684
Ah.6.27.039a padmakādi-gaṇopetais tila-piṣṭaṃ tataś ca tat |
Ah.6.27.039c samasta-gandha-bhaiṣajya-siddha-dugdhena pīḍayet || 39 || 2516
Ah.6.27.040a śaileya-rāsnāṃśumatī-kaseru-kālānusārī-nata-pattra-lodhraiḥ |
Ah.6.27.040c sa-kṣīraśuklaiḥ sa-payaḥ sa-dūrvais tailaṃ pacet tan naladādibhiś ca || 40 || 2517
Ah.6.27.041a gandha-tailam idam uttamam asthi-sthairya-kṛj jayati cāśu vikārān |
Ah.6.27.041c vāta-pitta-janitān ati-vīryān vyāpino 'pi vividhair upayogaiḥ || 41 || 2518

Chapter 28

Atha bhaṅgadarapratiṣedhādhyāyaḥ

K edn 529-531
Ah.6.28.001a hasty-aśva-pṛṣṭha-gamana-kaṭhinotkaṭakāsanaiḥ |
Ah.6.28.001c arśo-nidānābhihitair aparaiś ca niṣevitaiḥ || 1 || 2519
Ah.6.28.002a an-iṣṭā-dṛṣṭa-pākena sadyo vā sādhu-garhaṇaiḥ |
Ah.6.28.002c prāyeṇa piṭikā-pūrvo yo 'ṅgule dvy-aṅgule 'pi vā || 2 || 2520
Ah.6.28.003a pāyor vraṇo 'ntar bāhyo vā duṣṭāsṛṅ-māṃsa-go bhavet |
Ah.6.28.003c vasti-mūtrāśayābhyāsa-gata-tvāt syandanātmakaḥ || 3 || 2521
Ah.6.28.004a bhagandaraḥ sa sarvāṃś ca dārayaty a-kriyā-vataḥ |
Ah.6.28.004c bhaga-vasti-gudāṃs teṣu dīryamāṇeṣu bhūribhiḥ || 4 || 2522
Ah.6.28.005a vāta-mūtra-śakṛc-chukraṃ khaiḥ sūkṣmair vamati kramāt |
Ah.6.28.005c doṣaiḥ pṛthag yutaiḥ sarvair āgantuḥ so 'ṣṭamaḥ smṛtaḥ || 5 || 2523
Ah.6.28.006a a-pakvaṃ piṭikāṃ āhuḥ pāka-prāptaṃ bhagandaram |
Ah.6.28.006c gūḍha-mūlāṃ sa-saṃrambhāṃ rug-āḍhyāṃ rūḍha-kopinīm || 6 ||
Ah.6.28.007a bhagandara-karīṃ vidyāt piṭikāṃ na tv ato 'nya-thā |
Ah.6.28.007c tatra śyāvāruṇā toda-bheda-sphuraṇa-ruk-karī || 7 ||
  1. Ah.6.27.039v/ 27-39bv tila-piṣṭaṃ tataś ca tam
  2. Ah.6.27.040v/ 27-40cv tvak-kṣīra-yuktaiḥ payasā sa-dūrvais 27-40cv sa-kṣīra-yuktais payasā sa-dūrvais 27-40cv sa-kṣīra-yuktais sa-payaḥ sa-dūrvais
  3. Ah.6.27.041v/ 27-41cv vāta-pitta-janitān ati-vīryaṃ 27-41cv vāta-pitta-janitān ati-vīrya- 27-41dv -vyāpino 'pi vividhair upayogaiḥ
  4. Ah.6.28.001v/ 28-1bv -kaṭhinotkaṭukāsanaiḥ
  5. Ah.6.28.002v/ 28-2av an-iṣṭa-diṣṭa-pākena
  6. Ah.6.28.003v/ 28-3av pāyau vraṇo 'ntar bāhyo vā
  7. Ah.6.28.004v/ 28-4av bhagandaraḥ sa sarvaś ca 28-4av bhagandaraḥ sa sarvasya
  8. Ah.6.28.005v/ 28-5dv āgantuś cāṣṭamaḥ smṛtaḥ