636
Ah.6.19.017a smṛto 'sau nāsikā-śoṣo nāsānāhe tu jāyate |
Ah.6.19.017c naddha-tvam iva nāsāyāḥ śleṣma-ruddhena vāyunā || 17 ||
Ah.6.19.018a niḥśvāsocchvāsa-saṃrodhāt srotasī saṃvṛte iva |
Ah.6.19.018c pacen nāsā-puṭe pittaṃ tvaṅ-māṃsaṃ dāha-śūla-vat || 18 ||
Ah.6.19.019a sa ghrāṇa-pākaḥ srāvas tu tat-sañjñaḥ śleṣma-sambhavaḥ |
Ah.6.19.019c accho jalopamo 'jasraṃ viśeṣān niśi jāyate || 19 ||
Ah.6.19.020a kaphaḥ pravṛddho nāsāyāṃ ruddhvā srotāṃsy a-pīnasam |
Ah.6.19.020c kuryāt sa-ghurghura-śvāsaṃ pīnasādhika-vedanam || 20 || 2271
Ah.6.19.021a aver iva sravaty asya praklinnā tena nāsikā |
Ah.6.19.021c ajasraṃ picchilaṃ pītaṃ pakvaṃ siṅghāṇakaṃ ghanam || 21 ||
Ah.6.19.022a raktena nāsā dagdheva bāhyāntaḥ-sparśanā-sahā |
Ah.6.19.022c bhaved dhūmopamocchvāsā sā dīptir dahatīva ca || 22 ||
Ah.6.19.023a tālu-mūle malair duṣṭair māruto mukha-nāsikāt |
Ah.6.19.023c śleṣmā ca pūtir nirgacchet pūti-nāsaṃ vadanti tam || 23 ||
Ah.6.19.024a nicayād abhighātād vā pūyāsṛṅ nāsikā sravet |
Ah.6.19.024c tat pūya-raktam ākhyātaṃ śiro-dāha-rujā-karam || 24 ||
Ah.6.19.025a pitta-śleṣmāvaruddho 'ntar nāsāyāṃ śoṣayen marut |
Ah.6.19.025c kaphaṃ sa śuṣkaḥ puṭa-tāṃ prāpnoti puṭakaṃ tu tat || 25 || 2272
Ah.6.19.026a arśo-'rbudāni vibhajed doṣa-liṅgair yathā-yatham |
Ah.6.19.026c sarveṣu kṛcchrocchvasanaṃ pīnasaḥ pratataṃ kṣutiḥ || 26 || 2273
  1. Ah.6.19.020v/ 19-20bv ruddhaḥ srotaḥsu pīnasam
  2. Ah.6.19.025v/ 19-25cv kaphaṃ sa śuṣka-puṭa-tāṃ
  3. Ah.6.19.026v/ 19-26dv pīnasaḥ pratataṃ kṣavaḥ 19-26dv pīnasaḥ satataṃ kṣutiḥ