Chapter 30

Atha granthyarbudaślīpadāpacīnāḍīpratiṣedhādhyāyaḥ

K edn 534-536
Ah.6.30.001a granthiṣv āmeṣu kartavyā yathā-svaṃ śopha-vat kriyā |
Ah.6.30.001c bṛhatī-citraka-vyāghrī-kaṇā-siddhena sarpiṣā || 1 ||
Ah.6.30.002a snehayec chuddhi-kāmaṃ ca tīkṣṇaiḥ śuddhasya lepanam |
Ah.6.30.002c saṃsvedya bahu-śo granthiṃ vimṛdnīyāt punaḥ punaḥ || 2 ||
692
Ah.6.30.003a eṣa vāte viśeṣeṇa kramaḥ pittāsra-je punaḥ |
Ah.6.30.003c jalaukaso himaṃ sarvaṃ kapha-je vātiko vidhiḥ || 3 ||
Ah.6.30.004a tathāpy a-pakvaṃ chittvainaṃ sthite rakte 'gninā dahet |
Ah.6.30.004c sādhv a-śeṣaṃ sa-śeṣo hi punar āpyāyate dhruvam || 4 || 2565
Ah.6.30.005a māṃsa-vraṇodbhavau granthī yāpayed evam eva ca |
Ah.6.30.005c kāryaṃ medo-bhave 'py etat taptaiḥ phalādibhiś ca tam || 5 || 2566
Ah.6.30.006a pramṛdyāt tila-digdhena cchannaṃ dvi-guṇa-vāsasā |
Ah.6.30.006c śastreṇa pāṭayitvā vā dahen medasi sūddhṛte || 6 || 2567
Ah.6.30.007a sirā-granthau nave peyaṃ tailaṃ sāhacaraṃ tathā |
Ah.6.30.007c upanāho 'nila-harair vasti-karma sirā-vyadhaḥ || 7 ||
Ah.6.30.008a arbude granthi-vat kuryāt yathā-svaṃ su-tarāṃ hitam |
Ah.6.30.008c ślīpade 'nila-je vidhyet snigdha-svinnopanāhite || 8 ||
Ah.6.30.008.1and-1-ab ajā-śakṛc-chigru-mūla-lākṣā-surasa-kāñjikaiḥ || 8-1+(1)ab || 2568
Ah.6.30.008.1and-2-a upodakā-pattra-piṇḍyā chadair ācchāditaṃ ghanam |
Ah.6.30.008.1and-2-c niveśya paṭṭaṃ badhnīyāc chāmyaty evaṃ navārbudam || 8-1+(2) || 2569
Ah.6.30.008.1and-3-a jīrṇe cārka-cchada-sudhā-sāmudra-guḍa-kāñjikaiḥ |
Ah.6.30.008.1and-3-c pracchāne piṇḍikā baddhā granthy-arbuda-vilāyanī || 8-1+(3) || 2570
Ah.6.30.009a sirām upari gulphasya dvy-aṅgule pāyayec ca tam |
Ah.6.30.009c māsam eraṇḍa-jaṃ tailaṃ go-mūtreṇa samanvitam || 9 ||
693
Ah.6.30.010a jīrṇe jīrṇānnam aśnīyāc chuṇṭhī-śṛta-payo-'nvitam |
Ah.6.30.010c traivṛtaṃ vā pibed evam a-śāntāv agninā dahet || 10 ||
Ah.6.30.011a gulphasyādhaḥ sirā-mokṣaḥ paitte sarvaṃ ca pitta-jit |
Ah.6.30.011c sirām aṅguṣṭhake viddhvā kapha-je śīlayed yavān || 11 ||
Ah.6.30.012a sa-kṣaudrāṇi kaṣāyāṇi vardhamānās tathābhayāḥ |
Ah.6.30.012c limpet sarṣapa-vārtākī-mūlābhyāṃ dhanvayātha-vā || 12 || 2571
Ah.6.30.013a ūrdhvādhaḥ-śodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam |
