81
Ah.1.12.068a sūkṣma-sūkṣmāḥ samīkṣyaiṣāṃ doṣauṣadha-nirūpaṇe |
Ah.1.12.068c yo vartate cikitsāyāṃ na sa skhalati jātu cit || 68 ||
Ah.1.12.069a gurv-alpa-vyādhi-saṃsthānaṃ sat-tva-deha-balā-balāt |
Ah.1.12.069c dṛśyate 'py anya-thā-kāraṃ tasminn avahito bhavet || 69 ||
Ah.1.12.070a guruṃ laghum iti vyādhiṃ kalpayaṃs tu bhiṣag-bruvaḥ |
Ah.1.12.070c alpa-doṣākalanayā pathye vipratipadyate || 70 || 240
Ah.1.12.071a tato 'lpam alpa-vīryaṃ vā guru-vyādhau prayojitam |
Ah.1.12.071c udīrayet-tarāṃ rogān saṃśodhanam a-yogataḥ || 71 ||
Ah.1.12.072a śodhanaṃ tv ati-yogena viparītaṃ viparyaye |
Ah.1.12.072c kṣiṇuyān na malān eva kevalaṃ vapur asyati || 72 || 241
Ah.1.12.073a ato 'bhiyuktaḥ satataṃ sarvam ālocya sarva-thā |
Ah.1.12.073c tathā yuñjīta bhaiṣajyam ārogyāya yathā dhruvam || 73 || 242
Ah.1.12.074a vakṣyante 'taḥ paraṃ doṣā vṛddhi-kṣaya-vibhedataḥ |
Ah.1.12.074c pṛthak trīn viddhi saṃsargas tri-dhā tatra tu tān nava || 74 || 243
Ah.1.12.075a trīn eva samayā vṛddhyā ṣaḍ ekasyātiśāyane |
Ah.1.12.075c trayo-daśa samasteṣu ṣaḍ dvy-ekātiśayena tu || 75 || 244
Ah.1.12.076a ekaṃ tulyādhikaiḥ ṣaṭ ca tāratamya-vikalpanāt |
Ah.1.12.076c pañca-viṃśatim ity evaṃ vṛddhaiḥ kṣīṇaiś ca tāvataḥ || 76 || 245
Ah.1.12.077a ekaika-vṛddhi-sama-tā-kṣayaiḥ ṣaṭ te punaś ca ṣaṭ |
Ah.1.12.077c eka-kṣaya-dvandva-vṛddhyā sa-viparyayayāpi te || 77 ||
  1. Ah.1.12.070v/ 12-70bv kalayaṃs tu bhiṣag-bruvaḥ 12-70bv kalpayaṃs tu bhiṣag dhruvam
  2. Ah.1.12.072v/ 12-72dv kevalaṃ vapur apy ati
  3. Ah.1.12.073v/ 12-73dv ārogyāya yathā bhavet
  4. Ah.1.12.074v/ 12-74cv pṛthak trīn viddhi saṃsargaṃ
  5. Ah.1.12.075v/ 12-75dv ṣaḍ dvy-ekātiśayena ca
  6. Ah.1.12.076v/ 12-76cv pañca-viṃśatir ity evaṃ