44a विनष्टघटधीस्तावत्1652 समुत्पाद्यते ।
सामग्र्यामिह नाशनाम न1653 किमप्यङ्गं न वास्यामपि
स्यादेषा न कदापि नापि च पुराप्येषा समग्रा स्थितिः1654

पूर्वार्धेन 1655नष्टघटबुद्धेर्जन्मसामग्रीमादर्श्य पश्चार्धेनाधिकस्य नाशनाम्नो नान्वयो
न व्यतिरेकस्तद्विवेकसामग्र्यास्तूभयमनुकृतं भवेदिति दर्शितम् । तत्र नाशाख्यं न1656
किञ्चिदिह सामग्र्यां निमित्तमस्तीत्यन्वयो निरस्तः, न चास्यां सत्यामपि सामग्र्यां
कदाचिन्न स्यादेषा बुद्धिरिति व्यतिरेकावलम्बनमपास्तम् । पूर्वं तर्हि कस्मान्नेयं बुद्धिरिति
व्यतिरेकप्रत्ययाशातनं1657 शेषेण ? यदि पुराप्येषा सामग्री स्यात्, नियतमियं भवन्ती1658
बुद्धिरर्थान्तरसापेक्षतां सूचयेत् । न चेयं सामग्री पुराप्यस्ति, विकलकपालपंक्तेः
परिघपातादिकारणाभावेनाभावात् । तत् कुतो व्यतिरेकमात्रमपि ? उक्तसामग्र्यास्तु
न वास्यामपि स्यादेषा न कदाचिदिति निषेधद्वयेनान्वयः । शेषेण व्यतिरेकश्च व्यक्तः ।
तद् बुद्ध्यभावकाले सामग्र्या एवाभावप्रतिपादनादसौ सामग्र्यभावो1659 बुद्ध्यभाव
व्याप्त इत्यर्थः । यस्तु प्रत्यक्षेतरसहकारिसाकल्यरूपतया सर्वैव सामग्री परोक्षेति
समर्थयते विषमदृष्टिः ततश्च1660 परोक्षतया तस्या नान्वयव्यतिरेकनिश्चय इत्युच्यते, हन्त
हुतवहेन्धनादिसामग्रीप्रतिबन्धोऽपि धूमादेरस्तमित इत्यप्रवृत्तिनिवृत्तिकं जगत् प्रसज्येत ।
तस्मान्नादृष्टाभ्युपगमो 1661दृष्टसाधनसामर्थ्यप्रतिरोधेनेत्यलं विस्तरेण । तदयं घटामर्शवतः
कपालानुभव एव नष्टघटावसायसाधन इति सिद्धम् ।

अर्थापत्तिरतो गता क्षयमियं न ध्वंससिद्धौ प्रभुः

न विशेषबुद्धिर्विशेषणमन्तरेणेति1662 चेत्—न, भावे 1663भिन्नकालत्वाद् विशेषणत्वासिद्धेर्ध्वं
सस्य यतः,

  1. विनष्टि० अ

  2. नकारो नास्ति अ

  3. रत्न० निब० पृः ११२

  4. ०र्जन्य० आ

  5. नकारस्त्यक्तः अ

  6. प्रत्याशा०

  7. ०मियमभवन्ती अ

  8. सामग्र्याभावो आ

  9. ०तश्च आ

  10. सामर्थ्यं० आ

  11. विशेषमन्त
    रेनेति आ

  12. नाभावे आ