Chapter 2

Athadinacaryādhyāyo dvitīyaḥ

K edn 12-18, V edn & tr. 82-120 6
Ah.1.2.001a brāhme muhūrta uttiṣṭhet svastho rakṣārtham āyuṣaḥ |
Ah.1.2.001c śarīra-cintāṃ nirvartya kṛta-śauca-vidhis tataḥ || 1 ||
Ah.1.2.002a arka-nyagrodha-khadira-karañja-kakubhādi-jam |
Ah.1.2.002c prātar bhuktvā ca mṛdv-agraṃ kaṣāya-kaṭu-tiktakam || 2 ||
Ah.1.2.003a kanīny-agra-sama-sthaulyaṃ praguṇaṃ dvā-daśāṅgulam |
Ah.1.2.003c bhakṣayed danta-pavanaṃ danta-māṃsāny a-bādhayan || 3 || 8
Ah.1.2.004a nādyād a-jīrṇa-vamathu-śvāsa-kāsa-jvarārditī |
Ah.1.2.004c tṛṣṇāsya-pāka-hṛn-netra-śiraḥ-karṇāmayī ca tat || 4 ||
Ah.1.2.005a sauvīram añjanaṃ nityaṃ hitam akṣṇos tato bhajet |
Ah.1.2.005c cakṣus tejo-mayaṃ tasya viśeṣāc chleṣmato bhayam || 5 || 9
Ah.1.2.005.1and1a bhukta-vāṃś ca śiraḥ-snātaḥ śrāntaḥ chardana-nāvanaiḥ |
Ah.1.2.005.1and1c rātrau jāgaritaś cāpi nāñjyāj jvarita eva ca || 5-1+1 ||
Ah.1.2.006a yojayet sapta-rātre 'smāt srāvaṇārthaṃ rasāñjanam |
Ah.1.2.006c tato nāvana-gaṇḍūṣa-dhūma-tāmbūla-bhāg bhavet || 6 || 10
Ah.1.2.007a tāmbūlaṃ kṣata-pittāsra-rūkṣotkupita-cakṣuṣām |
Ah.1.2.007c viṣa-mūrchā-madārtānām a-pathyaṃ śoṣiṇām api || 7 ||
Ah.1.2.008a abhyaṅgam ācaren nityaṃ sa jarā-śrama-vāta-hā |
Ah.1.2.008c dṛṣṭi-prasāda-puṣṭy-āyuḥ-svapna-su-tvak-tva-dārḍhya-kṛt || 8 ||
Ah.1.2.009a śiraḥ-śravaṇa-pādeṣu taṃ viśeṣeṇa śīlayet |
Ah.1.2.009c varjyo 'bhyaṅgaḥ kapha-grasta-kṛta-saṃśuddhy-a-jīrṇibhiḥ || 9 ||
7
Ah.1.2.010a lāghavaṃ karma-sāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ |
Ah.1.2.010c vibhakta-ghana-gātra-tvaṃ vyāyāmād upajāyate || 10 ||
Ah.1.2.011a vāta-pittāmayī bālo vṛddho '-jīrṇo ca taṃ tyajet |
Ah.1.2.011c ardha-śaktyā niṣevyas tu balibhiḥ snigdha-bhojibhiḥ || 11 ||
Ah.1.2.012a śīta-kāle vasante ca mandam eva tato 'nya-dā |
Ah.1.2.012c taṃ kṛtvānu-sukhaṃ dehaṃ mardayec ca samantataḥ || 12 ||
Ah.1.2.013a tṛṣṇā kṣayaḥ pratamako rakta-pittaṃ śramaḥ klamaḥ |
Ah.1.2.013c ati-vyāyāmataḥ kāso jvaraś chardiś ca jāyate || 13 ||
Ah.1.2.014a vyāyāma-jāgarādhva-strī-hāsya-bhāṣyādi-sāhasam |
Ah.1.2.014c gajaṃ siṃha ivākarṣan bhajann ati vinaśyati || 14 || 11
Ah.1.2.015a udvartanaṃ kapha-haraṃ medasaḥ pravilāyanam |
Ah.1.2.015c sthirī-karaṇam aṅgānāṃ tvak-prasāda-karaṃ param || 15 ||
Ah.1.2.016a dīpanaṃ vṛṣyam āyuṣyaṃ snānam ūrjā-bala-pradam |
Ah.1.2.016c kaṇḍū-mala-śrama-sveda-tandrā-tṛḍ-dāha-pāpma-jit || 16 || 12
Ah.1.2.017a uṣṇāmbunādhaḥ-kāyasya pariṣeko balāvahaḥ |
Ah.1.2.017c tenaiva tūttamāṅgasya bala-hṛt-keśa-cakṣuṣām || 17 || 13