Ah.6.30.013c dantī-dravantī-trivṛtā-jālinī-devadālibhiḥ || 13 ||
Ah.6.30.014a śīlayet kapha-medo-ghnaṃ dhūma-gaṇḍūṣa-nāvanam |
Ah.6.30.014c sirayāpahared raktaṃ piben mūtreṇa tārkṣya-jam || 14 ||
Ah.6.30.014and-1-a palam ardha-palaṃ vāpi karṣaṃ vāpy uṣṇa-vāriṇā |
Ah.6.30.014and-1-c kāñcanāra-tvacaṃ pītvā gaṇḍa-mālāṃ vyapohati || 14+(1) || 2572
Ah.6.30.015a granthīn a-pakvān ālimpen nākulī-paṭu-nāgaraiḥ |
Ah.6.30.015c svinnān lavaṇa-poṭalyā kaṭhinān anu mardayet || 15 ||
Ah.6.30.016a śamī-mūlaka-śigrūṇāṃ bījaiḥ sa-yava-sarṣapaiḥ |
Ah.6.30.016c lepaḥ piṣṭo ṇmla-takreṇa granthi-gaṇḍa-vilāyanaḥ || 16 || 2573
Ah.6.30.016and-1-a kṣuṇṇāni nimba-pattrāṇi k ptair bhallātakaiḥ saha |
Ah.6.30.016and-1-c śarāva-sampuṭe dagdhvā sārdhaṃ siddhārthakaiḥ samaiḥ || 16+(1) || 2574
Ah.6.30.016and-2-ab etac chāgāmbunā piṣṭaṃ gaṇḍa-mālā-pralepanam || 16+(2)ab || 2575
694
Ah.6.30.017a pākon-mukhān srutāsrasya pitta-śleṣma-harair jayet |
Ah.6.30.017c a-pakvān evo voddhṛtya kṣārāgnibhyām upācaret || 17 ||
Ah.6.30.018a kākādanī-lāṅgalikā-nahikottuṇḍikī-phalaiḥ |
Ah.6.30.018c jīmūta-bīja-karkoṭī-viśālā-kṛtavedhanaiḥ || 18 || 2576
Ah.6.30.019a pāṭhānvitaiḥ palārdhāṃśair viṣa-karṣa-yutaiḥ pacet |
Ah.6.30.019c prasthaṃ karañja-tailasya nirguṇḍī-sva-rasāḍhake || 19 || 2577
Ah.6.30.020a anena mālā gaṇḍānāṃ cira-jā pūya-vāhinī |
Ah.6.30.020c sidhyaty a-sādhya-kalpāpi pānābhyañjana-nāvanaiḥ || 20 ||
Ah.6.30.021a tailaṃ lāṅgalikī-kanda-kalka-pādaṃ catur-guṇe |
Ah.6.30.021c nirguṇḍī-sva-rase pakvaṃ nasyādyair apacī-praṇut || 21 || 2578
Ah.6.30.022a bhadraśrī-dāru-marica-dvi-haridrā-trivṛd-ghanaiḥ |
Ah.6.30.022c manaḥśilāla-nalada-viśālā-karavīrakaiḥ || 22 || 2579
Ah.6.30.023a go-mūtra-piṣṭaiḥ palikair viṣasyārdha-palena ca |
Ah.6.30.023c brāhmī-rasārka-ja-kṣīra-go-śakṛd-rasa-saṃyutam || 23 ||
Ah.6.30.024a prasthaṃ sarṣapa-tailasya siddham āśu vyapohati |
Ah.6.30.024c pānādyaiḥ śīlitaṃ kuṣṭha-duṣṭa-nāḍī-vraṇāpacīḥ || 24 || 2580
Ah.6.30.025a vacā-harītakī-lākṣā-kaṭu-rohiṇi-candanaiḥ |
Ah.6.30.025c tailaṃ prasādhitaṃ pītaṃ sa-mūlām apacīṃ jayet || 25 ||
Ah.6.30.026a śarapuṅkhodbhavaṃ mūlaṃ piṣṭaṃ taṇḍula-vāriṇā |
