619
Ah.6.16.012a hrīvera-vakra-śārṅgaṣṭodumbara-tvakṣu sādhitam |
Ah.6.16.012c sāmbhasā payasājena śūlāścyotanam uttamam || 12 || 2187
Ah.6.16.012and1a lodhrāmalaka-rasāñjana -bimbitikā-pattra-tubarikā-tutthaiḥ |
Ah.6.16.012and1c āścyotanam idam akṣṇoḥ prasahya sadyaḥ prakopa-haram || 12+1 ||
Ah.6.16.013a mañjiṣṭhā-rajanī-lākṣā-drākṣarddhi-madhukotpalaiḥ |
Ah.6.16.013c kvāthaḥ sa-śarkaraḥ śītaḥ secanaṃ rakta-pitta-jit || 13 || 2188
Ah.6.16.014a kaseru-yaṣṭy-āhva-rajas tāntave śithilaṃ sthitam |
Ah.6.16.014c apsu divyāsu nihitaṃ hitaṃ syande 'sra-pitta-je || 14 || 2189
Ah.6.16.015a puṇḍra-yaṣṭī-niśā-mūtī plutā stanye sa-śarkare |
Ah.6.16.015c chāga-dugdhe 'tha-vā dāha-rug-rāgāśru-nivartanī || 15 ||
Ah.6.16.016a śveta-lodhraṃ sa-madhukaṃ ghṛta-bhṛṣṭaṃ su-cūrṇitam |
Ah.6.16.016c vastra-sthaṃ stanya-mṛditaṃ pitta-raktābhighāta-jit || 16 ||
Ah.6.16.017a nāgara-tri-phalā-nimba-vāsā-lodhra-rasaḥ kaphe |
Ah.6.16.017c koṣṇam āścyotanaṃ miśrair bheṣajaiḥ sānnipātike || 17 || 2190
Ah.6.16.018a sarpiḥ purāṇaṃ pavane pitte śarkarayānvitam |
Ah.6.16.018c vyoṣa-siddhaṃ kaphe pītvā yava-kṣārāvacūrṇitam || 18 || 2191
Ah.6.16.019a srāvayed rudhiraṃ bhūyas tataḥ snigdhaṃ virecayet |
Ah.6.16.019c ānūpa-vesavāreṇa śiro-vadana-lepanam || 19 ||
Ah.6.16.020a uṣṇena śūle dāhe tu payaḥ-sarpir-yutair himaiḥ |
Ah.6.16.020c timira-pratiṣedhaṃ ca vīkṣya yuñjyād yathā-yatham || 20 ||
  1. Ah.6.16.012v/ 16-12bv ndumbara-tvak-prasādhitam 16-12bv ndumbara-plakṣa-sādhitam
  2. Ah.6.16.013v/ 16-13bv -drākṣā-dvi-madhukotpalaiḥ
  3. Ah.6.16.014v/ 16-14bv tāntave śithile sthitam
  4. Ah.6.16.017v/ 16-17bv -vāsā-lodhra-rasāḥ kaphe 16-17bv -vāsā-lodhra-rasaṃ kaphe
  5. Ah.6.16.018v/ 16-18bv pitte śarkarayā yutam