698
Ah.6.31.017a medo-'nila-kaphair granthiḥ snāyu-māṃsa-sirāśrayaiḥ |
Ah.6.31.017c bhinno vasājya-madhv-ābhaṃ sravet tatrolbaṇo 'nilaḥ || 17 ||
Ah.6.31.018a māṃsaṃ viśoṣya grathitāṃ śarkarāṃ upapādayet |
Ah.6.31.018c dur-gandhaṃ rudhiraṃ klinnaṃ nānā-varṇaṃ tato malāḥ || 18 || 2595
Ah.6.31.019a tāṃ srāvayanti nicitāṃ vidyāt tac charkarārbudam |
Ah.6.31.019c pāṇi-pāda-tale sandhau jatrūrdhvaṃ vopacīyate || 19 || 2596
Ah.6.31.020a valmīka-vac chanair granthis tad-vad bahv-aṇubhir mukhaiḥ |
Ah.6.31.020c rug-dāha-kaṇḍū-kledāḍhyair valmīko 'sau samasta-jaḥ || 20 || 2597
Ah.6.31.021a śarkaronmathite pāde kṣate vā kaṇṭakādibhiḥ |
Ah.6.31.021c granthiḥ kīla-vad utsanno jāyate kadaraṃ tu tat || 21 ||
Ah.6.31.022a vega-sandhāraṇād vāyur apāno 'pāna-saṃśrayam |
Ah.6.31.022c aṇū-karoti bāhyāntar-mārgam asya tataḥ śakṛt || 22 || 2598
Ah.6.31.023a kṛcchrān nirgacchati vyādhir ayaṃ ruddha-gudo mataḥ |
Ah.6.31.023c kuryāt pittānilaṃ pākaṃ nakha-māṃse sa-rug-jvaram || 23 ||
Ah.6.31.024a cipyam a-kṣata-rogaṃ ca vidyād upa-nakhaṃ ca tam |
Ah.6.31.024c kṛṣṇo 'bhighātād rūkṣaś ca kharaś ca ku-nakho nakhaḥ || 24 || 2599
Ah.6.31.025a duṣṭa-kardama-saṃsparśāt kaṇḍū-kledānvitāntarāḥ |
Ah.6.31.025c aṅgulyo 'lasam ity āhus tilābhāṃs tila-kālakān || 25 ||
Ah.6.31.026a kṛṣṇān a-vedanāṃs tvak-sthān māṣāṃs tān eva connatān |
Ah.6.31.026c maṣebhyas tūnnata-tarāṃś carma-kīlān sitāsitān || 26 ||
  1. Ah.6.31.018v/ 31-18cv dur-gandhi rudhiraṃ klinnaṃ
  2. Ah.6.31.019v/ 31-19av tāṃ srāvayanti nicitā 31-19dv jatrūrdhvaṃ copacīyate
  3. Ah.6.31.020v/ 31-20cv rug-dāha-kaṇḍū-kledāḍhyo
  4. Ah.6.31.022v/ 31-22bv apāno 'pāna-saṃśrayaḥ
  5. Ah.6.31.024v/ 31-24bv vidyād upa-nakhaṃ ca tat