Ah.6.30.026c nasyāl lepāc ca duṣṭārur-apacī-viṣa-jantu-jit || 26 ||
695
Ah.6.30.027a mūlair uttamakāraṇyāḥ pīluparṇyāḥ sahācarāt |
Ah.6.30.027c sa-lodhrābhaya-yaṣṭy-āhva-śatāhvā-dvīpi-dārubhiḥ || 27 || 2581
Ah.6.30.028a tailaṃ kṣīra-samaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam |
Ah.6.30.028c go-'vy-ajāśva-khurā dagdhāḥ kaṭu-tailena lepanam || 28 || 2582
Ah.6.30.029a aiṅgudena tu kṛṣṇāhir vāyaso vā svayaṃ mṛtaḥ |
Ah.6.30.029c ity a-śāntau gadasyānya-pārśva-jaṅghā-samāśritam || 29 || 2583
Ah.6.30.030a vaster ūrdhvam adhas-tād vā medo hṛtvāgninā dahet |
Ah.6.30.030c sthitasyordhvaṃ padaṃ mitvā tan-mānena ca pārṣṇitaḥ || 30 ||
Ah.6.30.031a tata ūrdhvaṃ hared granthīn ity āha bhaga-vān nimiḥ || 31ab ||
Ah.6.30.031c pārṣṇiṃ prati dvā-daśa cāṅgulāni muktvendra-vastiṃ ca gadānya-pārśve || 31cd ||
Ah.6.30.031e vidārya matsyāṇḍa-nibhāni madhyāj jālāni karṣed iti suśrutoktiḥ || 31ef ||
Ah.6.30.032a ā-gulpha-karṇāt su-mitasya jantos tasyāṣṭa-bhāgaṃ khuḍakād vibhajya |
Ah.6.30.032c ghrāṇārjave 'dhaḥ sura-rāja-vaster bhittvākṣa-mātraṃ tv apare vadanti || 32 || 2584
Ah.6.30.033a upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet |
Ah.6.30.033c pratyakpuṣpī-phala-yutais tailaiḥ piṣṭaiḥ sa-saindhavaiḥ || 33 ||
Ah.6.30.034a paittīṃ tu tila-mañjiṣṭhā-nāgadantī-niśā-dvayaiḥ |
Ah.6.30.034c ślaiṣmikīṃ tila-saurāṣṭrī-nikumbhāriṣṭa-saindhavaiḥ || 34 ||
Ah.6.30.035a śalya-jāṃ tila-madhv-ājyair lepayec chinna-śodhitām |
Ah.6.30.035c a-śastra-kṛtyām eṣiṇyā bhittvānte samyag-eṣitām || 35 ||
Ah.6.30.036a kṣāra-pītena sūtreṇa bahu-śo dārayed gatim |
Ah.6.30.036c vraṇeṣu duṣṭa-sūkṣmāsya-gambhīrādiṣu sādhanam || 36 || 2585
696
Ah.6.30.037a yā vartyo yāni tailāni tan nāḍīṣv api śasyate |
Ah.6.30.037c piṣṭaṃ cañcu-phalaṃ lepān nāḍī-vraṇa-haraṃ param || 37 ||
Ah.6.30.038a ghoṇṭā-phala-tvak lavaṇaṃ sa-lākṣaṃ būkasya pattraṃ vanitā-payaś ca |
Ah.6.30.038c snug-arka-dugdhānvita eṣa kalko vartī-kṛto hanty a-cireṇa nāḍīm || 38 || 2586
Ah.6.30.039a sāmudra-sauvarcala-sindhu-janma-su-pakva-ghoṇṭā-phala-veśma-dhūmāḥ |
Ah.6.30.039c āmrāta-gāyatri-ja-pallavāś ca kaṭaṅkaṭeryāv atha cetakī ca || 39 || 2587
Ah.6.30.040a kalke 'bhyaṅge cūrṇe vartyāṃ caiteṣu śīlyamāneṣu |
