49
Ah.1.7.008a mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake |
Ah.1.7.008c kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā || 8 ||
Ah.1.7.009a pākaḥ phalānām āmānāṃ pakvānāṃ parikothanam |
Ah.1.7.009c dravyāṇām ārdra-śuṣkāṇāṃ syātāṃ mlāni-vivarṇa-te || 9 ||
Ah.1.7.010a mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśa-viparyayaḥ |
Ah.1.7.010c mālyasya sphuṭitāgra-tvaṃ mlānir gandhāntarodbhavaḥ || 10 || 133
Ah.1.7.011a dhyāma-maṇḍala-tā vastre śadanaṃ tantu-pakṣmaṇām |
Ah.1.7.011c dhātu-mauktika-kāṣṭhāśma-ratnādiṣu malākta-tā || 11 || 134
Ah.1.7.012a sneha-sparśa-prabhā-hāniḥ sa-prabha-tvaṃ tu mṛn-maye |
Ah.1.7.012c viṣa-daḥ śyāva-śuṣkāsyo vi-lakṣo vīkṣate diśaḥ || 12 ||
Ah.1.7.013a sveda-vepathu-māṃs trasto bhītaḥ skhalati jṛmbhate |
Ah.1.7.013c prāpyānnaṃ sa-viṣaṃ tv agnir ekāvartaḥ sphuṭaty ati || 13 || 135
Ah.1.7.014a śikhi-kaṇṭhābha-dhūmārcir an-arcir vogra-gandha-vān |
Ah.1.7.014c mriyante makṣikāḥ prāśya kākaḥ kṣāma-svaro bhavet || 14 ||
Ah.1.7.015a utkrośanti ca dṛṣṭvaitac chuka-dātyūha-sārikāḥ |
Ah.1.7.015c haṃsaḥ praskhalati glānir jīvañjīvasya jāyate || 15 ||
Ah.1.7.016a cakorasyākṣi-vairāgyaṃ krauñcasya syān madodayaḥ |
Ah.1.7.016c kapota-parabhṛd-dakṣa-cakravākā jahaty asūn || 16 ||
Ah.1.7.017a udvegaṃ yāti mārjāraḥ śakṛn muñcati vānaraḥ |
Ah.1.7.017c hṛṣyen mayūras tad-dṛṣṭyā manda-tejo bhaved viṣam || 17 || 136
  1. Ah.1.7.010v/ 7-10cv mālyānāṃ sphuṭitāgra-tvaṃ 7-10dv glānir gandhāntarodbhavaḥ 7-10dv mlāni-gandhāntarodbhavaḥ
  2. Ah.1.7.011v/ 7-11bv śātanaṃ tantu-pakṣmaṇām
  3. Ah.1.7.013v/ 7-13dv ekāvartaḥ sphuṭaty api
  4. Ah.1.7.017v/ 7-17av udvejayati mārjāraḥ 7-17cv hṛṣyen mayūras tad dṛṣṭvā