567
Ah.6.5.007a ebhiś ca guṭikāṃ yuñjyād añjane sāvapīḍane |
Ah.6.5.007c pralepe kalkam eteṣāṃ kvāthaṃ ca pariṣecane || 7 || 1927
Ah.6.5.008a prayogo 'yaṃ grahonmādān sāpasmārāñ chamaṃ nayet |
Ah.6.5.008c gajāhvā-pippalī-mūla-vyoṣāmalaka-sarṣapān || 8 ||
Ah.6.5.009a godhā-nakula-mārjāra-jhaṣa-pitta-prapeṣitān |
Ah.6.5.009c nāvanābhyaṅga-sekeṣu vidadhīta grahāpahān || 9 || 1928
Ah.6.5.010a siddhārthaka-vacā-hiṅgu-priyaṅgu-rajanī-dvayam |
Ah.6.5.010c mañjiṣṭhā śveta-kaṭabhī varā śvetādrikarṇikā || 10 || 1929
Ah.6.5.011a nimbasya pattraṃ bījaṃ tu naktamāla-śirīṣayoḥ |
Ah.6.5.011c surāhvaṃ try-ūṣaṇaṃ sarpir go-mūtre taiś catur-guṇe || 11 || 1930
Ah.6.5.012a siddhaṃ siddhārthakaṃ nāma pāne nasye ca yojitam |
Ah.6.5.012c grahān sarvān nihanty āśu viśeṣād āsurān grahān || 12 ||
Ah.6.5.013a kṛtyā-lakṣmī-viṣonmāda-jvarāpasmāra-pāpma ca |
Ah.6.5.013c ebhir evauṣadhair basta-vāriṇā kalpito '-gadaḥ || 13 || 1931
Ah.6.5.014a pāna-nasyāñjanālepa-snānodgharṣaṇa-yojitaḥ |
Ah.6.5.014c guṇaiḥ pūrva-vad uddiṣṭo rāja-dvāre ca siddhi-kṛt || 14 || 1932
Ah.6.5.015a siddhārthaka-vyoṣa-vacāśvagandhā niśā-dvayaṃ hiṅgu-palāṇḍu-kandaḥ |
Ah.6.5.015c bījaṃ karañjāt kusumaṃ śirīṣāt phalaṃ ca valkaṃ ca kapittha-vṛkṣāt || 15 || 1933
Ah.6.5.016a sa-māṇimanthaṃ sa-nataṃ sa-kuṣṭhaṃ śyoṇāka-mūlaṃ kiṇihī sitā ca |
Ah.6.5.016c bastasya mūtreṇa su-bhāvitaṃ tat pittena gavyena guḍān vidadhyāt || 16 ||
  1. Ah.6.5.007v/ 5-7bv añjane sāvapīḍake
  2. Ah.6.5.009v/ 5-9bv -śaśa-pitta-prapeṣitān 5-9bv -ṛkṣa-pitta-prapeṣitān
  3. Ah.6.5.010v/ 5-10cv mañjiṣṭhā-śveta-kaṭabhī- 5-10dv -varā-śvetādrikarṇikāḥ
  4. Ah.6.5.011v/ 5-11dv go-mūtre ca catur-guṇe
  5. Ah.6.5.013v/ 5-13bv -jvarāpasmāra-pāpma-nut
  6. Ah.6.5.014v/ 5-14cv sa guṇaiḥ pūrva-vad diṣṭo
  7. Ah.6.5.015v/ 5-15bv niśā-dvayaṃ hiṅgu-palāṇḍu-kandam 5-15dv phalaṃ ca kalkaś ca kapittha-vṛkṣāt 5-15dv phalaṃ ca puṣpaṃ ca kapittha-vṛkṣāt 5-15dv phalaṃ ca valkaś ca kapittha-vṛkṣāt