708
Ah.6.33.049a upaplutā smṛtā yonir viplutākhyā tv a-dhāvanāt |
Ah.6.33.049c sañjāta-jantuḥ kaṇḍūlā kaṇḍvā cāti-rati-priyā || 49 ||
Ah.6.33.050a a-kāla-vāhanād vāyuḥ śleṣma-rakta-vimūrchitaḥ |
Ah.6.33.050c karṇikāṃ janayed yonau rajo-mārga-nirodhinīm || 50 ||
Ah.6.33.051a sā karṇinī tribhir doṣair yoni-garbhāśayāśritaiḥ |
Ah.6.33.051c yathā-svopadrava-karair vyāpat sā sānnipātikī || 51 ||
Ah.6.33.052a iti yoni-gadā nārī yaiḥ śukraṃ na pratīcchati |
Ah.6.33.052c tato garbhaṃ na gṛhṇāti rogāṃś cāpnoti dāruṇān || 52 ||
Ah.6.33.052ū̆ab asṛg-darārśo-gulmādīn ābādhāṃś cānilādibhiḥ || 52ū̆ab || 2643

Chapter 34

Atha guhyarogapratiṣedhādhyāyaḥ

K edn 543-546
Ah.6.34.001a meḍhra-madhye sirāṃ vidhyed upadaṃśe navotthite |
Ah.6.34.001c śītāṃ kuryāt kriyāṃ śuddhiṃ virekeṇa viśeṣataḥ || 1 || 2644
Ah.6.34.002a tila-kalka-ghṛta-kṣaudrair lepaḥ pakve tu pāṭite |
Ah.6.34.002c jambv-āmra-sumano-nīpa-śveta-kāmbojikāṅkurān || 2 ||
Ah.6.34.003a śallakī-badarī-bilva-palāśa-tiniśodbhavāḥ |
Ah.6.34.003c tvacaḥ kṣīri-drumāṇāṃ ca tri-phalāṃ ca pacej jale || 3 ||
Ah.6.34.004a sa kvāthaḥ kṣālanaṃ tena pakvaṃ tailaṃ ca ropaṇam |
Ah.6.34.004c tuttha-gairika-lodhrailā-manohvāla-rasāñjanaiḥ || 4 || 2645
Ah.6.34.005a hareṇu-puṣpa-kāsīsa-saurāṣṭrī-lavaṇottamaiḥ |
Ah.6.34.005c lepaḥ kṣaudra-drutaiḥ sūkṣmair upadaṃśa-vraṇāpahaḥ || 5 || 2646
  1. Ah.6.33.052ū̆v/ 33-52ū̆bv ābādhāś cānilādibhiḥ
  2. Ah.6.34.001v/ 34-1bv avadaṃśe navotthite
  3. Ah.6.34.004v/ 34-4av sa kvāthaḥ kṣālane tena
  4. Ah.6.34.005v/ 34-5dv avadaṃśa-vraṇāpahaḥ