702
Ah.6.32.023a utpalam utpala-kuṣṭhaṃ priyaṅgu-kālīyakaṃ badara-majjā |
Ah.6.32.023c idam udvartanam āsyaṃ karoti śatapattra-saṅkāśam || 23 || 2614
Ah.6.32.024a ebhir evauṣadhaiḥ piṣṭair mukhābhyaṅgāya sādhayet |
Ah.6.32.024c yathā-doṣartukān snehān madhuka-kvātha-saṃyutaiḥ || 24 ||
Ah.6.32.025a yavān sarja-rasaṃ lodhram uśīraṃ madanaṃ madhu |
Ah.6.32.025c ghṛtaṃ guḍaṃ ca go-mūtre paced ā-darvi-lepanāt || 25 || 2615
Ah.6.32.026a tad abhyaṅgān nihanty āśu nīlikā-vyaṅga-dūṣikān |
Ah.6.32.026c mukhaṃ karoti padmābhaṃ pādau padma-dalopamau || 26 || 2616
Ah.6.32.027a kuṅkumośīra-kālīya-lākṣā-yaṣṭy-āhva-candanam |
Ah.6.32.027c nyagrodha-pādāṃs taruṇān padmakaṃ padma-kesaram || 27 ||
Ah.6.32.028a sa-nīlotpala-mañjiṣṭhaṃ pālikaṃ salilāḍhake |
Ah.6.32.028c paktvā pādāvaśeṣeṇa tena piṣṭaiś ca kārṣikaiḥ || 28 ||
Ah.6.32.029a lākṣā-pattaṅga-mañjiṣṭhā-yaṣṭīmadhuka-kuṅkumaiḥ |
Ah.6.32.029c ajā-kṣīraṃ dvi-guṇitaṃ tailasya kuḍavaṃ pacet || 29 || 2617
Ah.6.32.030a nīlikā-palita-vyaṅga-valī-tilaka-dūṣikān |
Ah.6.32.030c hanti tan nasyam abhyastaṃ mukhopacaya-varṇa-kṛt || 30 ||
Ah.6.32.031a mañjiṣṭhā śabarodbhavas tubarikā lākṣā haridrā-dvayaṃ || 31a ||
Ah.6.32.031b nepālī haritāla-kuṅkuma-gadā go-rocanā gairikam || 31b ||
Ah.6.32.031c pattraṃ pāṇḍu vaṭasya candana-yugaṃ kālīyakaṃ pāradaṃ || 31c ||
Ah.6.32.031d pattaṅgaṃ kanaka-tvacaṃ kamala-jaṃ bījaṃ tathā kesaram || 31d || 2618
Ah.6.32.032a sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīri-vṛkṣāmbu cāgnau |
Ah.6.32.032c siddhaṃ siddhaṃ vyaṅga-nīly-ādi-nāśe vaktre chāyām aindavīṃ cāśu dhatte || 32 ||
  1. Ah.6.32.023v/ 32-23av utpala-pattraṃ tagaraṃ 32-23dv karoti śatapattrakākāram
  2. Ah.6.32.025v/ 32-25bv uśīraṃ candanaṃ madhu
  3. Ah.6.32.026v/ 32-26bv nīlikā-vyaṅga-dūṣakān
  4. Ah.6.32.029v/ 32-29cv ajā-kṣīra-dvi-guṇitaṃ
  5. Ah.6.32.031v/ 32-31bv nepālī haritāla-kuṅkuma-gadaṃ go-rocanā gairikam