695
Ah.6.30.027a mūlair uttamakāraṇyāḥ pīluparṇyāḥ sahācarāt |
Ah.6.30.027c sa-lodhrābhaya-yaṣṭy-āhva-śatāhvā-dvīpi-dārubhiḥ || 27 || 2581
Ah.6.30.028a tailaṃ kṣīra-samaṃ siddhaṃ nasye 'bhyaṅge ca pūjitam |
Ah.6.30.028c go-'vy-ajāśva-khurā dagdhāḥ kaṭu-tailena lepanam || 28 || 2582
Ah.6.30.029a aiṅgudena tu kṛṣṇāhir vāyaso vā svayaṃ mṛtaḥ |
Ah.6.30.029c ity a-śāntau gadasyānya-pārśva-jaṅghā-samāśritam || 29 || 2583
Ah.6.30.030a vaster ūrdhvam adhas-tād vā medo hṛtvāgninā dahet |
Ah.6.30.030c sthitasyordhvaṃ padaṃ mitvā tan-mānena ca pārṣṇitaḥ || 30 ||
Ah.6.30.031a tata ūrdhvaṃ hared granthīn ity āha bhaga-vān nimiḥ || 31ab ||
Ah.6.30.031c pārṣṇiṃ prati dvā-daśa cāṅgulāni muktvendra-vastiṃ ca gadānya-pārśve || 31cd ||
Ah.6.30.031e vidārya matsyāṇḍa-nibhāni madhyāj jālāni karṣed iti suśrutoktiḥ || 31ef ||
Ah.6.30.032a ā-gulpha-karṇāt su-mitasya jantos tasyāṣṭa-bhāgaṃ khuḍakād vibhajya |
Ah.6.30.032c ghrāṇārjave 'dhaḥ sura-rāja-vaster bhittvākṣa-mātraṃ tv apare vadanti || 32 || 2584
Ah.6.30.033a upanāhyānilān nāḍīṃ pāṭitāṃ sādhu lepayet |
Ah.6.30.033c pratyakpuṣpī-phala-yutais tailaiḥ piṣṭaiḥ sa-saindhavaiḥ || 33 ||
Ah.6.30.034a paittīṃ tu tila-mañjiṣṭhā-nāgadantī-niśā-dvayaiḥ |
Ah.6.30.034c ślaiṣmikīṃ tila-saurāṣṭrī-nikumbhāriṣṭa-saindhavaiḥ || 34 ||
Ah.6.30.035a śalya-jāṃ tila-madhv-ājyair lepayec chinna-śodhitām |
Ah.6.30.035c a-śastra-kṛtyām eṣiṇyā bhittvānte samyag-eṣitām || 35 ||
Ah.6.30.036a kṣāra-pītena sūtreṇa bahu-śo dārayed gatim |
Ah.6.30.036c vraṇeṣu duṣṭa-sūkṣmāsya-gambhīrādiṣu sādhanam || 36 || 2585
  1. Ah.6.30.027v/ 30-27av mūlair uttamavāruṇyāḥ 30-27av mūlair uttaravāruṇyāḥ 30-27av mūlair uttaravāriṇyāḥ
  2. Ah.6.30.028v/ 30-28cv go-gajāśva-khurā dagdhāḥ
  3. Ah.6.30.029v/ 30-29cv ity a-śāntau gade cānya- 30-29dv -pārśve jaṅghā-samāśritam
  4. Ah.6.30.032v/ 30-32cv ghoṇārjave 'dhaḥ sura-rāja-vaster 30-32dv bhittvākṣa-mātrām apare vadanti
  5. Ah.6.30.036v/ 30-36bv bahu-śo pūrayed gatim