634
Ah.6.18.063a āma-tailena siktvānu pattaṅga-madhukāñjanaiḥ |
Ah.6.18.063c śoṇita-sthāpanaiś cānyaiḥ su-ślakṣṇair avacūrṇayet || 63 || 2256
Ah.6.18.064a tato madhu-ghṛtābhyaktaṃ baddhvācārikam ādiśet |
Ah.6.18.064c jñātvāvasthāntaraṃ kuryāt sadyo-vraṇa-vidhiṃ tataḥ || 64 || 2257
Ah.6.18.065a chindyād rūḍhe 'dhikaṃ māṃsaṃ nāsopāntāc ca carma tat |
Ah.6.18.065c sīvyet tataś ca su-ślakṣṇaṃ hīnaṃ saṃvardhayet punaḥ || 65 || 2258
Ah.6.18.066a niveśite yathā-nyāsaṃ sadyaś-chinne 'py ayaṃ vidhiḥ |
Ah.6.18.066c nāḍī-yogād vinauṣṭhasya nāsā-sandhāna-vad vidhiḥ || 66 || 2259

Chapter 19

Atha nāsārogavijñānādhyāyaḥ

K edn 501-503
Ah.6.19.001a avaśyāyānila-rajo-bhāṣyāti-svapna-jāgaraiḥ |
Ah.6.19.001c nīcāty-uccopadhānena pītenānyena vāriṇā || 1 ||
Ah.6.19.002a aty-ambu-pāna-ramaṇa-cchardi-bāṣpa-grahādibhiḥ |
Ah.6.19.002c kruddhā vātolbaṇā doṣā nāsāyāṃ styāna-tāṃ gatāḥ || 2 || 2260
Ah.6.19.003a janayanti pratiśyāyaṃ vardhamānaṃ kṣaya-pradam |
Ah.6.19.003c tatra vātāt pratiśyāye mukha-śoṣo bhṛśaṃ kṣavaḥ || 3 ||
Ah.6.19.004a ghrāṇoparodha-nistoda-danta-śaṅkha-śiro-vyathāḥ |
Ah.6.19.004c kīṭikā iva sarpantīr manyate parito bhruvau || 4 || 2261
Ah.6.19.005a svara-sādaś cirāt pākaḥ śiśirāccha-kapha-srutiḥ |
Ah.6.19.005c pittāt tṛṣṇā-jvara-ghrāṇa-piṭikā-sambhava-bhramāḥ || 5 || 2262
Ah.6.19.006a nāsāgra-pāko rūkṣoṣṇa-tāmra-pīta-kapha-srutiḥ |
Ah.6.19.006c kaphāt kāso '-ruciḥ śvāso vamathur gātra-gauravam || 6 ||
  1. Ah.6.18.063v/ 18-63bv pataṅga-madhukāñjanaiḥ 18-63cv śoṇitāsthāpanaiś cānyaiḥ
  2. Ah.6.18.064v/ 18-64bv baddhvācāram athādiśet
  3. Ah.6.18.065v/ 18-65bv nāsopāntāc ca carma-vat
  4. Ah.6.18.066v/ 18-66bv sadyaś-chede 'py ayaṃ vidhiḥ
  5. Ah.6.19.002v/ 19-2cv kṣubdhā vātolbaṇā doṣā 19-2cv vṛddhā vātolbaṇā doṣā
  6. Ah.6.19.004v/ 19-4cv kīṭakā iva sarpanti
  7. Ah.6.19.005v/ 19-5cv pittāt tṛṣṇā-jvaro ghrāṇe 19-5dv piṭikā-sambhava-bhramāḥ