524
Ah.5.3.013a abhyaṅga-sveda-varty-ādi sa-nirūhānuvāsanam |
Ah.5.3.013c udāvarta-haram sarvaṃ karmādhmātasya śasyate || 13 ||
Ah.5.3.014a pañca-mūla-yava-kṣāra-vacā-bhūtika-saindhavaiḥ |
Ah.5.3.014c yavāgūḥ su-kṛtā śūla-vibandhānāha-nāśanī || 14 || 1664
Ah.5.3.015a pippalī-dāḍima-kṣāra-hiṅgu-śuṇṭhy-amla-vetasān |
Ah.5.3.015c sa-saindhavān piben madyaiḥ sarpiṣoṣṇodakena vā || 15 ||
Ah.5.3.016a pravāhikā-parisrāva-vedanā-parikartane |
Ah.5.3.016c pītauṣadhasya vegānāṃ nigrahān mārutādayaḥ || 16 || 1665
Ah.5.3.017a kupitā hṛdayaṃ gatvā ghoraṃ kurvanti hṛd-graham |
Ah.5.3.017c hidhmā-pārśva-rujā-kāsa-dainya-lālākṣi-vibhramaiḥ || 17 ||
Ah.5.3.018a jihvāṃ khādati niḥ-sañjño dantān kaṭakaṭāyayan |
Ah.5.3.018c na gacched vibhramaṃ tatra vāmayed āśu taṃ bhiṣak || 18 || 1666
Ah.5.3.019a madhuraiḥ pitta-mūrchārtaṃ kaṭubhiḥ kapha-mūrchitam |
Ah.5.3.019c pācanīyais tataś cāsya doṣa-śeṣaṃ vipācayet || 19 || 1667
Ah.5.3.020a kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet |
Ah.5.3.020c pavanenāti-vamato hṛdayaṃ yasya pīḍyate || 20 || 1668
Ah.5.3.021a tasmai snigdhāmla-lavaṇān dadyāt pitta-kaphe 'nya-thā |
Ah.5.3.021c pītauṣadhasya vegānāṃ nigraheṇa kaphena vā || 21 || 1669
Ah.5.3.022a ruddho 'ti vā viśuddhasya gṛhṇāty aṅgāni mārutaḥ |
Ah.5.3.022c stambha-vepathu-nistoda-sādodveṣṭārti-bhedanaiḥ || 22 || 1670
  1. Ah.5.3.014v/ 3-14av pañca-kola-yava-kṣāra-
  2. Ah.5.3.016v/ 3-16av pravāhikā-parisrāve 3-16bv vedanā-parikartane
  3. Ah.5.3.018v/ 3-18bv dantān kaṭakaṭāyate
  4. Ah.5.3.019v/ 3-19cv pācanīyais tataś cāśu 3-19dv doṣa-śeṣaṃ ca pācayet
  5. Ah.5.3.020v/ 3-20bv krameṇābhipravartayet
  6. Ah.5.3.021v/ 3-21av tasmai snigdhāmla-lavaṇaṃ
  7. Ah.5.3.022v/ 3-22av ruddho vāti viśuddhasya 3-22dv -sādodveṣṭādhibhedanaiḥ