Sarvāṅgasundarā

sannipātodbhavaḥ kṣayakāso ghoro-dāruṇo, yato bhavati, tasmād yathādoṣabalaṃ tasya yatsannipāte hitaṃ tadatra hitamiti| iti śrīmṛgāṅkadattaputraśrīmadaruṇadattaviracitāyāmaṣṭāṅgahṛdayaṭī- kāyāṃ sarvāṅgasundarākhyāyāṃ caturthe cikitsitasthāne kāsacikitsitaṃ nāma tṛtīyo+a- dhyāyaḥ samāptaḥ|| 3||