109

एवं तर्हि कार्यान्तरवत् कारणान्वयव्यतिरेकानुविधानं ध्वंसस्योत्फुल्लगल्ल
मुल्लपितं1648 लुप्तं, कार्यान्तरवदनुभवाभावात्1649 । केवलमुपपत्त्या प्रसाध्य1650 प्रध्वंसमस्था
भिमतनिबन्धनाधीनता1651 साध्या । सा चोपपत्तिः क्षीणा, यतः

दृष्टेऽम्भोभृति मुद्गरादिजनितां दृष्ट्वा कपालावलिं
संकेतानुगमाद्
  1. ०गन्त० आ

  2. ०दनुभावा० आ

  3. प्रसाध्यप्रसाध्य आ

  4. ०न्धनावानता आ