585
Ah.6.9.008a ūrdhvādhaḥ karṇayor dattvā piṇḍīṃ ca yava-saktubhiḥ |
Ah.6.9.008c dvitīye 'hani muktasya pariṣekaṃ yathā-yatham || 8 ||
Ah.6.9.009a kuryāc caturthe nasyādīn muñced evāhni pañcame |
Ah.6.9.009c samaṃ nakha-nibhaṃ śopha-kaṇḍū-gharṣādya-pīḍitam || 9 ||
Ah.6.9.010a vidyāt su-likhitaṃ vartma likhed bhūyo viparyaye |
Ah.6.9.010c ruk-pakṣma-vartma-sadana-sraṃsanāny ati-lekhanāt || 10 ||
Ah.6.9.011a sneha-svedādikas tasminn iṣṭo vāta-haraḥ kramaḥ |
Ah.6.9.011c abhyajya nava-nītena śveta-lodhraṃ pralepayet || 11 ||
Ah.6.9.012a eraṇḍa-mūla-kalkena puṭa-pāke pacet tataḥ |
Ah.6.9.012c svinnaṃ prakṣālitaṃ śuṣkaṃ cūrṇitaṃ poṭalī-kṛtam || 12 ||
Ah.6.9.013a striyāḥ kṣīre chagalyā vā mṛditaṃ netra-secanam |
Ah.6.9.013c śāli-taṇḍula-kalkena liptaṃ tad-vat pariṣkṛtam || 13 || 2028
Ah.6.9.014a kuryān netre 'ti-likhite mṛditaṃ dadhi-mastunā |
Ah.6.9.014c kevalenāpi vā sekaṃ mastunā jāṅgalāśinaḥ || 14 ||
Ah.6.9.015a piṭikā vrīhi-vaktreṇa bhittvā tu kaṭhinonnatāḥ |
Ah.6.9.015c niṣpīḍayed anu vidhiḥ pariśeṣas tu pūrva-vat || 15 || 2029
Ah.6.9.016a lekhane bhedane cāyaṃ kramaḥ sarva-tra vartmani |
Ah.6.9.016c pittāsrotkliṣṭayoḥ svādu-skandha-siddhena sarpiṣā || 16 ||
Ah.6.9.017a sirā-vimokṣaḥ snigdhasya trivṛc chreṣṭhaṃ virecanam |
Ah.6.9.017c likhite sruta-rakte ca vartmani kṣālanaṃ hitam || 17 || 2030
  1. Ah.6.9.013v/ 9-13av striyāḥ kṣīre chāgale vā
  2. Ah.6.9.015v/ 9-15av piṭikāṃ vrīhi-vaktreṇa 9-15bv bhittvā tu kaṭhinonnatām
  3. Ah.6.9.017v/ 9-17bv trivṛc chreṣṭhā virecane 9-17cv likhite niḥsṛte rakte