639
Ah.6.20.018a kṣavathau puṭakākhye ca tīkṣṇaiḥ pradhamanaṃ hitam |
Ah.6.20.018c śuṇṭhī-kuṣṭha-kaṇā-vella-drākṣā-kalka-kaṣāya-vat || 18 ||
Ah.6.20.019a sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣava-puṭa-praṇut |
Ah.6.20.019c nāsā-śoṣe balā-tailaṃ pānādau bhojanaṃ rasaiḥ || 19 ||
Ah.6.20.020a snigdho dhūmas tathā svedo nāsānāhe 'py ayaṃ vidhiḥ |
Ah.6.20.020c pāke dīptau ca pitta-ghnaṃ tīkṣṇaṃ nasyādi saṃsrutau || 20 || 2281
Ah.6.20.021a kapha-pīnasa-vat pūti-nāsā-pīnasayoḥ kriyā |
Ah.6.20.021c lākṣā-karañja-marica-vella-hiṅgu-kaṇā-guḍaiḥ || 21 ||
Ah.6.20.022a avi-mūtra-drutair nasyaṃ kārayed vamane kṛte |
Ah.6.20.022c śigru-siṃhī-nikumbhānāṃ bījaiḥ sa-vyoṣa-saindhavaiḥ || 22 ||
Ah.6.20.023a sa-vella-surasais tailaṃ nāvanaṃ paramaṃ hitam |
Ah.6.20.023c pūya-rakte nave kuryād rakta-pīnasa-vat kramam || 23 || 2282
Ah.6.20.024a ati-pravṛddhe nāḍī-vad dagdheṣv arśo-'rbudeṣu ca |
Ah.6.20.024c nikumbha-kumbha-sindhūttha-manohvāla-kaṇāgnikaiḥ || 24 || 2283
Ah.6.20.025a kalkitair ghṛta-madhv-aktāṃ ghrāṇe vartiṃ praveśayet |
Ah.6.20.025c śigrv-ādi-nāvanaṃ cātra pūti-nāsoditaṃ bhajet || 25 || 2284

Chapter 21

Atha mukharogavijñānādhyāyaḥ

K edn 504-508
Ah.6.21.001a mātsya-māhiṣa-vārāha-piśitāmaka-mūlakam |
Ah.6.21.001c māṣa-sūpa-dadhi-kṣīra-śuktekṣu-rasa-phāṇitam || 1 || 2285
Ah.6.21.002a avāk-śayyāṃ ca bhajato dviṣato danta-dhāvanam |
Ah.6.21.002c dhūma-cchardana-gaṇḍūṣān ucitaṃ ca sirā-vyadham || 2 ||
  1. Ah.6.20.020v/ 20-20dv tīkṣṇaṃ nasyādi śasyate
  2. Ah.6.20.023v/ 20-23dv rakta-pīnasa-vat kriyām
  3. Ah.6.20.024v/ 20-24bv dagdheṣv arśo-'rbudeṣu tu
  4. Ah.6.20.025v/ 20-25av kalkitair ghṛta-madhv-āktāṃ
  5. Ah.6.21.001v/ 21-1av matsya-māhiṣa-vārāha-