Ah.1.2.018a snānam ardita-netrāsya-karṇa-rogātisāriṣu |
Ah.1.2.018c ādhmāna-pīnasā-jīrṇa-bhukta-vatsu ca garhitam || 18 ||
Ah.1.2.019a jīrṇe hitaṃ mitaṃ cādyān na vegān īrayed balāt |
Ah.1.2.019c na vegito 'nya-kāryaḥ syān nā-jitvā sādhyam āmayam || 19 ||
8
Ah.1.2.020a sukhārthāḥ sarva-bhūtānāṃ matāḥ sarvāḥ pravṛttayaḥ |
Ah.1.2.020c sukhaṃ ca na vinā dharmāt tasmād dharma-paro bhavet || 20 ||
Ah.1.2.021a bhaktyā kalyāṇa-mitrāṇi sevetetara-dūra-gaḥ |
Ah.1.2.021c hiṃsā-steyān yathā-kāmaṃ paiśunyaṃ paruṣān-ṛte || 21 ||
Ah.1.2.022a sambhinnālāpaṃ vyāpādam abhidhyāṃ dṛg-viparyayam |
Ah.1.2.022c pāpaṃ karmeti daśa-dhā kāya-vāṅ-mānasais tyajet || 22 ||
Ah.1.2.023a a-vṛtti-vyādhi-śokārtān anuvarteta śaktitaḥ |
Ah.1.2.023c ātma-vat satataṃ paśyed api kīṭa-pipīlikam || 23 ||
Ah.1.2.024a arcayed deva-go-vipra-vṛddha-vaidya-nṛpātithīn |
Ah.1.2.024c vi-mukhān nārthinaḥ kuryān nāvamanyeta nākṣipet || 24 ||
Ah.1.2.025a upakāra-pradhānaḥ syād apakāra-pare 'py arau |
Ah.1.2.025c sampad-vipatsv eka-manā hetāv īrṣyet phale na tu || 25 ||
Ah.1.2.026a kāle hitaṃ mitaṃ brūyād a-visaṃvādi peśalam |
Ah.1.2.026c pūrvābhibhāṣī su-mukhaḥ su-śīlaḥ karuṇā-mṛduḥ || 26 ||
Ah.1.2.027a naikaḥ sukhī na sarva-tra viśrabdho na ca śaṅkitaḥ |
Ah.1.2.027c na kañ-cid ātmanaḥ śatruṃ nātmānaṃ kasya-cid ripum || 27 ||
Ah.1.2.028a prakāśayen nāpamānaṃ na ca niḥ-sneha-tāṃ prabhoḥ |
Ah.1.2.028c janasyāśayam ālakṣya yo yathā parituṣyati || 28 || 14
Ah.1.2.029a taṃ tathaivānuvarteta parārādhana-paṇḍitaḥ |
Ah.1.2.029c na pīḍayed indriyāṇi na caitāny ati lālayet || 29 ||
9
Ah.1.2.030a tri-varga-śūnyaṃ nārambhaṃ bhajet taṃ cā-virodhayan |
Ah.1.2.030c anuyāyāt prati-padaṃ sarva-dharmeṣu madhyamām || 30 ||
Ah.1.2.031a nīca-roma-nakha-śmaśrur nir-malāṅghri-malāyanaḥ |
Ah.1.2.031c snāna-śīlaḥ su-surabhiḥ su-veṣo 'n-ulbaṇojjvalaḥ || 31 || 15
Ah.1.2.032a dhārayet satataṃ ratna-siddha-mantra-mahauṣadhīḥ |
Ah.1.2.032c sātapa-tra-pada-trāṇo vicared yuga-mātra-dṛk || 32 ||
Ah.1.2.033a niśi cātyayike kārye daṇḍī maulī sahāya-vān |
Ah.1.2.033c caitya-pūjya-dhvajā-śasta-cchāyā-bhasma-tuṣā-śucīn || 33 ||
Ah.1.2.034a nākrāmec charkarā-loṣṭa-bali-snāna-bhuvo na ca |
Ah.1.2.034c nadīṃ taren na bāhubhyāṃ nāgni-skandham abhivrajet || 34 ||
Ah.1.2.035a sandigdha-nāvaṃ vṛkṣaṃ ca nārohed duṣṭa-yāna-vat |
Ah.1.2.035c nā-saṃvṛta-mukhaḥ kuryāt kṣuti-hāsya-vijṛmbhaṇam || 35 || 16
Ah.1.2.036a nāsikāṃ na vikuṣṇīyān nā-kasmād vilikhed bhuvam |
Ah.1.2.036c nāṅgaiś ceṣṭeta vi-guṇaṃ nāsītotkaṭakaś ciram || 36 || 17
