694
Ah.6.30.017a pākon-mukhān srutāsrasya pitta-śleṣma-harair jayet |
Ah.6.30.017c a-pakvān evo voddhṛtya kṣārāgnibhyām upācaret || 17 ||
Ah.6.30.018a kākādanī-lāṅgalikā-nahikottuṇḍikī-phalaiḥ |
Ah.6.30.018c jīmūta-bīja-karkoṭī-viśālā-kṛtavedhanaiḥ || 18 || 2576
Ah.6.30.019a pāṭhānvitaiḥ palārdhāṃśair viṣa-karṣa-yutaiḥ pacet |
Ah.6.30.019c prasthaṃ karañja-tailasya nirguṇḍī-sva-rasāḍhake || 19 || 2577
Ah.6.30.020a anena mālā gaṇḍānāṃ cira-jā pūya-vāhinī |
Ah.6.30.020c sidhyaty a-sādhya-kalpāpi pānābhyañjana-nāvanaiḥ || 20 ||
Ah.6.30.021a tailaṃ lāṅgalikī-kanda-kalka-pādaṃ catur-guṇe |
Ah.6.30.021c nirguṇḍī-sva-rase pakvaṃ nasyādyair apacī-praṇut || 21 || 2578
Ah.6.30.022a bhadraśrī-dāru-marica-dvi-haridrā-trivṛd-ghanaiḥ |
Ah.6.30.022c manaḥśilāla-nalada-viśālā-karavīrakaiḥ || 22 || 2579
Ah.6.30.023a go-mūtra-piṣṭaiḥ palikair viṣasyārdha-palena ca |
Ah.6.30.023c brāhmī-rasārka-ja-kṣīra-go-śakṛd-rasa-saṃyutam || 23 ||
Ah.6.30.024a prasthaṃ sarṣapa-tailasya siddham āśu vyapohati |
Ah.6.30.024c pānādyaiḥ śīlitaṃ kuṣṭha-duṣṭa-nāḍī-vraṇāpacīḥ || 24 || 2580
Ah.6.30.025a vacā-harītakī-lākṣā-kaṭu-rohiṇi-candanaiḥ |
Ah.6.30.025c tailaṃ prasādhitaṃ pītaṃ sa-mūlām apacīṃ jayet || 25 ||
Ah.6.30.026a śarapuṅkhodbhavaṃ mūlaṃ piṣṭaṃ taṇḍula-vāriṇā |
Ah.6.30.026c nasyāl lepāc ca duṣṭārur-apacī-viṣa-jantu-jit || 26 ||
  1. Ah.6.30.018v/ 30-18bv -nalikottuṇḍikī-phalaiḥ 30-18bv -nalikottuṇḍakī-phalaiḥ 30-18bv -nahikottaiṇḍukī-phalaiḥ
  2. Ah.6.30.019v/ 30-19av pathyānvitaiḥ palārdhāṃśair
  3. Ah.6.30.021v/ 30-21bv -kalka-pāde catur-guṇe
  4. Ah.6.30.022v/ 30-22ac bhadra-śrīdāru-marica- 30-22cv manaḥśilāla-madana-
  5. Ah.6.30.024v/ 30-24cv pānādyaiḥ śīlitaṃ kuṣṭhaṃ 30-24dv duṣṭa-nāḍī-vraṇāpacīḥ