasto.
  39. ālambayed anena] emendation (also Pn); B ālamba‸nodarena, with .ya. is written in the lower margin.
  40. tataś cittaṃ] emendation (also Pn); B taścittaṃ.
  41. svapnāntarodayo] emendation (TIB); B svapnāntarādayo.
  42. pratyātma.vedyaṃ] B; Pn pratyātma.vedya.
  43. āha] rectification; B ahā; Pn .mmahā..
  44. niḥsvabhāvatvāt] rectification; B niḥsvabhāvatvat.
  45. na ca dhātava] emendation; B 'nuduvyavata; Pn (based on ta° si° [Tattvasiddhi?]) na tatra vidyate tattvaṃ nendriyārthā na dhātavaḥ |, or (based on TIB) tatas tatra vidyate nendriyārtho 'tra na dhātavaḥ |.
  46. adhigama.rūpāṃ] rectification (also Pn) B adhigama.rūpaṃ.
  47. sarva.buddha.jananīṃ] rectification (also Pn); B sarvabuddhajananī.
  48. sarvāralliṃ] rectification; B (also Pn) sarvārallir.
  49. bhusuku.caryāṃ ācared] emendation (SS); B bhusuku.caryayā cared.
  50. bhu] rectification (also Pn); B bhū.
  51. anusarati] B; TIB suggests *anusmarati (rjes su dran pa); Pn emends after TIB.
  52. saṅgam] B; Pn saṅgamam.
  53. cintanīyam] rectification (also Pn); B cintanīyāmā.
  54. vijñānam avidyopalakṣitaṃ] B vijñānavidyopalakṣitaṃ with .ma. written in the lower margin of the MS; Pn vijñāya na vidyopalakṣitaṃ.
  55. kurvīta] rectification (also Pn); B kurvītaḥ.
  56. saîvâvidyāṅkuśākārāṅkita.vijñānaṃ] rectification (also Pn); B saîvâvidyāṅkuśākāraṅkita.vijñānaṃ.
  57. na] suggested by TIB and likely given the context.
  58. viṇ.mūtrotsargārthaṃ] rectification (TIB, also Pn); B vidyātroccharggārthan.
  59. anubhavati] B; SS eva smarati.
  60. vīraḥ sthitiṃ] rectification (SS; also Pn); B vīrasthiti.
  61. bhittvā] B is unclear, reading bhitvā; Pn (and SS) hitvā.
  62. ca] B; Pn and SS tu.
  63. tat tadā] B (and TIB); SS taṃ sadā.
  64. sarva.siddhir na saṃśayaḥ] B sarvasiddhirnasansayaḥ; SS sarvataś chinnasaṃśayaḥ; Pn emends to SS (as TIB).
  65. nirābhogo] B; SS nirābhāso.
  66. PKṬYM cites this verse as from the CMP itself, but reads: bālavad vicared yogī chinnasaṃśayaḥ | nirābhogo yadā yogī tadā varṣanti sampadaḥ |. SS nirābhāso for nirābhogo.
  67. ṣaṇ.māsād amogha.siddhayaḥ] B; SS ṣaṇ.māsāmogha.siddhayaḥ.
  68. prapūjyate] B; SS (also Pn) prapūryate.
  69. nityaṃ gacchaṃs tiṣṭhan niṣaṇṇakaḥ] B nityaṃ‸ṣṭhanniṣaṇṇakaḥ with .gacchanti. written in the margin below; Pn parama.gambhīra.padaṃ nityaṃ gacchanti suniṣaṇṇakāḥ, and emends to gambhīrapadaṃ nityaṃ gacchet tiṣṭhan niṣaṇṇakaḥ; SS gambhīrapadaṃ nityaṃ gacchaṃs tiṣṭhan niṣaṇḍakaḥ.
  70. prabhāsvara.jñāna.kauśalyā] B (and TIB); Pn prabhāsvara.jñāna.kauśalyād; SS prabhāsvara.vijñāna.kauśalyād.
