617
Ah.6.15.019a aśrūṣṇa-śīta-viśada-picchilāccha-ghanaṃ muhuḥ |
Ah.6.15.019c alpa-śophe 'lpa-śophas tu pāko 'nyair lakṣaṇais tathā || 19 || 2175
Ah.6.15.020a akṣi-pākātyaye śophaḥ saṃrambhaḥ kaluṣāśru-tā |
Ah.6.15.020c kaphopadigdham asitaṃ sitaṃ prakleda-rāga-vat || 20 || 2176
Ah.6.15.021a dāho darśana-saṃrodho vedanāś cān-avasthitāḥ |
Ah.6.15.021c anna-sāro 'mla-tāṃ nītaḥ pitta-raktolbaṇair malaiḥ || 21 ||
Ah.6.15.022a sirābhir netram ārūḍhaḥ karoti śyāva-lohitam |
Ah.6.15.022c sa-śopha-dāha-pākāśru bhṛśaṃ cāvila-darśanam || 22 ||
Ah.6.15.023a amloṣito 'yam ity uktā gadāḥ ṣo-ḍaśa sarva-gāḥ |
Ah.6.15.023c hatādhimantham eteṣu sākṣi-pākātyayaṃ tyajet || 23 || 2177
Ah.6.15.024a vātodbhūtaḥ pañca-rātreṇa dṛṣṭiṃ saptāhena śleṣma-jāto 'dhimanthaḥ |
Ah.6.15.024c raktotpanno hanti tad-vat tri-rātrān mithyācārāt paittikaḥ sadya eva || 24 || 2178

Chapter 16

Atha sarvākṣirogapratiṣedhādhyāyaḥ

K edn 493-496
Ah.6.16.001a prāg-rūpa eva syandeṣu tīkṣṇaṃ gaṇḍūṣa-nāvanam |
Ah.6.16.001c kārayed upavāsaṃ ca kopād anya-tra vāta-jāt || 1 ||
Ah.6.16.002a dāhopadeha-rāgāśru-śopha-śāntyai biḍālakam |
Ah.6.16.002c kuryāt sarva-tra pattrailā-marica-svarṇa-gairikaiḥ || 2 ||
Ah.6.16.003a sa-rasāñjana-yaṣṭy-āhva-nata-candana-saindhavaiḥ |
Ah.6.16.003c saindhavaṃ nāgaraṃ tārkṣyaṃ bhṛṣṭaṃ maṇḍena sarpiṣaḥ || 3 || 2179
Ah.6.16.003.1and1a badarī-pattra-yaṣṭy-āhva-pathyāmalaka-tutthakam |
Ah.6.16.003.1and1c antar-dhūmaṃ dahet sadyaḥ kope tac-cūrṇaṃ vāta-je || 3-1+1 ||
  1. Ah.6.15.019v/ 15-19cv alpa-śopho 'lpa-śophas tu
  2. Ah.6.15.020v/ 15-20cv kaphena digdham asitaṃ
  3. Ah.6.15.023v/ 15-23cv hatādhimanthaṃ caiteṣu
  4. Ah.6.15.024v/ 15-24bv saptāhena śleṣma-jaś cādhimanthaḥ
  5. Ah.6.16.003v/ 16-3dv ghṛṣṭaṃ maṇḍena sarpiṣaḥ