662
Ah.6.24.009a ity a-śāntau cale dāhaḥ kaphe ceṣṭo yathoditaḥ |
Ah.6.24.009c ardhāvabhedake 'py eṣā tathā doṣānvayāt kriyā || 9 || 2383
Ah.6.24.010a śirīṣa-bījāpāmārga-mūlaṃ nasyaṃ viḍānvitam |
Ah.6.24.010c sthirā-raso vā lepe tu prapunnāṭo 'mla-kalkitaḥ || 10 || 2384
Ah.6.24.011a sūryāvarte 'pi tasmiṃs tu sirayāpahared asṛk |
Ah.6.24.011c śiro-'bhitāpe pittotthe snigdhasya vyadhayet sirām || 11 || 2385
Ah.6.24.012a śītāḥ śiro-mukhālepa-seka-śodhana-vastayaḥ |
Ah.6.24.012c jīvanīya-śṛte kṣīra-sarpiṣī pāna-nasyayoḥ || 12 ||
Ah.6.24.013a kartavyaṃ rakta-je 'py etat pratyākhyāya ca śaṅkhake |
Ah.6.24.013c śleṣmābhitāpe jīrṇājya-snehitaiḥ kaṭukair vamet || 13 ||
Ah.6.24.014a sveda-pralepa-nasyādyā rūkṣa-tīkṣṇoṣṇa-bheṣajaiḥ |
Ah.6.24.014c śasyante copavāso 'tra nicaye miśram ācaret || 14 || 2386
Ah.6.24.015a kṛmi-je śoṇitaṃ nasyaṃ tena mūrchanti jantavaḥ |
Ah.6.24.015c mattāḥ śoṇita-gandhena niryānti ghrāṇa-vaktrayoḥ || 15 || 2387
Ah.6.24.016a su-tīkṣṇa-nasya-dhūmābhyāṃ kuryān nirharaṇaṃ tataḥ |
Ah.6.24.016c viḍaṅga-svarjikā-dantī-hiṅgu-go-mūtra-sādhitam || 16 ||
Ah.6.24.017a kaṭu-nimbeṅgudī-pīlu-tailaṃ nasyaṃ pṛthak pṛthak |
Ah.6.24.017c ajā-mūtra-drutaṃ nasyaṃ kṛmijit kṛmi-jit param || 17 || 2388
Ah.6.24.018a pūti-matsya-yutaiḥ kuryād dhūmaṃ nāvana-bheṣajaiḥ |
Ah.6.24.018c kṛmibhiḥ pīta-rakta-tvād raktam atra na nirhared || 18 ||
  1. Ah.6.24.009v/ 24-9bv kaphe coṣṇaṃ yathoditam 24-9dv yathā-doṣānvayā kriyā 24-9dv yathā-doṣānvaye kriyā
  2. Ah.6.24.010v/ 24-10cv sthirā-raso vā lepo 'tra
  3. Ah.6.24.011v/ 24-11av sūryāvarte tu tasmiṃs tu
  4. Ah.6.24.014v/ 24-14cv śasyate copavāso 'tra
  5. Ah.6.24.015v/ 24-15dv niryānti ghrāṇa-vaktrataḥ
  6. Ah.6.24.017v/ 24-17cv ajā-mūtra-drutaṃ nasye