Ah.1.2.037a deha-vāk-cetasāṃ ceṣṭāḥ prāk śramād vinivartayet |
Ah.1.2.037c nordhva-jānuś ciraṃ tiṣṭhen naktaṃ seveta na drumam || 37 ||
Ah.1.2.038a tathā catvara-caityāntaś-catuṣ-patha-surālayān |
Ah.1.2.038c sūnāṭavī-śūnya-gṛha-śmaśānāni divāpi na || 38 ||
Ah.1.2.038and1a a-sammārjitam ādarśam an-upaskṛta-kāminīm |
Ah.1.2.038and1c rajasvalāṃ ca nekṣeta sadā prātar a-maṅgalam || 38+1 ||
10
Ah.1.2.039a sarva-thekṣeta nādityaṃ na bhāraṃ śirasā vahet |
Ah.1.2.039c nekṣeta pratataṃ sūkṣmaṃ dīptā-medhyā-priyāṇi ca || 39 ||
Ah.1.2.040a madya-vikraya-sandhāna-dānādānāni nācaret |
Ah.1.2.040c puro-vātātapa-rajas-tuṣāra-paruṣānilān || 40 ||
Ah.1.2.041a an-ṛjuḥ kṣavathūdgāra-kāsa-svapnānna-maithunam |
Ah.1.2.041c kūla-cchāyāṃ nṛpa-dviṣṭaṃ vyāla-daṃṣṭri-viṣāṇinaḥ || 41 ||
Ah.1.2.042a hīnān-āryāti-nipuṇa-sevāṃ vigraham uttamaiḥ |
Ah.1.2.042c sandhyāsv abhyavahāra-strī-svapnādhyayana-cintanam || 42 ||
Ah.1.2.043a śatru-sattra-gaṇākīrṇa-gaṇikā-paṇikāśanam |
Ah.1.2.043c gātra-vaktra-nakhair vādyaṃ hasta-keśāvadhūnanam || 43 ||
Ah.1.2.044a toyāgni-pūjya-madhyena yānaṃ dhūmaṃ śavāśrayam |
Ah.1.2.044c madyāti-saktiṃ viśrambha-svātantrye strīṣu ca tyajet || 44 ||
Ah.1.2.045a ācāryaḥ sarva-ceṣṭāsu loka eva hi dhī-mataḥ |
Ah.1.2.045c anukuryāt tam evāto laukike 'rthe parīkṣakaḥ || 45 ||
Ah.1.2.046a ārdra-santāna-tā tyāgaḥ kāya-vāk-cetasāṃ damaḥ |
Ah.1.2.046c svārtha-buddhiḥ parārtheṣu paryāptam iti sad-vratam || 46 ||
Ah.1.2.047a naktan-dināni me yānti katham-bhūtasya samprati |
Ah.1.2.047c duḥkha-bhāṅ na bhavaty evaṃ nityaṃ sannihita-smṛtiḥ || 47 ||
Ah.1.2.047and1a evaṃ kṛtsna-dinaṃ nītvā rātrau yāme gṛhe gate |
Ah.1.2.047and1c devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret || 47+1 || 18
11
Ah.1.2.048a ity ācāraḥ samāsena yaṃ prāpnoti samācaran |
Ah.1.2.048c āyur ārogyam aiśvaryaṃ yaśo lokāṃś ca śāśvatān || 48 ||
  1. Ah.1.2.003v/ 2-3cv bhakṣayed danta-dhavanaṃ
  2. Ah.1.2.005v/ 2-5dv viśeṣāc chleṣmaṇo bhayam
  3. Ah.1.2.006v/ 2-6bv srāvaṇārthe rasāñjanam
  4. Ah.1.2.014v/ 2-14dv bhajan yato 'ti naśyati
  5. Ah.1.2.016v/ 2-16bv snānam ojo-bala-pradam
  6. Ah.1.2.017v/ 2-17cv tenaiva cottamāṅgasya 2-17cv sa eva cottamāṅgasya 2-17cv sa eva tūttamāṅgasya
  7. Ah.1.2.028v/ 2-28av prakāśayen nāvamānaṃ
  8. Ah.1.2.031v/ 2-31cv snāna-śīlaḥ sa-surabhiḥ
  9. Ah.1.2.035v/ 2-35dv kṣutiṃ hāsyaṃ vijṛmbhaṇam 2-35dv kṣut-hāsyaṃ ca vijṛmbhaṇam
  10. Ah.1.2.036v/ 2-36bv nā-kasmād vilikhen mahīm 2-36dv nāsītotkaṭaka-sthitaḥ
  11. Ah.1.2.047+1v/ 2-47+1bv rātrer yāme gate sati