625
Ah.6.16.066a dve pāda-madhye pṛthu-sanniveśe sire gate te bahu-dhā ca netre |
Ah.6.16.066c tā mrakṣaṇodvartana-lepanādīn pāda-prayuktān nayane nayanti || 66 || 2216
Ah.6.16.067a malauṣṇya-saṅghaṭṭana-pīḍanādyais tā dūṣayante nayanāni duṣṭāḥ |
Ah.6.16.067c bhajet sadā dṛṣṭi-hitāni tasmād upānad-abhyañjana-dhāvanāni || 67 || 2217

Chapter 17

Atha karṇarogavijñānīyādhyāyaḥ

K edn 496-498
Ah.6.17.001a pratiśyāya-jala-krīḍā-karṇa-kaṇḍūyanair marut |
Ah.6.17.001c mithyā-yogena śabdasya kupito 'nyaiś ca kopanaiḥ || 1 ||
Ah.6.17.002a prāpya śrotra-sirāḥ kuryāc chūlaṃ srotasi vega-vat |
Ah.6.17.002c ardhāvabhedakaṃ stambhaṃ śiśirān-abhinandanam || 2 ||
Ah.6.17.003a cirāc ca pākaṃ pakvaṃ tu lasīkām alpa-śaḥ sravet |
Ah.6.17.003c śrotraṃ śūnyam a-kasmāc ca syāt sañcāra-vicāra-vat || 3 ||
Ah.6.17.004a śūlaṃ pittāt sa-dāhoṣā-śītecchā-śvayathu-jvaram |
Ah.6.17.004c āśu-pākaṃ prapakvaṃ ca sa-pīta-lasikā-sruti || 4 || 2218
Ah.6.17.005a sā lasīkā spṛśed yad yat tat tat pākam upaiti ca |
Ah.6.17.005c kaphāc chiro-hanu-grīvā-gauravaṃ manda-tā rujaḥ || 5 ||
Ah.6.17.006a kaṇḍūḥ śvayathur uṣṇecchā pākāc chveta-ghana-srutiḥ |
Ah.6.17.006c karoti śravaṇe śūlam abhighātādi-dūṣitam || 6 || 2219
Ah.6.17.007a raktaṃ pitta-samānārti kiñ-cid vādhika-lakṣaṇam |
Ah.6.17.007c śūlaṃ samuditair doṣaiḥ sa-śopha-jvara-tīvra-ruk || 7 ||
Ah.6.17.008a paryāyād uṣṇa-śītecchāṃ jāyate śruti-jāḍya-vat |
Ah.6.17.008c pakvaṃ sitāsitā-rakta-ghana-pūya-pravāhi ca || 8 ||
  1. Ah.6.16.066v/ 16-66av dve pāda-madhye pṛthu-sanniviṣṭe 16-66dv pāda-prayuktān nayanaṃ nayanti
  2. Ah.6.16.067v/ 16-67av taloṣṇa-saṅghaṭṭana-pīḍanādyais 16-67av mṛl-loṣṭa-saṅghaṭṭana-pīḍanādyais
  3. Ah.6.17.004v/ 17-4bv -śītecchā-śvayathur jvaraḥ
  4. Ah.6.17.006v/ 17-6bv pākāc chveta-ghanā srutiḥ