82
Ah.1.12.078ab bhedā dvi-ṣaṣṭir nirdiṣṭās tri-ṣaṣṭiḥ svāsthya-kāraṇam || 78ab ||
Ah.1.12.078c saṃsargād rasa-rudhirādibhis tathaiṣāṃ || 78c ||
Ah.1.12.078d doṣāṃs tu kṣaya-sama-tā-vivṛddhi-bhedaiḥ || 78d ||
Ah.1.12.078e ānantyaṃ tara-tama-yogataś ca yātān || 78e ||
Ah.1.12.078f jānīyād avahita-mānaso yathā-svam || 78f || 246

Chapter 13

Athadoṣopakramaṇīyādhyāyaḥ

K edn 99-103
Ah.1.13.001a vātasyopakramaḥ snehaḥ svedaḥ saṃśodhanaṃ mṛdu |
Ah.1.13.001c svādv-amla-lavaṇoṣṇāni bhojyāny abhyaṅga-mardanam || 1 ||
Ah.1.13.002a veṣṭanaṃ trāsanaṃ seko madyaṃ paiṣṭika-gauḍikam |
Ah.1.13.002c snigdhoṣṇā vastayo vasti-niyamaḥ sukha-śīla-tā || 2 ||
Ah.1.13.003a dīpanaiḥ pācanaiḥ snigdhāḥ snehāś cāneka-yonayaḥ |
Ah.1.13.003c viśeṣān medya-piśita-rasa-tailānuvāsanam || 3 ||
Ah.1.13.004a pittasya sarpiṣaḥ pānaṃ svādu-śītair virecanam |
Ah.1.13.004c svādu-tikta-kaṣāyāṇi bhojanāny auṣadhāni ca || 4 ||
Ah.1.13.005a su-gandhi-śīta-hṛdyānāṃ gandhānām upasevanam |
Ah.1.13.005c kaṇṭhe-guṇānāṃ hārāṇāṃ maṇīnām urasā dhṛtiḥ || 5 ||
Ah.1.13.006a karpūra-candanośīrair anulepaḥ kṣaṇe kṣaṇe |
Ah.1.13.006c pradoṣaś candramāḥ saudhaṃ hāri gītaṃ himo 'nilaḥ || 6 ||
Ah.1.13.007a a-yantraṇa-sukhaṃ mitraṃ putraḥ sandigdha-mugdha-vāk |
Ah.1.13.007c chandānuvartino dārāḥ priyāḥ śīla-vibhūṣitāḥ || 7 || 247
Ah.1.13.008a śītāmbu-dhārā-garbhāṇi gṛhāṇy udyāna-dīrghikāḥ |
Ah.1.13.008c su-tīrtha-vipula-svaccha-salilāśaya-saikate || 8 ||
Ah.1.13.009a sāmbho-ja-jala-tīrānte kāyamāne drumākule |
Ah.1.13.009c saumyā bhāvāḥ payaḥ sarpir virekaś ca viśeṣataḥ || 9 || 248
  1. Ah.1.12.078v/ 12-78cv saṃsargād rasa-rudhirādibhis tathaitān 12-78dv doṣāṇāṃ kṣaya-sama-tā-vivṛddhi-bhedaiḥ
  2. Ah.1.13.007v/ 13-7av a-yantraṇa-mukhaṃ mitraṃ
  3. Ah.1.13.009v/ 13-9bv kāyamānaṃ drumākule