512
त्वात् न बन्धुत्वभाजः । कलहश्चैकपर्यवसान इति । तस्माद् वस्तुतो मध्यमायोगाचार
योरप्यद्वैतमेव । नापि स्थितिचतुष्टयव्यवस्थादौःस्थ्यम्, सर्वत्राविरोधाच्च समन्तभद्रत्वे
अपि नानिर्वृतिः ॥

यत् तूक्तम्, नोचेत् नित्यमिदमद्वयमेवेति । छेकोक्तिरियं निराकारनिरसनपरा,
इतरमाध्यमिकापेक्षया वा । तत्त्वतस्तु,

नासत्प्रकाशवपुषा न च सत् तदन्यं
रेकेन न द्वितयमद्वितयं न ताभ्याम् ।
इत्थं जगद् यदि चतुःशिखरीवियुक्तं
को भाष्यकारमतमध्यमयोर्विशेषः ॥
अर्थक्रियापि परमार्थत एव येषां
तेषां प्रकाशवपुषोऽपि निषेध एव ।
तेषां भिदा भवतु किं तु निसर्गदुर्गो
मार्गोऽयमात्मविदि साहसभारसारः ॥

भाष्यकारस्य च प्रतिराज