553
Ah.6.2.052a aśvagandhā-dvi-kākolī-rāsnarṣabhaka-jīvakaiḥ |
Ah.6.2.052c śūrpaparṇī-viḍaṅgaiś ca kalkitaiḥ sādhitaṃ ghṛtam || 52 ||
Ah.6.2.053a śaśottamāṅga-niryūhe śuṣyataḥ puṣṭi-kṛt param |
Ah.6.2.053c vacā-vayaḥsthā-tagara-kāyasthā-corakaiḥ śṛtam || 53 ||
Ah.6.2.054a basta-mūtra-surābhyāṃ ca tailam abhyañjane hitam |
Ah.6.2.054c lākṣā-rasa-samaṃ taila-prasthaṃ mastu catur-guṇam || 54 || 1841
Ah.6.2.055a aśvagandhā-niśā-dāru-kauntī-kuṣṭhābda-candanaiḥ |
Ah.6.2.055c sa-mūrvā-rohiṇī-rāsnā-śatāhvā-madhukaiḥ samaiḥ || 55 ||
Ah.6.2.056a siddhaṃ lākṣādikaṃ nāma tailam abhyañjanād idam |
Ah.6.2.056c balyaṃ jvara-kṣayonmāda-śvāsāpasmāra-vāta-nut || 56 ||
Ah.6.2.057a yakṣa-rākṣasa-bhūta-ghnaṃ garbhiṇīnāṃ ca śasyate |
Ah.6.2.057c madhunātiviṣā-śṛṅgī-pippalīr lehayec chiśum || 57 ||
Ah.6.2.058a ekāṃ vātiviṣāṃ kāsa-jvara-cchardir-upadrutam |
Ah.6.2.058c pītaṃ pītaṃ vamati yaḥ stanyaṃ taṃ madhu-sarpiṣā || 58 || 1842
Ah.6.2.059a dvi-vārtākī-phala-rasaṃ pañca-kolaṃ ca lehayet |
Ah.6.2.059c pippalī-pañca-lavaṇaṃ kṛmijit-pāribhadrakam || 59 || 1843
Ah.6.2.060a tad-val lihyāt tathā vyoṣaṃ maṣīṃ vā roma-carmaṇām |
Ah.6.2.060c lābhataḥ śalyaka-śvāvid-godharkṣa-śikhi-janmanām || 60 ||
Ah.6.2.061a khadirārjuna-tālīśa-kuṣṭha-candana-je rase |
Ah.6.2.061c sa-kṣīraṃ sādhitaṃ sarpir vamathuṃ viniyacchati || 61 ||
  1. Ah.6.2.054v/ 2-54bv tailān mastu catur-guṇam 2-54cv lākṣā-rasa-samaṃ tailaṃ 2-54dv prasthaṃ mastu catur-guṇam
  2. Ah.6.2.058v/ 2-58bv -jvara-cchardibhir arditam 2-58cv pītaṃ pītaṃ ca vamati 2-58dv yaḥ stanyaṃ madhu-sarpiṣā
  3. Ah.6.2.059v/ 2-59cv pippalī-pañca-lavaṇa- 2-59dv -kṛmijit-pāribhadrakam 2-59dv viḍaṅgaṃ pāribhadrakam