548
Ah.6.2.002a yad adbhir eka-tāṃ yāti na ca doṣair adhiṣṭhitam |
Ah.6.2.002c tad viśuddhaṃ payo vātād duṣṭaṃ tu plavate 'mbhasi || 2 || 1819
Ah.6.2.003a kaṣāyaṃ phenilaṃ rūkṣaṃ varco-mūtra-vibandha-kṛt |
Ah.6.2.003c pittād uṣṇāmla-kaṭukaṃ pīta-rājy apsu dāha-kṛt || 3 ||
Ah.6.2.004a kaphāt sa-lavaṇaṃ sāndraṃ jale majjati picchilam |
Ah.6.2.004c saṃsṛṣṭa-liṅgaṃ saṃsargāt tri-liṅgaṃ sānnipātikam || 4 ||
Ah.6.2.005a yathā-sva-liṅgāṃs tad vyādhīn janayaty upayojitam |
Ah.6.2.005c śiśos tīkṣṇam abhīkṣṇaṃ ca rodanāl lakṣayed rujam || 5 || 1820
Ah.6.2.006a sa yaṃ spṛśed bhṛśaṃ deśaṃ yatra ca sparśanā-kṣamaḥ |
Ah.6.2.006c tatra vidyād rujaṃ mūrdhni rujaṃ cākṣi-nimīlanāt || 6 || 1821
Ah.6.2.007a hṛdi jihvauṣṭha-daśana-śvāsa-muṣṭi-nipīḍanaiḥ |
Ah.6.2.007c koṣṭhe vibandha-vamathu-stana-daṃśāntra-kūjanaiḥ || 7 || 1822
Ah.6.2.008a ādhmāna-pṛṣṭha-namana-jaṭharonnamanair api |
Ah.6.2.008c vastau guhye ca viṇ-mūtra-saṅgottrāsa-dig-īkṣaṇaiḥ || 8 ||
Ah.6.2.009a atha dhātryāḥ kriyāṃ kuryād yathā-doṣaṃ yathāmayam |
Ah.6.2.009c tatra vātātmake stanye daśa-mūlaṃ try-ahaṃ pibet || 9 ||
Ah.6.2.010a atha-vāgni-vacā-pāṭhā-kaṭukā-kuṣṭha-dīpyakam |
Ah.6.2.010c sa-bhārgī-dāru-sarala-vṛścikālī-kaṇoṣaṇam || 10 ||
Ah.6.2.011a tataḥ pibed anya-tamaṃ vāta-vyādhi-haraṃ ghṛtam |
Ah.6.2.011c anu cāccha-surām evaṃ snigdhāṃ mṛdu virecayet || 11 || 1823
  1. Ah.6.2.002v/ 2-2dv duṣṭaṃ tu plavate jale
  2. Ah.6.2.005v/ 2-5cv śiśos tīkṣṇam a-tīkṣṇaṃ ca
  3. Ah.6.2.006v/ 2-6av svayaṃ spṛśed bhṛśaṃ deśaṃ 2-6bv yatra ca sparśanā-kṣamam
  4. Ah.6.2.007v/ 2-7bv -śvāsa-muṣṭi-nipīḍitaiḥ 2-7dv -stanya-dveṣāntra-kūjanaiḥ
  5. Ah.6.2.011v/ 2-11bv vāta-vyādhi-hitaṃ ghṛtam