  71. lakṣaṇaṃ] B; SS lakṣaṇe.
  72. anena dhyāna.yogena] B; SS anenaiva hi yogena.
  73. bhūtvā niviṣṭas] B; SS bhū[mi]niviṣṭas.
  74. samāhita.manaḥ] B; SS (also Pn) samāhita.manāḥ.
  75. khinnas] B; SS syannas.
  76. bhāvayed] B; SS bhāvayan.
  77. samādhi.yuktasya] rectification (SS; also Pn); B samādhiryuktasya.
  78. kālāvadhiṃ] rectification (SS; also Pn); B kālāvadhi
  79. sidhyate] B and SS; Pn siddhyate.
  80. yathānurūpeṇa] B; TIB suggests *yuvānurūpeṇa (na tshod dang rjes su mthun pas); SS vayasānurūpeṇa.
  81. ṣaṇ.māsād vâbhyasyamānasya] emendation (SS, also Pn); B ṣaṇ.māsābhyasyamānasya.
  82. .samprāptam] emendation (SS); B .samprāptim. AK laghu.sparśa.vyāptiḥ samprāptir.
  83. paśyate] B (and SS); Pn (and GST) paśyati.
  84. ca] B (and SS); GST vā.
  85. nityaṃ] B (and SS); GST bimbaṃ.
  86. mahājñānāgra.sambhavam] B; SS and GST mahājñāna.samaprabham.
  87. vajrasattva.mahābimbaṃ vajradharma.mahāyaśam] B; GST (also Pn) vajrasattvaṃ mahābimbaṃ vajradharmaṃ mahāyaśam; SS vajrasattva.mahāvidyaṃ vajrasattva.mahāyaśam.
  88. guhyavajra.mahāyaśāḥ] rectification (GST, also Pn)); B guhyavajra.mahāyaśaḥ; SS guhyavajra.mahāśayaḥ.
  89. drakṣyati] emendation; B and SS drakṣanti; GST drakṣyata, or drakṣyate, or drakṣyanta; Pn drakṣyanti.
  90. kāya.vāk.citta.siddhidān] rectification (also Pn); B kāya.vāk.citta.siddhivān; GST renders accus. object in singular.
  91. dārakaṃ] rectification (GST; also Pn); B dāraka.
  92. paśyan] B and GST; SS paśyet.
  93. kṣetra.sthāṃ] B; Pn (after GST) kṣetra.sthaṃ; SS kṣetraṃ (with syllable missing).
  94. paśyate] B, GST, and SS; Pn paśyati.
  95. dadanti] B and GST; SS dadāti.
  96. dharma.kāya.gataṃ sarvaṃ sarva.sattva.parīvṛtam] emendation; or, alternatively, dharma.cakra.gataṃ kāyaṃ sarva.sattva.parīvṛtam; B dharma.kāya.gataṃ sarva.sattva.sattva.parīvṛtam; GST dharma.cakra.gataṃ kāyaṃ sarva.buddhaiḥ parivṛtam; Pn dharma.cakra.gataṃ kāyaṃ sarva.sattva.parivṛtam.
  97. yoga.samaye] B and GST; SS yogāśaye.
  98. kṛṣī.vāṇijya.sevādi.vyāpārair] B; Pn kṛṣi.vāṇijya.sevādi.vyāpārair.
  99. caret] emendation (also Pn); B cet.
  100. sampādayitum] rectification (also Pn); B sampāyitum.
  101. aśaktatvāc] B; Pn aśakyatvāc.
  102. .saṅkrāntādi.dṛṣṭayo] B: Pn .saṅkrāntyādi.dṛṣṭayo.
  103. niruddhyante] rectification (also Pn); B niruddhanti.
  104. The Nepalese MS (B) ends at this point and, with it, the extant Sanskrit text of the CMP.