Ah.6.30.040c a-gatir iva naśyati gatiś capalā capaleṣu bhūtir iva || 40 || 2588
  1. Ah.6.30.004v/ 30-4dv punar ānahyate drutam
  2. Ah.6.30.005v/ 30-5bv pāṭayed evam eva ca
  3. Ah.6.30.006v/ 30-6av pramṛjyāt tila-digdhena 30-6dv dahen medasi tūddhṛte
  4. Ah.6.30.008-1+(1)v/ 30-8-1+(1)bv -lākṣā-rasa-sa-kāñjikaiḥ 30-8-1+(1)bv -lavaṇa-kṣāra-kāñjikaiḥ
  5. Ah.6.30.008-1+(2)v/ 30-8-1+(2)av upodakārka-piṇyāka- 30-8-1+(2)bv -cchadair ācchāditaṃ ghanam
  6. Ah.6.30.008-1+(3)v/ 30-8-1+(3)av jīrṇārdrārka-cchada-sudhā- 30-8-1+(3)bv -sāmudraṃ tulyakāmbubhiḥ 30-8-1+(3)cv pracchanne piṭikāṃ baddhvā 30-8-1+(3)cv pracchānair piṇḍikāṃ baddhvā 30-8-1+(3)dv granthy-arbuda-vilāyanam
  7. Ah.6.30.012v/ 30-12dv -mūlābhyāṃ dhānyayātha-vā
  8. Ah.6.30.014+(1)v/ 30-14+(1)bv karṣaṃ voṣṇena vāriṇā
  9. Ah.6.30.016v/ 30-16av śamī-mūlaka-śigrūttha- 30-16av śamī-mūlaka-śigrūmā- 30-16bv -bījaḥ sa-yava-sarṣapaiḥ 30-16bv -bījaiḥ sa-yava-sarṣapaiḥ
  10. Ah.6.30.016+(1)v/ 30-16+(1)av jīrṇāni nimba-pattrāṇi 30-16+(1)bv klinnair bhallātakaiḥ saha 30-16+(1)bv kṣiprair bhallātakaiḥ saha
  11. Ah.6.30.016+(2)v/ 30-16+(2)bv gaṇḍa-mālā-vilepanam
  12. Ah.6.30.018v/ 30-18bv -nalikottuṇḍikī-phalaiḥ 30-18bv -nalikottuṇḍakī-phalaiḥ 30-18bv -nahikottaiṇḍukī-phalaiḥ
  13. Ah.6.30.019v/ 30-19av pathyānvitaiḥ palārdhāṃśair
  14. Ah.6.30.021v/ 30-21bv -kalka-pāde catur-guṇe
  15. Ah.6.30.022v/ 30-22ac bhadra-śrīdāru-marica- 30-22cv manaḥśilāla-madana-
  16. Ah.6.30.024v/ 30-24cv pānādyaiḥ śīlitaṃ kuṣṭhaṃ 30-24dv duṣṭa-nāḍī-vraṇāpacīḥ
  17. Ah.6.30.027v/ 30-27av mūlair uttamavāruṇyāḥ 30-27av mūlair uttaravāruṇyāḥ 30-27av mūlair uttaravāriṇyāḥ
  18. Ah.6.30.028v/ 30-28cv go-gajāśva-khurā dagdhāḥ
  19. Ah.6.30.029v/ 30-29cv ity a-śāntau gade cānya- 30-29dv -pārśve jaṅghā-samāśritam
  20. Ah.6.30.032v/ 30-32cv ghoṇārjave 'dhaḥ sura-rāja-vaster 30-32dv bhittvākṣa-mātrām apare vadanti
  21. Ah.6.30.036v/ 30-36bv bahu-śo pūrayed gatim
  22. Ah.6.30.038v/ 30-38bv cukrasya pattraṃ vanitā-payaś ca 30-38bv vṛṣasya pattraṃ vanitā-payaś ca
  23. Ah.6.30.039v/ 30-39dv kaṭaṅkaṭeryāv atha ketakī ca 30-39dv kaṭaṅkaṭeryāv atha dīnikā ca
  24. Ah.6.30.040v/ 30-40bv vartyāṃ caiteṣu sevyamāneṣu