59
Ah.1.8.027a laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam |
Ah.1.8.027c vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet || 27 || 167
Ah.1.8.028a garīyaso bhavel līnād āmād eva vilambikā |
Ah.1.8.028c kapha-vātānubaddhāma-liṅgā tat-sama-sādhanā || 28 || 168
Ah.1.8.029a a-śraddhā hṛd-vyathā śuddhe 'py udgāre rasa-śeṣataḥ |
Ah.1.8.029c śayīta kiñ-cid evātra sarvaś cān-āśito divā || 29 || 169
Ah.1.8.030a svapyād a-jīrṇī sañjāta-bubhukṣo 'dyān mitaṃ laghu |
Ah.1.8.030c vibandho 'ti-pravṛttir vā glānir māruta-mūḍha-tā || 30 || 170
Ah.1.8.031a a-jīrṇa-liṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ |
Ah.1.8.031c na cāti-mātram evānnam āma-doṣāya kevalam || 31 ||
Ah.1.8.032a dviṣṭa-viṣṭambhi-dagdhāma-guru-rūkṣa-himā-śuci |
Ah.1.8.032c vidāhi śuṣkam aty-ambu-plutaṃ cānnaṃ na jīryati || 32 ||
Ah.1.8.033a upataptena bhuktaṃ ca śoka-krodha-kṣud-ādibhiḥ |
Ah.1.8.033c miśraṃ pathyam a-pathyaṃ ca bhuktaṃ samaśanaṃ matam || 33 || 171
Ah.1.8.034a vidyād adhyaśanaṃ bhūyo bhuktasyopari bhojanam |
Ah.1.8.034c a-kāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam || 34 ||
Ah.1.8.035a trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā |
Ah.1.8.035c kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tan-manāḥ || 35 ||
Ah.1.8.036a ṣaḍ-rasaṃ madhura-prāyaṃ nāti-druta-vilambitam |
Ah.1.8.036c snātaḥ kṣud-vān vivikta-stho dhauta-pāda-karānanaḥ || 36 ||
  1. Ah.1.8.027v/ 8-27dv yathāvasthaṃ hitaṃ bhajet
  2. Ah.1.8.028v/ 8-28cv kapha-vātānuviddhāma-
  3. Ah.1.8.029v/ 8-29dv sarvaś cān-aśito divā
  4. Ah.1.8.030v/ 8-30dv glānir māruta-śūla-tā
  5. Ah.1.8.033v/ 8-33bv śoka-krodha-kṣudhādibhiḥ 8-33bv krodha-śoka-bhayādibhiḥ