Sarvāṅgasundarā

anannasya viṣayamāha-kaphodreke gata iti| ahnastṛtīyo bhāgaḥ-śleṣamakālaḥ, tadardhaṃ-kaphodrekaḥ, tasmin gate-tadanantarameva| prāgbhaktasya viṣayamāha-annādāviti| madhyebhaktasya viṣayamāha-samāna iti| adhobhaktasya viṣayamāha-vyāne+anta iti| vyāne viguṇe prātarbojanasyānte bheṣajam| uttare-udāne, viguṇe sāyaṃ bhojanasyānte| grāsagrāsāntayorviṣayamāha-grāsagrāsāntayoriti| muhurauṣadhasya viṣayamāha-muhurmuhuriti| [muhurmuhuriti vīpsayā kriyāsaṅkarastviṣṭaḥ, "na kriyāsaṅkaro hitaḥ|" (saṅgrahe sū. a. 23) ityasya bādhaḥ|] sānnasya viṣayamāha-yojyamiti| sāmudgasya viṣayamāha-kampākṣepakahidhmāsviti| naiśauṣadhasya viṣayamāha-ūrdhvaṃjatruvikāreṣviti| saṅgrahe tu ekādaśauṣadhakālā uktāḥ (sū. a. 23) - "antarbhaktaṃ yatpūrvāhṇabhukte jīrṇe madhyāhne bheṣajamupayujyate, tasmiṃśca jīrṇe punaraparāhṇe bhojanam| etena rātrirvyākhyātā| taddīprāgnervyānajeśvāmayeśu|" iti| tathā-"tatrādye kāle tṛṣitaḥ pītāmburajīrṇau kṣudhitaḥ kṣāmaśca bheṣajaṃ varjayet| śeṣeṣu cāhṛdyamasātmyapatitīkṣṇoṣṇogragandhaṃ bhūrimātraṃ ceti| bhavanti cātra| rogamādau parīkṣeta tato+aqanantaramauṣadham| tataḥ karma bhiṣak paścājjñānapūrvaṃ samācaret|| nivṛtto+api pubarvyādhiḥ svalpenāyāti hetunā| dehe mārgīkṛte doṣaiḥ śeṣaḥ sūkṣma ivānalaḥ|| tasmāttamanubadhnīyāt prayogeṇānapāyinā| siddhānāmapi yogānāṃ pūrveṣaṃ dārḍhyamāvahan|| sātatyātsvādvaāvācca pathyaṃ dveṣyatvamāgatam| kalpanāvidhibhistaistaiḥ priyatvaṃ gamayetpunaḥ|| manaso+arthānukūlyena tuṣṭurūrjā rucirbalam| sukhopaṃbhogata ca syādyadheścātaḥ parikṣayaḥ|| laulyāddoṣakṣayavdyādherṣaiṣamyeṇa ca yā ruciḥ| tāsu pathyopacārajño ypgenānnaṃ prakalpayet|| saptāhena guṇālābe kriyāmanyāṃ prayojayet| purvasyāṃ śāntavegāyāṃ na kriyāsaṅkaro hitaḥ|| guṇe tvalpe+api tāmeva viśeṣotkarṣalabdhaye| bheṣajaṃ nṛpaterhṛdyamalpamalpātyayaṃ śuciḥ|| śuddhāgamaṃ bahuguṇaṃ bahukṛtvaḥ prayojitam| ananyakāryo+ava hita-nmannigurusammataḥ|| āsvāditaṃ paricaraiḥ svayaṃ cānu prayojayet| ucito yasya yo deśastajjaṃ tasyauṣadhaṃ hitam|| deśe+amyatrāpi vasatastattulyaguṇajanma vā| vīryavadbhāvitaṃ samyak svarasairasakṛllaghu|| rasagandhādisampannaṃ kāle jīrṇe ca mātrayā| ekāgramanasā yuktaṃ bhaiṣajyamamṛtāyate|| bheṣajamavacārayan [prāyaḥ] prāgeva tāvadevamāturaṃ parīkṣeta| kasminnayaṃ deśe jātaḥ saṃvṛddho vyādhito vā| tasmiṃśca deśe manuṣyaṇāmidamāhārajātamevaṃ vihārajātametāvadvalamevavidhaṃ sattvamevaṃvidhaṃ sātmyamiyaṃ bhakririme vyādhayo hitamidamahitamidamiti| prāyograhaṇena kena va nidānaviśeṣeṇāsya kupito doṣaḥ| doṣasya hyekasyāpi bahavaḥ prakopahetavaḥ| tasmādhathāsvalakṣaṇaiḥ karmabhiśca budhvā+api doṣamevamavagamayet| tadyathā,- kimāhāreṇa kupito vayuḥ kiṃ vihāreṇa, tathā rūkṣeṇa laghunā śiśireṇa vā, sāhasena vegarodhena vā, bhayena śokena veti| tataśca tatpratipakṣamevauṣadhaṃ prayujyamānāmāśu siddhaye sampadyate| tatra madhurāmlalavaṇā rasāḥ kaṭutiktakaśāyāścetaretarapratipakṣāḥ| tadanantaraṃ copalabheta mṛdumadhyātimātravikalpanayā kathaṃ nidānamāsevitam| ekarūpasyāpi hi hetormṛdvādivibhāgena pṛthak samavetānām ca doṣāṇāmaṃśāṃśabalavikalpaviśeṣāt vyādherbalābalaviśeṣaḥ| tatrānekadoṣātmakeṣu vyādhiṣu, anekaraseṣu ca bheṣajeṣu, doṣarasaprabhāvamekaikaśo+abhisamīkṣya vyādhibheṣajaprabhāvatattvaṃ vayvasyet| na tvevaṃ sarvatra| na hi vikṛtiviṣamasamavetānāṃ nānātmakānāṃ paraspareṇopagṛhītānāmupahatānāṃ cānyaiśca vikalpanairvikalpitānāmavayavaprabhāvānumānena samudāyaprabhāvatattvamadhyavasituṃ śakyam| tathāvidhe hi samudāye samudāyāprabhāvamevopalabhya vyādhyauṣadhaprabhāvatattvamavagacchet| tathā, kasya dhāmādhiṣṭhāya vyādhirayamavasthita iti nirūpayet| pravisṛto hi doṣaḥ svakīyameva sthānamātaṅkāyādhitiṣṭhan mūrddhādīn vā dustaro bhavati| tataḥ sthānaviśeṣeṇa bheṣajaviśeśaḥ paryeṣitavyaḥ| tataścaivamālocayet| kasyāyamauṣadhasya vyādhirāturo vā yogyaḥ kiyato vā| doṣānurūpo hi bhaiṣajyavīryaṃ pramāṇavikalpo vyādhivyādhitabalāpekṣo bhavati| sahasā+atibalāni saṃśodhanauṣadhānyāgneyavāyavyānyatisaumyānyatimātrāṇi va| tathā+agnikṣāraśastrakarmāṇyalpasattvamāturamalpabalaṃ vā nipātayeyuḥ| saṃśamanāni tu vyādhibalādadhikāni tamupaśamayya vyādhiṃ vyādhikṣapitadehe śīghramanyamāvahanti, śarīrabalādadhikāni glānimūrcchāmadamohabalakṣayān, agnibalā dadhikāni glānimagnisādaṃ ca| api ca| atisthūlo+atikṛśo+atidurbalo duṣṭamāṃsaśoṇitāsthyaṅgāvayavo+alpāgniralpāhāro+asātymyāhāro+apacitaḥ sārarahito vā vyādhibalameva tāvadasamarthaḥ so-m, kiṃ punastathāvidho bheṣajavegam| tasmāttādruṣamaviṣādakarairmṛdusukhairuttarottaraṃ gurubhiravibhramaiścopācaredoṣadhaiḥ, viśeṣādabalāḥ| tā hyanavasthitamṛduviklavahṛdayāḥ prāyaḥ sukumārāḥ paraṃ saṃstabhyāśca| tato+api viśeṣeṇa śiśavaḥ| tathā balavati balavavdyādhyāture+alpabalamalpaṃ vā bheṣajamakiñcitkaraṃ bhūya eva doṣamutkleśya vyādhimudīrayet| yogyamapi cauṣadhamevaṃ parīkṣeta| idamevaṃrasavīryavipākamevaṃguṇamevaṃdravyamevaṃkarmaivaṃprabhāvamasmin deśe jātamasminnṛtau caivaṃgṛhītamevaṃnihitamevaṃvihitamevaṃniṣiddhamevamupasaṃskṛtamevaṃsaṃyuktamevaṃyuktamanayā mātrayaivaṃvidhasya puruṣasyaivaṃvidhe kāle etāvantaṃ doṣamapakarṣatyupaśamayati vā| anyadapi va caivaṃvidhaṃ bheṣajamabhūt, taccānenānyena vā viśeṣeṇa prayuktamidamakarot| sūkṣmāṇi hi doṣauṣadhadūṣyadeśakālabalānalāhārasārasātmyasattvaprakṛtivayasāmavasthāntarāṇi| yānyanālocitani nihanyurāturam| ālocyamānānyapi tu vipulabuddhimapi cikitsakamākulīkuryuḥ, kiṃpunaralpabuddhim| tasmādabhīkṣṇaśaḥ śāstrārthakarmānuśīlanena saṃskurvīta prajñām| api ca| santi vyādhayo ye śāstre utsargāpavādairupakramaṃ prati nirdiṣṭāḥ| tatra prajñayaiva doṣādigurulāghavena samyagvyavasyedanyataraniṣṭhāyām| kālaśca bheṣajasya yogyatāmāpādayati| sa tu kṣaṇalavamuhūrtādibhedenāturāvasthayā ca dvidhoktaḥ prāk| tatra śītoṣṇavarṣalakṣaṇā ṛtavastrayo hemantagrīṣmavarṣākhyāḥ| teṣāmantare śodhanārthaṃ sādhāraṇā vasantaprāvṛṭśaradākhyāstrayo vikalpante| tatra śodhanaṃ prati phālgunacaitrau vasantaḥ| āṣāḍhaśrāvaṇau prāvṛṭ| kārtikamārgaśīrṣau śarat| api ca| śītoṣṇavarṣalakṣaṇastrividhaḥ kālaḥ| tatra śītoṣnayorvruṣṭiśītayoścāntareṇa sādhāraṇau vasantajaladātyayau| grīṣmavarṣākālayostu prārambho vṛṣṭeḥ prāvṛḍiti vikalpyate| teṣu sādhāraṇeṣvahaḥsu vamanādīnāṃ pravruttiḥ, nivṛttiritareṣvayogatiyogabhayāt| sādhāraṇā hi mandaśītoṣṇavarṣatayā sukhatvāt bhavantyavikalpakāḥ śarīrauṣadhānām| viparītāstivatare| tathā hi-śītakāle+atimātraśītopahatatvāccharīramatyarthaṃ śītavātaviṣṭabdhamatistabdhagurudoṣaṃ bhavati| tadanuprāptaṃ ca bheṣajaṃ saṃśodhanārthamuṣṇasvabhāvamapi śītopahatatvānmandavīryatāṃ gatamayogāya jāyate| śarīraṃ ca vāta prayopadravāya| tadvadvarṣasvapi