586
Ah.6.9.018a yaṣṭī-kaṣāyaḥ sekas tu kṣīraṃ candana-sādhitam |
Ah.6.9.018c pakṣmaṇāṃ sadane sūcyā roma-kūpān vikuṭṭayet || 18 || 2031
Ah.6.9.019a grāhayed vā jalaukobhiḥ payasekṣu-rasena vā |
Ah.6.9.019c vamanaṃ nāvanaṃ sarpiḥ śṛtaṃ madhura-śītalaiḥ || 19 ||
Ah.6.9.020a sañcūrṇya puṣpa-kāsīsaṃ bhāvayet surasā-rasaiḥ |
Ah.6.9.020c tāmre daśāhaṃ paramaṃ pakṣma-śāte tad añjanam || 20 ||
Ah.6.9.021a pothakīr likhitāḥ śuṇṭhī-saindhava-pratisāritāḥ |
Ah.6.9.021c uṣṇāmbu-kṣālitāḥ siñcet khadirāḍhaki-śigrubhiḥ || 21 || 2032
Ah.6.9.022a ap-siddhair dvi-niṣā-śreṣṭhā-madhukair vā sa-mākṣikaiḥ |
Ah.6.9.022c kaphotkliṣṭe vilikhite sa-kṣaudraiḥ pratisāraṇam || 22 ||
Ah.6.9.023a sūkṣmaiḥ saindhava-kāsīsa-manohvā-kaṇa-tārkṣya-jaiḥ |
Ah.6.9.023c vamanāñjana-nasyādi sarvaṃ ca kapha-jid dhitam || 23 ||
Ah.6.9.024a kartavyaṃ lagaṇe 'py etad a-śāntāv agninā dahet |
Ah.6.9.024c kukūṇe khadira-śreṣṭhā-nimba-pattra-śṛtaṃ ghṛtam || 24 || 2033
Ah.6.9.024.1and-1-a svinnāṃ bhittvā viniṣpīḍya bhiṣag añjana-nāmikām |
Ah.6.9.024.1and-1-c śilailā-saindhava-nataiḥ sa-kṣaudraiḥ pratisārayet || 24-1+(1) || 2034
Ah.6.9.025a pītvā dhātrī vamet kṛṣṇā-yaṣṭī-sarṣapa-saindhavaiḥ |
Ah.6.9.025c abhayā-pippalī-drākṣā-kvāthenaināṃ virecayet || 25 ||
Ah.6.9.026a mustā-dvi-rajanī-kṛṣṇā-kalkenālepayet stanau |
Ah.6.9.026c dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṃ kvāthaṃ ca pāyayet || 26 ||
  1. Ah.6.9.018v/ 9-18av yaṣṭī-kvāthena sekas tu
  2. Ah.6.9.021v/ 9-21av pothakīṃ likhitaṃ śuṇṭhī- 9-21bv -saindhava-pratisāritām 9-21cv uṣṇāmbu-kṣālitāṃ siñcet
  3. Ah.6.9.024v/ 9-24dv -nimba-pattraiḥ śṛtaṃ ghṛtam
  4. Ah.6.9.024-1+(1)v/ 9-24-1+(1)av svinnāṃ bhittvā viniṣpīḍyotṃ 9-24-1+(1)bv ṃsaṅgāṃ cāñjana-nāmikām