98
Ah.1.16.022a prāṅ-madhyottara-bhakto 'sāv adho-madhyordhva-deha-jān |
Ah.1.16.022c vyādhīñ jayed balaṃ kuryād aṅgānāṃ ca yathā-kramam || 22 ||
Ah.1.16.023a vāry uṣṇam acche 'nupibet snehe tat sukha-paktaye |
Ah.1.16.023c āsyopalepa-śuddhyai ca taubarāruṣkare na tu || 23 ||
Ah.1.16.023and1a mūrchā dāho '-ratis tṛṣṇā jṛmbhā moha-bhrama-klamāḥ |
Ah.1.16.023and1c bhavanti jīryati snehe jīrṇaḥ syāt taiḥ śamaṃ gataiḥ || 23+1 ||
Ah.1.16.024a jīrṇā-jīrṇa-viśaṅkāyāṃ punar uṣṇodakaṃ pibet |
Ah.1.16.024c tenodgāra-viśuddhiḥ syāt tataś ca laghu-tā ruciḥ || 24 ||
Ah.1.16.025a bhojyo 'nnaṃ mātrayā pāsyan śvaḥ piban pīta-vān api |
Ah.1.16.025c dravoṣṇam an-abhiṣyandi nāti-snigdham a-saṅkaram || 25 ||
Ah.1.16.026a uṣṇodakopacārī syād brahma-cārī kṣapāśayaḥ |
Ah.1.16.026c na vega-rodhī vyāyāma-krodha-śoka-himātapān || 26 ||
Ah.1.16.027a pravāta-yāna-yānādhva-bhāṣyāty-āsana-saṃsthitīḥ |
Ah.1.16.027c nīcāty-uccopadhānāhaḥ-svapna-dhūma-rajāṃsi ca || 27 || 297
Ah.1.16.028a yāny ahāni pibet tāni tāvanty anyāny api tyajet |
Ah.1.16.028c sarva-karmasv ayaṃ prāyo vyādhi-kṣīṇeṣu ca kramaḥ || 28 ||
Ah.1.16.029a upacāras tu śamane kāryaḥ snehe virikta-vat |
Ah.1.16.029c try-aham acchaṃ mṛdau koṣṭhe krūre sapta-dinaṃ pibet || 29 ||
Ah.1.16.030a samyak-snigdho 'tha-vā yāvad ataḥ sātmyī-bhavet param |
Ah.1.16.030c vātānulomyaṃ dīpto 'gnir varcaḥ snigdham a-saṃhatam || 30 ||
  1. Ah.1.16.027v/ 16-27bv -bhāṣyābhyāsana-saṃsthitīḥ 16-27bv -bhāṣyāty-aśana-saṃsthitīḥ 16-27bv -bhāṣyāty-āśana-saṃsthitīḥ