108
दण्डस्य कार्यमवस्थाप्यते, तथा यदि नाशाख्यमपि वस्तु दृश्यं स्यादनात्मरूपविवेकेन
तस्यापि तरस्विदण्डकार्यता अवार्यैव1629, न चैवम् । तस्मात् कल्पनैवेयम्1630

स्यादेतत्,

आस्तां कर्परपंक्तिरेव कलसध्वंसो न चेयं पुरा
तेन स्थैर्यमपि प्रसिध्यतु1631 ततो भिन्नेन नाशेन किम् ।

अत्रोत्तरम्,

नाशः सैव यथोच्यते यदि तथाभावोऽपि1632 कुम्भान्तर-
न्यासेऽभावरवः कथं मतमतः सिध्यत्यभावेऽपि नः1633

अयमर्थः । यथा वेगवन्मुद्गरप्रहारात् पूर्वं घटस्य नाशो नास्तीति प्रतिपादयितुं
शक्यं भवतस्तत्स्वभावभूतायाः1634 कपालपंक्तेरदर्शनात्, तथा नाभावपरम्परापरिचयोऽपि
नास्तीति शक्यम् । न ह्यभावोऽपि कपालपंक्तिरेवोच्यते, येन स्वभावानुपलब्धिरवलम्बनं
तद्वदेव स्यात् । अथ नाशवदभावोऽपि कपालपंक्तिरेवोच्यते, तदा क्वचिद्देशे कुम्भमेक
मपनीय कुम्भान्तरन्यासे कथमभावव्यवहारः, कपालावलेरभावात् ? अस्ति च
कथञ्चिद्भेदमाकलयतः तत्राप्यभावव्यवहारः एकस्यान्यस्य सादृश्यविप्रलब्धस्य
प्राचीनावस्थानव्यवसायेऽपि1635, तत् कथं कपालपालिरेवाभावः ? तदस्यां ध्वंसशब्दं
सङ्केतयतो यदि1636 पूर्वं ध्वंसो नास्तीति शक्यमप्यभिधातु1637, कपालदशाविरहात्1638,
अभावस्तु नास्तीति न1639 शक्यम्, सदृशापरसंभवेन1640 दुरुपलक्षणात् । तस्मात्
1641प्रहारात्प्रागभावेऽपि कुम्भस्य संभाव्यमाने सिद्धमभिमतमस्माकम् । दृश्यानुप
लम्भानवतारणं1642 नाम, अतो1643 न कर्पराणां ध्वंससंज्ञयोपयोगः । न चान्यन्मुद्गरान्वय
व्यतिरेकानुकारि दृष्टमिति व्यवहारमात्रपरायण एव नाशो न वस्तुतोऽस्ति ।

नाशो नास्ति यदि स्वहेतुनियतः1644 किं देशकाले क्वचित्
कुम्भो नष्ट इति प्रतोतिनियमस्तेनास्ति कार्यश्च सः ।
नाप्यन्यत् किल कारणं रयवतो दण्डात् पुराप्यन्यथा1645
नाशोत्थानकृता1646 विनष्टघटधीः केनोद्धुरा वार्यते1647
  1. ०वार्यता आ

  2. ०दकल्पनै० आ

  3. प्रसिध्यति आ

  4. अभावेऽपि अ

  5. रत्न० निब० पृः ११२

  6. भवत्स्वभाव० आ

  7. अपीति नास्ति आ

  8. नदि आ

  9. शक्यमभिधातुं अ

  10. ०लदया आ

  11. नकारो नास्ति अ

  12. सम्भेन आ

  13. प्रहाराताभाग० आ

  14. ०नुपलम्भेति नास्ति आ

  15. नाम?सतो

  16. स्वहेतुयमितः अ

  17. पुरान्यथा आ

  18. नाशोथो आ, नाशोत्कानकृता अ

  19. रत्न० निब० पृः ११२.