65
Ah.1.10.003a priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham |
Ah.1.10.003c harṣaṇo roma-dantānām akṣi-bhruva-nikocanaḥ || 3 || 188
Ah.1.10.004a lavaṇaḥ syandayaty āsyaṃ kapola-gala-dāha-kṛt |
Ah.1.10.004c tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca || 4 || 189
Ah.1.10.005a udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ |
Ah.1.10.005c srāvayaty akṣi-nāsāsyaṃ kapolaṃ dahatīva ca || 5 ||
Ah.1.10.006a kaṣāyo jaḍayej jihvāṃ kaṇṭha-sroto-vibandha-kṛt |
Ah.1.10.006c rasānām iti rūpāṇi karmāṇi madhuro rasaḥ || 6 ||
Ah.1.10.007a ā-janma-sātmyāt kurute dhātūnāṃ prabalaṃ balam |
Ah.1.10.007c bāla-vṛddha-kṣata-kṣīṇa-varṇa-keśendriyaujasām || 7 ||
Ah.1.10.008a praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanya-sandhāna-kṛd guruḥ |
Ah.1.10.008c āyuṣyo jīvanaḥ snigdhaḥ pittānila-viṣāpahaḥ || 8 ||
Ah.1.10.009a kurute 'ty-upayogena sa medaḥ-śleṣma-jān gadān |
Ah.1.10.009c sthaulyāgni-sāda-sannyāsa-meha-gaṇḍārbudādikān || 9 || 190
Ah.1.10.010a amlo 'gni-dīpti-kṛt snigdho hṛdyaḥ pācana-rocanaḥ |
Ah.1.10.010c uṣṇa-vīryo hima-sparśaḥ prīṇanaḥ kledano laghuḥ || 10 || 191
Ah.1.10.011a karoti kapha-pittāsraṃ mūḍha-vātānulomanaḥ |
Ah.1.10.011c so 'ty-abhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam || 11 || 192
Ah.1.10.012a kaṇḍū-pāṇḍu-tva-vīsarpa-śopha-visphoṭa-tṛḍ-jvarān |
Ah.1.10.012c lavaṇaḥ stambha-saṅghāta-bandha-vidhmāpano 'gni-kṛt || 12 ||
  1. Ah.1.10.003v/ 10-3bv amlaḥ srāvayate mukham
  2. Ah.1.10.004v/ 10-4dv rasanāṃ pratihanti ca
  3. Ah.1.10.009v/ 10-9bv sa medaḥ-kapha-jān gadān
  4. Ah.1.10.010v/ 10-10cv uṣṇa-vīryo himaḥ sparśe 10-10dv prīṇano bhedano laghuḥ
  5. Ah.1.10.011v/ 10-11bv mūḍha-vātānulomanam