582
Ah.6.8.006a vimukta-sandhi niś-ceṣṭaṃ hīnaṃ vāta-hataṃ hi tat |
Ah.6.8.006c kṛṣṇāḥ pittena bahvyo 'ntar-vartma kumbhīka-bīja-vat || 6 || 2014
Ah.6.8.007a ādhmāyante punar bhinnāḥ piṭikāḥ kumbhi-sañjñitāḥ |
Ah.6.8.007c sa-dāha-kleda-nistodaṃ raktābhaṃ sparśanā-kṣamam || 7 || 2015
Ah.6.8.008a pittena jāyate vartma pittotkliṣṭam uśanti tat |
Ah.6.8.008c karoti kaṇḍūṃ dāhaṃ ca pittaṃ pakṣṃāntam āsthitam || 8 || 2016
Ah.6.8.009a pakṣmaṇāṃ śātanaṃ cānu pakṣma-śātaṃ vadanti tam |
Ah.6.8.009c pothakyaḥ piṭikāḥ śvetāḥ sarṣapābhā ghanāḥ kaphāt || 9 || 2017
Ah.6.8.010a śophopadeha-ruk-kaṇḍū-picchilāśru-samanvitāḥ |
Ah.6.8.010c kaphotkliṣṭaṃ bhaved vartma stambha-kledopadeha-vat || 10 ||
Ah.6.8.011a granthiḥ pāṇḍura-ruk-pākaḥ kaṇḍū-mān kaṭhinaḥ kaphāt |
Ah.6.8.011c kola-mātraḥ sa lagaṇaḥ kiñ-cid alpas tato 'tha-vā || 11 || 2018
Ah.6.8.012a raktā raktena piṭikā tat-tulya-piṭikācitā |
Ah.6.8.012c utsaṅgākhyā tathotkliṣṭaṃ rājī-mat sparśanā-kṣamam || 12 || 2019
Ah.6.8.013a arśo 'dhi-māṃsaṃ vartmāntaḥ stabdhaṃ snigdhaṃ sa-dāha-ruk |
Ah.6.8.013c raktaṃ raktena tat-srāvi cchinnaṃ chinnaṃ ca vardhate || 13 ||
Ah.6.8.014a madhye vā vartmano 'nte vā kaṇḍūṣā-rug-vatī sthirā |
Ah.6.8.014c mudga-mātrāsṛjā tāmrā piṭikāñjana-nāmikā || 14 ||
Ah.6.8.015a doṣair vartma bahiḥ śūnaṃ yad antaḥ sūkṣma-khācitam |
Ah.6.8.015c sa-srāvam antar-udakaṃ bisābhaṃ bisa-vartma tat || 15 ||
  1. Ah.6.8.006v/ 8-6cv pittena vartmano 'ntar-jā 8-6dv bahvyaḥ kumbhīka-bīja-vat
  2. Ah.6.8.007v/ 8-7bv piṭikāḥ kumbhi-sañjñakāḥ
  3. Ah.6.8.008v/ 8-8dv pittaṃ pakṣṃāntam āśritam
  4. Ah.6.8.009v/ 8-9av pakṣmaṇāṃ śatanaṃ cānu 8-9av pakṣmaṇāṃ sadanaṃ cānu
  5. Ah.6.8.011v/ 8-11dv kiñ-cid alpas tato 'pi vā
  6. Ah.6.8.012v/ 8-12av raktā raktena piṭikās 8-12bv tat-tulya-piṭikācitāḥ 8-12cv utsaṅgākhyās tathotkliṣṭaṃ